Occurrences

Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 219, 18.2 dattāḥ prajā na tāḥ śakyā bhavatībhir niṣevitum /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 242.2 kuṭhāracchedyatāṃ nītaṃ bhavatībhir idaṃ tṛṇam //
Kirātārjunīya
Kir, 6, 45.1 pṛthudāmni tatra paribodhi ca mā bhavatībhir anyamunivad vikṛtiḥ /
Viṣṇupurāṇa
ViPur, 5, 38, 81.2 bhavatībhiḥ kṛtā tasmādeṣaṃ śāpaṃ dadāmi vaḥ //
Bhāratamañjarī
BhāMañj, 13, 1562.1 abhāṣata tato lakṣmīrbhavatībhiranādarāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 22.2 tadgacchata na bhīḥ kāryā bhavatībhir idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 82.1 bhavatībhiśca yat kṣobham asmākaṃ sa puraṃdaraḥ /