Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Tantrākhyāyikā
Tattvavaiśāradī
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Maṇimāhātmya
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Arthaśāstra
ArthaŚ, 2, 3, 6.1 pāṃsuśeṣeṇa vāstucchidraṃ rājabhavanaṃ vā pūrayet //
Buddhacarita
BCar, 1, 88.1 bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
BCar, 3, 38.2 tataḥ kumāro bhavanaṃ tadeva cintāvaśaḥ śūnyamiva prapede //
BCar, 9, 68.1 yā ca pravṛttā tava doṣabuddhistapovanebhyo bhavanaṃ praveṣṭum /
Carakasaṃhitā
Ca, Sū., 1, 18.2 kaḥ sahasrākṣabhavanaṃ gacchet praṣṭuṃ śacīpatim //
Ca, Sū., 1, 20.1 sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam /
Lalitavistara
LalVis, 6, 43.1 atha khalu brahmā sahāpatiḥ subrahmāṇaṃ devaputrametadavocat gaccha tvaṃ mārṣā ito brahmalokamupādāya yāvattrāyatriṃśadbhavanaṃ śabdamudīraya ghoṣamanuśrāvaya /
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
Mahābhārata
MBh, 1, 3, 138.1 praviśya ca nāgalokaṃ svabhavanam agacchat /
MBh, 1, 37, 19.2 vaivasvatasya bhavanaṃ netā paramadāruṇam //
MBh, 1, 38, 15.2 viveśa bhavanaṃ rājñaḥ pūrvaṃ dvāḥsthair niveditaḥ //
MBh, 1, 51, 11.10 hitvā tu takṣakaṃ trastaḥ svam eva bhavanaṃ yayau /
MBh, 1, 53, 23.4 uktvā sahaiva te sarvaiḥ svam eva bhavanaṃ yayau //
MBh, 1, 73, 34.6 anāvṛttāṃ nirīkṣyaiva hṛṣṭā svabhavanaṃ yayau //
MBh, 1, 117, 16.2 svāgataṃ vacanaṃ coktvā pāṇḍor bhavanam āviśan /
MBh, 1, 182, 1.4 prāg eva sampraviṣṭeṣu bhavanaṃ bhrātṛṣu triṣu /
MBh, 1, 187, 17.2 yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat //
MBh, 1, 199, 35.14 praviśya bhavanaṃ rājā satkārair abhipūjitaḥ /
MBh, 1, 199, 36.11 praviśya bhavanaṃ rājā nāgarair abhipūjitaḥ /
MBh, 1, 201, 26.2 avadhyau sarvalokasya svam eva bhavanaṃ gatau //
MBh, 1, 202, 5.2 devānām eva bhavanaṃ jagmatur yuddhadurmadau //
MBh, 1, 203, 2.2 pitāmahasya bhavanaṃ jagataḥ kṛpayā tadā //
MBh, 1, 206, 34.7 niścakrāma tadā pārthaḥ svam eva bhavanaṃ śubham /
MBh, 1, 210, 21.3 kṛṣṇaḥ svabhavanaṃ ramyaṃ praviveśa mahādyutiḥ /
MBh, 1, 213, 18.5 bhavanaṃ śreṣṭham āsādya vīrapatnī varāṅganā /
MBh, 1, 213, 35.2 viveśa bhavanaṃ rājñaḥ puraṃdaragṛhopamam //
MBh, 2, 2, 23.18 sa vṛddhair abhyanujñāto rukmiṇyā bhavanaṃ yayau /
MBh, 2, 60, 11.2 sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ /
MBh, 3, 45, 9.2 jagāma śakrabhavanaṃ puraṃdaradidṛkṣayā //
MBh, 3, 51, 12.2 devarājasya bhavanaṃ viviśate supūjitau //
MBh, 3, 152, 10.2 neyaṃ bhavanam āsādya kuberasya mahātmanaḥ //
MBh, 3, 164, 29.1 śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata /
MBh, 3, 164, 42.1 tataḥ śakrasya bhavanam apaśyam amarāvatīm /
