Occurrences

Pāraskaragṛhyasūtra
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Pāraskaragṛhyasūtra
PārGS, 3, 8, 9.0 vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti //
Amarakośa
AKośa, 1, 45.1 śivā bhavānī rudrāṇī śarvāṇī sarvamaṅgalā /
Bhallaṭaśataka
BhallŚ, 1, 1.1 tāṃ bhavānīṃ bhavānītakleśanāśaviśāradām /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 15.2 kṛttikāgarbhasambhūto bhavānyā iva ṣaṇmukhaḥ //
Daśakumāracarita
DKCar, 2, 2, 36.1 tathāhi pitāmahasya tilottamābhilāṣaḥ bhavānīpater munipatnīsahasrasaṃdūṣaṇam padmanābhasya ṣoḍaśasahasrāntaḥpuravihāraḥ prajāpateḥ svaduhitaryapi praṇayapravṛttiḥ śacīpater ahalyājāratā śaśāṅkasya gurutalpagamanam aṃśumālino vaḍavālaṅghanam anilasya kesarikalatrasamāgamaḥ bṛhaspater utathyabhāryābhisaraṇam parāśarasya dāśakanyādūṣaṇam pārāśaryasya bhrātṛdārasaṃgatiḥ atrer mṛgīsamāgama iti //
DKCar, 2, 8, 256.0 ayaṃ ca rājasūnurbhavānyā putratvena parikalpitaḥ //
DKCar, 2, 8, 259.0 atrasthāś cāsmin bhāskaravarmaṇi rājatanaye ayamasmatsvāmino 'nantavarmaṇaḥ putro bhavānyāḥ prasādādetadrājyamavāpsyati iti baddhāśā vartante //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
DKCar, 2, 8, 265.0 sa vītabhayo bhūyasīṃ pravṛttimāsādya saparijanaḥ sukhena nivatsyati na cedbhavānītriśūlavaśyo bhaviṣyati //
DKCar, 2, 8, 266.0 bhavānyā ca mametyājñaptamasti yadekavaraṃ sarveṣāṃ kathaya //
DKCar, 2, 8, 267.0 ato mayā yuṣmābhiḥ saha maitrīm avabudhya sarvebhyo gaditam ityākarṇya te 'śmakendrāntaraṅgabhṛtyā rājasūnorbhavānīvaraṃ viditvā pūrvameva bhinnamanasa āsan //
DKCar, 2, 8, 275.0 tāvat sarvā eva tatsenā yadayametāvato 'parimitasyāsmatsainyasyoparyeka evābhyāgacchati tatra bhavānīvara evāsādhāraṇaṃ kāraṇaṃ nānyat iti niścityālekhyālikhitā ivāvasthitāḥ //
Kirātārjunīya
Kir, 5, 21.2 adhivasati sadā yad enaṃ janair aviditavibhavo bhavānīpatiḥ //
Kir, 5, 29.2 ālambatāgrakaram atra bhavo bhavānyāḥ cyotannidāghasalilāṅgulinā kareṇa //
Kumārasaṃbhava
KumSaṃ, 7, 84.1 ālocanāntaṃ śravaṇe vitatya pītaṃ guros tadvacanaṃ bhavānyā /
Kūrmapurāṇa
KūPur, 1, 11, 101.2 bhavānī caiva rudrāṇī mahālakṣmīrathāmbikā //
KūPur, 1, 15, 153.2 eko 'yaṃ veda viśvātmā bhavānī viṣṇureva ca //
KūPur, 1, 15, 166.2 bhavānīpādayugale nārāyaṇapadāmbuje //
KūPur, 2, 33, 137.2 bhavānīpārśvamānītā mayā rāvaṇakāmitā //
Liṅgapurāṇa
LiPur, 1, 37, 9.1 maheśvarāṅgajaścaiva bhavānyāstanayaḥ prabhuḥ /
LiPur, 1, 43, 51.1 tasya tadvacanaṃ śrutvā bhavānī harṣitānanā /
LiPur, 1, 64, 90.1 punarbhavānyāḥ pādau ca nandinaś ca mahātmanaḥ /
LiPur, 1, 84, 8.2 brāhmaṇān bhojayitvā ca bhavānyā saha modate //
LiPur, 1, 84, 10.1 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate /
LiPur, 1, 84, 14.1 sāyujyaṃ caivamāpnoti bhavānyā dvijasattamāḥ /
LiPur, 1, 84, 17.2 sā bhavānyāś ca sāyujyaṃ sārūpyaṃ cāpi suvratā //
LiPur, 1, 84, 21.2 bhavānyā modate sārdhaṃ sārūpyaṃ prāpya suvratā //
LiPur, 1, 84, 25.2 sā ca sārdhaṃ bhavānyā vai modate nātra saṃśayaḥ //
LiPur, 1, 84, 26.2 pūrvoktamakhilaṃ kṛtvā bhavānyā saha modate //
LiPur, 1, 84, 30.2 caitre bhavaṃ kumāraṃ ca bhavānīṃ ca yathāvidhi //
LiPur, 1, 84, 31.2 bhavānyā modate sārdhaṃ dattvā rudrāya śaṃbhave //
LiPur, 1, 84, 34.2 kailāsaparvataṃ prāpya bhavānyā saha modate //
LiPur, 1, 84, 45.1 golokaṃ samanuprāpya bhavānyā saha modate /
LiPur, 1, 84, 45.2 bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā //
LiPur, 1, 84, 46.1 bhavānyāścaiva sāyujyaṃ labhate nātra saṃśayaḥ /
LiPur, 1, 84, 50.1 sā ca sūryāṃśusaṃkāśā bhavānyā saha modate /
LiPur, 1, 84, 59.1 vāme pāśaṃ bhavānyāś ca kamalaṃ hemabhūṣitam /