MBh, 3, 170, 60.2 devarājasya bhavanaṃ kṛtakarmāṇam āhavāt //
MBh, 3, 197, 44.2 tayā visṛṣṭo nirgamya svam eva bhavanaṃ yayau /
MBh, 3, 256, 30.1 evam uktastu nṛpatiḥ svam eva bhavanaṃ yayau /
MBh, 3, 279, 16.2 yayau svam eva bhavanaṃ yuktaḥ paramayā mudā //
MBh, 3, 281, 59.2 nivartayitvā sāvitrīṃ svam eva bhavanaṃ yayau //
MBh, 3, 292, 24.2 viveśa rājabhavanaṃ punaḥ śokāturā tataḥ //
MBh, 5, 61, 14.2 ityevam uktvā sa mahādhanuṣmān hitvā sabhāṃ svaṃ bhavanaṃ jagāma /
MBh, 5, 82, 15.1 sa śālibhavanaṃ ramyaṃ sarvasasyasamācitam /
MBh, 5, 96, 14.1 bhavanaṃ paśya vāruṇyā yad etat sarvakāñcanam /
MBh, 5, 113, 16.2 uktvā gālavam āpṛcchya jagāma bhavanaṃ svakam //
MBh, 5, 154, 15.2 prāviśad bhavanaṃ rājñaḥ pāṇḍavasya halāyudhaḥ //
MBh, 5, 192, 19.2 jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam //
MBh, 5, 192, 21.1 tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam /
MBh, 6, 62, 24.2 visṛjya sarvalokātmā jagāma bhavanaṃ svakam //
MBh, 6, 100, 1.3 anayat pretarājasya bhavanaṃ sāyakaiḥ śitaiḥ //
MBh, 7, 44, 18.2 vaivasvatasya bhavanaṃ gatam enam amanyata //
MBh, 7, 56, 1.2 tato 'rjunasya bhavanaṃ praviśyāpratimaṃ vibhuḥ /
MBh, 8, 8, 22.2 udayādryagryabhavanaṃ yathābhyuditabhāskaram //
MBh, 9, 34, 49.1 visṛṣṭāstāstadā jagmuḥ śītāṃśubhavanaṃ tadā /
MBh, 9, 40, 6.2 jagāma dhṛtarāṣṭrasya bhavanaṃ brāhmaṇottamaḥ //
MBh, 12, 39, 13.1 praviśya bhavanaṃ rājā devarājagṛhopamam /
MBh, 12, 44, 10.1 durmarṣaṇasya bhavanaṃ duḥśāsanagṛhād varam /
MBh, 12, 53, 1.2 tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ /
MBh, 12, 65, 32.3 jagāma bhavanaṃ viṣṇur akṣaraṃ paramaṃ padam //
MBh, 12, 136, 117.3 jagāma ca svabhavanaṃ caṇḍālo bharatarṣabha //
MBh, 12, 163, 17.2 ājagāma svabhavanaṃ brahmalokāt khagottamaḥ //
MBh, 12, 192, 17.1 evam uktvā bhagavatī jagāma bhavanaṃ svakam /
MBh, 12, 324, 26.2 gatāḥ svabhavanaṃ devā ṛṣayaśca tapodhanāḥ //
MBh, 12, 346, 13.3 svam eva bhavanaṃ jagmur akṛtārthā nararṣabha //
MBh, 13, 19, 22.2 tad atikramya bhavanaṃ tvayā yātavyam eva hi //
MBh, 13, 20, 14.1 bhavanaṃ praviśa tvaṃ me yathākāmaṃ dvijottama /
MBh, 13, 20, 15.1 prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam /
MBh, 13, 105, 53.1 te brahmabhavanaṃ puṇyaṃ prāpnuvantīha sāttvikāḥ /
MBh, 13, 139, 30.2 ityuktvā tām upādāya svam eva bhavanaṃ yayau //
MBh, 14, 5, 26.2 praśasyainaṃ viveśātha svam eva bhavanaṃ tadā //
MBh, 14, 51, 34.2 dharmarājasya bhavanaṃ jagmatuḥ paramārcitau /
MBh, 14, 58, 15.1 tataḥ sampūjyamānaḥ sa viveśa bhavanaṃ śubham /
MBh, 14, 58, 15.2 govindaḥ sātyakiścaiva jagāma bhavanaṃ svakam //
MBh, 14, 89, 26.2 praviveśa pitāmahyāḥ kuntyā bhavanam uttamam //
MBh, 14, 93, 79.2 virajo brahmabhavanaṃ gaccha vipra yathecchakam //
MBh, 15, 9, 1.3 yayau svabhavanaṃ rājā gāndhāryānugatastadā //
MBh, 15, 13, 5.2 ityuktvā prāviśad rājā gāndhāryā bhavanaṃ tadā //
MBh, 15, 27, 11.1 tataḥ kuberabhavanaṃ gāndhārīsahito nṛpaḥ /
MBh, 18, 5, 24.1 bhavanaṃ ca mahendrasya kuberasya ca dhīmataḥ /
Manusmṛti
ManuS, 11, 188.1 sa tv apsu taṃ ghaṭaṃ prāsya praviśya bhavanaṃ svakam /
Rāmāyaṇa
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Ay, 4, 4.2 rāmasya bhavanaṃ śīghraṃ rāmam ānayituṃ punaḥ //
Rām, Ay, 4, 8.2 prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram //
Rām, Ay, 4, 10.1 praviśann eva ca śrīmān rāghavo bhavanaṃ pituḥ /
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 10, 35.1 tvaṃ mayātmavināśāya bhavanaṃ svaṃ praveśitā /
Rām, Ay, 31, 9.2 pracakramus tad bhavanaṃ bhartur ājñāya śāsanam //
Rām, Ār, 3, 21.3 bhavanaṃ svaṃ gamiṣyāmi svasti vo 'stu paraṃtapa //
Rām, Ki, 30, 10.2 lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ //
Rām, Ki, 30, 21.1 tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ /
Rām, Ki, 50, 16.2 idaṃ rakṣāmi bhavanaṃ hemāyā vānarottama //
Rām, Ki, 52, 13.1 svasti vo 'stu gamiṣyāmi bhavanaṃ vānararṣabhāḥ /
Rām, Su, 2, 45.2 vicinvan bhavanaṃ sarvaṃ drakṣyāmi janakātmajām //
Rām, Su, 5, 3.2 samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ //
Rām, Su, 5, 18.2 vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca /
Rām, Su, 5, 20.2 raśmiketośca bhavanaṃ sūryaśatrostathaiva ca //
Rām, Su, 5, 21.1 dhūmrākṣasya ca saṃpāter bhavanaṃ mārutātmajaḥ /
Rām, Su, 5, 40.2 manoramam asaṃbādhaṃ kuberabhavanaṃ yathā //
Rām, Su, 56, 69.2 utthāpya sahasā nīto bhavanaṃ svaṃ niśācaraḥ //
Rām, Su, 56, 113.1 asyāhaṃ darśanākāṅkṣī prāptastvadbhavanaṃ vibho /
Rām, Yu, 48, 84.1 bhrātuḥ sa bhavanaṃ gacchan rakṣobalasamanvitaḥ /
Rām, Yu, 116, 39.1 pitur bhavanam āsādya praviśya ca mahātmanaḥ /
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 25, 15.2 āgaccha saumya gacchāmaḥ svam eva bhavanaṃ prati //
Rām, Utt, 29, 37.2 bhavanam abhi tato jagāma hṛṣṭaḥ svasutam avāpya ca vākyam abravīt //
Rām, Utt, 29, 40.2 svabhavanam upagamya rākṣaso muditamanā visasarja rākṣasān //
Rām, Utt, 35, 33.1 sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ /
Rām, Utt, 43, 8.2 śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha //
Rām, Utt, 52, 5.2 praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām //
Rām, Utt, 53, 15.2 bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham //
Rām, Utt, 55, 6.3 praviṣṭā rājabhavanaṃ puraṃdaragṛhopamam //
Rām, Utt, 55, 18.1 apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha /
Saundarānanda