LiPur, 1, 84, 70.1 sā bhavānyāstanuṃ gatvā bhavena saha modate /
LiPur, 1, 86, 4.3 guhāṃ prāpya sukhāsīnaṃ bhavānyā saha śaṅkaram //
LiPur, 1, 87, 11.3 evamuktvā tadāpaśyadbhavānīṃ parameśvaraḥ //
LiPur, 1, 87, 12.1 bhavānī ca tamālokya māyāmaharadavyayā /
LiPur, 1, 102, 56.1 dadāvaṃbāpatiḥ śarvo bhavānyāś ca calasya ca /
LiPur, 1, 102, 57.2 brahmādyā nemire tūrṇaṃ bhavānī ca girīśvaraḥ //
LiPur, 1, 103, 39.1 bhavānagre samutpanno bhavānyā saha daivataiḥ /
LiPur, 1, 103, 72.2 apṛcchatkṣetramāhātmyaṃ bhavānī harṣitānanā //
LiPur, 1, 106, 15.2 devetarāṇāmajayastvasiddhyā tuṣṭirbhavānyāḥ parameśvarasya //
LiPur, 2, 11, 7.2 viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī //
LiPur, 2, 11, 13.2 vidurbhavānīmākūtiṃ ruciṃ ca parameśvaram //
LiPur, 2, 11, 15.1 vidurbhavānīṃ rucirāṃ kaviṃ ca parameśvaram /
LiPur, 2, 12, 23.2 somāhvayā tanustasya bhavānīmiti nirdiśet //
LiPur, 2, 27, 77.2 khecarī cātmanā sā ca bhavānī vahnirūpiṇī //
Matsyapurāṇa
MPur, 13, 30.1 sthāneśvare bhavānī tu bilvale bilvapattrikā /
MPur, 60, 19.1 triguṇāyeti rudrāya bhavānyai jaṅghayoryugam /
MPur, 60, 36.2 lalitā vijayā bhadrā bhavānī kumudā śivā //
MPur, 62, 17.2 bhavānīṃ dakṣiṇe tadvadrudrāṇīṃ ca tataḥ param //
MPur, 62, 30.1 kumudā vimalānantā bhavānī ca sudhā śivā /
MPur, 63, 11.2 namo bhavānyai kāminyai kāmadevyai jagatpriye //
MPur, 63, 25.2 savastrabhājanaṃ dadyādbhavānī prīyatāmiti //
MPur, 64, 3.2 bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ /
MPur, 64, 20.2 saubhāgyāyāstu lalitā bhavānī sarvasiddhaye //
MPur, 101, 8.2 etadgaurīvrataṃ nāma bhavānīlokadāyakam //
MPur, 101, 16.1 sampūjya vipramithunaṃ bhavānī prīyatāmiti /
MPur, 154, 508.2 bhavāni bhavatī bhavyā sambhūtā lokabhūtaye //
MPur, 154, 513.2 jagmuḥ svamandirāṇyeva bhavānīṃ vandya sādaram //
Meghadūta
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Megh, Pūrvameghaḥ, 48.1 jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putrapremṇā kuvalayadalaprāpi karṇe karoti /
Abhidhānacintāmaṇi
AbhCint, 2, 118.2 bhavānī kṛṣṇamainākasvasā menādrijeśvarā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.1 śivāparṇā bhavānī ca pārvatī caṇḍikāmbikā /
Bhāgavatapurāṇa
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 4, 4, 2.2 bhavaṃ bhavāny apratipūruṣaṃ ruṣā pradhakṣyatīvaikṣata jātavepathuḥ //
BhāgPur, 4, 5, 1.2 bhavo bhavānyā nidhanaṃ prajāpater asatkṛtāyā avagamya nāradāt /
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 8, 7, 37.2 aho bata bhavāny etat prajānāṃ paśya vaiśasam /
BhāgPur, 8, 7, 41.2 evamāmantrya bhagavān bhavānīṃ viśvabhāvanaḥ /
Bhāratamañjarī
BhāMañj, 13, 1370.1 bhava bharga śivāśvāsa bhavānīvallabha prabho /
Garuḍapurāṇa
GarPur, 1, 129, 8.2 sampūjya vipramithanaṃ bhavānī prīyatāmiti //
Kathāsaritsāgara
KSS, 1, 1, 14.2 yadbhavānī sutābhāvaṃ trijagajjananī gatā //
KSS, 1, 1, 21.2 stutibhistoṣayāmāsa bhavānīpatimīśvaram //
KSS, 4, 2, 88.1 ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 20.3 tataḥ śivo bhavānī ca dhṛtvā gorūpam añjasā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 58.2 bhavānīvallabhaṃ bhīmaṃ japa tvaṃ bhayanāśanam //
SkPur (Rkh), Revākhaṇḍa, 108, 18.2 evamastviti sā coktvā bhavānī bhaktavatsalā //
SkPur (Rkh), Revākhaṇḍa, 198, 68.2 sthāneśvare bhavānī tu bilvake bilvapattrikā //
SkPur (Rkh), Revākhaṇḍa, 223, 4.1 ārādhayantaḥ paramaṃ bhavānīpatim avyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 19, 5.0 bhavānyai svāhā śarvāṇyai svāhā rudrāṇyai svāheśānānyai svāhāgnāyyai svāheti //