SaundĀ, 10, 1.1 śrutvā tataḥ sadvratamutsisṛkṣuṃ bhāryāṃ didṛkṣuṃ bhavanaṃ vivikṣum /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 22.2 dīrgham uṣṇaṃ ca viśvasya bālā svaṃ bhavanaṃ yayau //
BKŚS, 15, 18.2 jyeṣṭhāmbābhavanaṃ nītā kelikolāhalākulam //
BKŚS, 16, 41.2 pāvanair dāsabhavanaṃ pādanikṣepaṇair iti //
BKŚS, 21, 87.2 antarbhavanam udbhūtaḥ śvāgāraparuṣaśrutiḥ //
BKŚS, 22, 274.2 āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ //
Daśakumāracarita
DKCar, 2, 1, 60.1 śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 155.1 adhvaṃsayāva cāmunaivārthapatibhavanam //
DKCar, 2, 2, 276.1 yadahamupoḍhamadaḥ nagaramidamekayaiva śarvaryā nirdhanīkṛtya tvadbhavanaṃ pūrayeyam iti pravyathitapriyatamāpraṇāmāñjaliśapathaśatātivartī mattavāraṇa iva rabhasacchinnaśṛṅkhalaḥ kayāpi dhātryā śṛgālikākhyayānugamyamāno nātiparikaro 'sidvitīyo raṃhasā pareṇodacalam //
DKCar, 2, 2, 372.1 ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata //
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 4, 170.0 ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalam avanamitamalinavadanam aśrubahularaktacakṣuṣam ekānte janayitroradarśayam //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 12, 342.1 evaṃ bhagavatā buddhapiṇḍī nirmitā yāvadakaniṣṭhabhavanamupādāya buddhā bhagavanto parṣannirmitam //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 13, 365.1 dṛṣṭvā ca punaḥ saṃlakṣayati kimanena śramaṇakena mama mṛtipravṛttir yena me bhavanamāgacchatīti punaḥ saṃlakṣayati āganturayam āgacchatu tāvaditi //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Harivaṃśa
HV, 8, 10.2 ahaṃ yāsyāmi bhadraṃ te svam eva bhavanaṃ pituḥ /
Harṣacarita
Harṣacarita, 1, 128.1 bhartṛbhavanam āgacchantyāmapi duhitari nāsecanakadarśanamimamamuñcanmātāmaho manovinodanaṃ naptāram //
Kāmasūtra
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 4, 1, 11.1 svaraṃ bahir upaśrutya bhavanam āgacchataḥ kiṃ kṛtyam iti bruvatī sajjā bhavanamadhye tiṣṭhet //
KāSū, 4, 2, 40.1 sā prabhaviṣṇur iva tasya bhavanam āpnuyāt //
KāSū, 5, 5, 16.1 na tv evaṃ parabhavanam īśvaraḥ praviśet //
Kūrmapurāṇa
KūPur, 1, 1, 108.2 viveśa cāntarbhavanaṃ devānāṃ ca durāsadam //
KūPur, 1, 15, 64.2 samāgato 'smadbhavanamidānīṃ kālacoditaḥ //
KūPur, 1, 15, 140.1 praviśya bhavanaṃ puṇyamayuktānāṃ durāsadam /
KūPur, 1, 19, 6.2 budhasya gatvā bhavanaṃ somaputreṇa saṃgatā //
KūPur, 1, 25, 15.1 pragṛhya kāścid govindaṃ kareṇa bhavanaṃ svakam /
KūPur, 1, 25, 40.1 praviśya bhavanaṃ kṛṣṇa āśīrvādābhivardhitaḥ /
KūPur, 1, 25, 48.1 praviśya devabhavanaṃ mārkaṇḍeyena caiva hi /
KūPur, 2, 31, 79.2 jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ //
KūPur, 2, 31, 80.1 nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
KūPur, 2, 39, 92.2 gatvā śakrasya bhavanaṃ śakreṇa saha modate //
Liṅgapurāṇa
LiPur, 1, 27, 22.1 evaṃ pūjya praviśyāntarbhavanaṃ parameṣṭhinaḥ /
LiPur, 1, 65, 23.2 ilā budhasya bhavanaṃ somaputrasya cāśritā //
LiPur, 1, 71, 134.2 viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ //
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 2, 5, 119.2 vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ //
Matsyapurāṇa
MPur, 11, 25.2 tasmānmadīyaṃ bhavanaṃ praveṣṭuṃ na tvamarhasi //
MPur, 21, 10.2 vṛddho'pi rājabhavanaṃ jagāmātmārthasiddhaye //
MPur, 55, 28.2 śayyāgavādi tatsarvaṃ dvijasya bhavanaṃ nayet //
MPur, 57, 7.1 kṛtajapyaḥ svabhavanamāgatya madhusūdanam /
MPur, 86, 1.3 yasya pradānādbhavanaṃ vairiñcaṃ yāti mānavaḥ //
MPur, 101, 6.2 bhojanopaskaraṃ dadyātsa yāti bhavanaṃ hareḥ /
MPur, 101, 79.1 trirātropoṣito dadyātphālgunyāṃ bhavanaṃ śubham /
MPur, 112, 22.2 dānaṃ dattvā dvijāgryebhyo gataḥ svabhavanaṃ tadā //
MPur, 154, 121.1 saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam /
MPur, 154, 204.2 sa gatvā śakrabhavanamamareśaṃ dadarśa ha //
MPur, 158, 20.4 praviveśa śubhaṃ bharturbhavanaṃ bhūdharātmajā //
Tantrākhyāyikā
TAkhy, 2, 220.1 evam avadhāryāhaṃ svabhavanam āgato 'paśyaṃ citragrīvaṃ pāśabaddham //
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 9.1 manuṣyo hi kutaścinnimittād asurabhavanam upasaṃprāptaḥ kamanīyābhir asurakanyābhir upanītaṃ rasāyanam upayujyājarāmaraṇatvam anyāśca siddhīr āsādayati //
Viṣṇupurāṇa
ViPur, 1, 19, 25.2 jagāma so 'pi bhavanaṃ guror eva mahāmatiḥ //
ViPur, 4, 3, 8.2 punaśca svabhavanam ājagāma //
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 31.1 athāviśat svabhavanaṃ sarvakāmam anuttamam /
BhāgPur, 3, 1, 10.1 yadopahūto bhavanaṃ praviṣṭo mantrāya pṛṣṭaḥ kila pūrvajena /
BhāgPur, 3, 22, 32.2 tasyāṃ praviṣṭo bhavanaṃ tāpatrayavināśanam //
BhāgPur, 3, 23, 11.2 sidhyeta te kṛtamanobhavadharṣitāyā dīnas tad īśa bhavanaṃ sadṛśaṃ vicakṣva //
BhāgPur, 4, 9, 59.2 śṛṇvaṃs tadvalgugītāni prāviśad bhavanaṃ pituḥ //
BhāgPur, 4, 21, 5.2 viveśa bhavanaṃ vīraḥ stūyamāno gatasmayaḥ //
BhāgPur, 10, 2, 20.1 tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ virocayantīṃ bhavanaṃ śucismitām /
BhāgPur, 11, 6, 31.2 yāsyāmi bhavanaṃ brahmann etadante tavānagha //
Bhāratamañjarī
BhāMañj, 1, 65.2 nirgato nāgabhavanaṃ cakre dhūmāndhakāritam //
BhāMañj, 1, 135.2 jagāma śakrabhavanaṃ pīyūṣaharaṇodyataḥ //
BhāMañj, 5, 113.2 pāṇḍavānprāpya śanakaiḥ sabhābhavanamāviśat //
BhāMañj, 13, 1379.2 atikramya kuberasya bhavanaṃ bhavasevitam //
Garuḍapurāṇa
GarPur, 1, 137, 3.1 trirātropoṣito dadyātkārtikyāṃ bhavanaṃ śubham /
Kathāsaritsāgara
KSS, 1, 3, 13.2 bhavanaṃ yajñadattasya pitṛmitrasya śiśriyuḥ //
KSS, 1, 4, 5.2 karṣantī manmanaḥ kṛcchrādagacchadbhavanaṃ nijam //
KSS, 1, 6, 65.2 prāptavān rājabhavanaṃ mahendrasadanopamam //
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 2, 2, 99.2 pratyājagāma śrīdatto bhavanaṃ bāhuśālinaḥ //
KSS, 2, 2, 161.1 bhavanaṃ viśvadattasya praviśyātha vilokya tam /
KSS, 2, 4, 124.2 praviśya rājabhavanaṃ sa dadarśa vibhīṣaṇam //
KSS, 2, 4, 156.2 viveśa vāsabhavanaṃ sa tayā kāntayā saha //
KSS, 2, 6, 20.1 tataḥ svaṃ rājabhavanaṃ vatsarājo viveśa saḥ /
KSS, 3, 1, 75.1 gatvā svabhavanaṃ jñātvā tāṃ ca pūrvāvadhīritām /
KSS, 3, 2, 26.2 padmāvatī svabhavanaṃ viveśa bahukautukam //
KSS, 3, 3, 75.2 tāṃ kanyāṃ dharmaguptasya vaṇijo bhavanaṃ yayau //
KSS, 3, 4, 120.1 āyayau rājabhavanaṃ sa rājā sacivānvitaḥ /
KSS, 3, 4, 210.2 ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau //
Maṇimāhātmya
MaṇiMāh, 1, 21.2 kedārabhavanaṃ gatvā kalaśānāṃ śatāṣṭakam /
Skandapurāṇa
SkPur, 14, 28.2 lokāṃśca pramathaiḥ sārdhaṃ viveśa bhavanaṃ tataḥ //
SkPur, 15, 1.2 praviṣṭe bhavanaṃ deve sūpaviṣṭe varāsane /
Śukasaptati
Śusa, 15, 6.22 sāpi satīti samastalokaiḥ pūjitā svabhavanaṃ jagāma /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 51.2 tataḥ svabhavanaṃ yāte dvije tasmin svabhāryayā //
GokPurS, 4, 22.2 tato brahmā svabhavanaṃ sadevarṣigaṇo yayau //
GokPurS, 9, 71.2 kṛtakṛtyas tato bhūtvā yayau svabhavanaṃ dvijaḥ //
Haribhaktivilāsa
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
HBhVil, 5, 381.2 kīkaṭo 'pi mṛto yāti vaikuṇṭhabhavanaṃ nara //
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
KokSam, 1, 51.1 saudhaistuṅgairhasadiva sudhākṣālitai rājatādriṃ tejorāśeḥ praviśa bhavanaṃ dhūrjaṭerūrjitaṃ tat /
KokSam, 1, 85.2 tasyādūre kanakabhavanaṃ pakṣapātāt praviṣṭaḥ sampanmūrtiṃ praṇama girijāṃ sā hi viśvasya mātā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 41, 20.2 prīṇayitvā mahādevaṃ tataḥ svabhavanaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 42, 52.1 tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 19.3 uttiṣṭha gaccha śīghraṃ tvaṃ bhavanaṃ prati dānava //
SkPur (Rkh), Revākhaṇḍa, 103, 154.1 ājagāma tataḥ paścādbhavanaṃ divasakṣaye /
SkPur (Rkh), Revākhaṇḍa, 117, 2.2 rudrasya bhavanaṃ yāti mṛto nāstyatra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 52.2 taṃ praṇamya jagannāthaṃ jagāma bhavanaṃ pituḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 30.2 jagāma bhavanaṃ rakṣo yatra rājā vibhīṣaṇaḥ //
Sātvatatantra
SātT, 2, 70.1 hatvāsurān surapatau vidhṛter apatye dātā tṛtīyabhavanaṃ bhagavān svayambhūḥ /