Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Mahācīnatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 224, 15.1 bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ /
MBh, 2, 50, 11.2 bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ //
MBh, 3, 188, 3.2 punaḥ papraccha sāmrājye bhaviṣyāṃ jagato gatim //
MBh, 3, 188, 9.2 bhaviṣyaṃ sarvalokasya vṛttāntaṃ bharatarṣabha /
MBh, 3, 189, 23.2 eṣa bhūto bhaviṣyaśca dharmas te samudīritaḥ //
MBh, 5, 24, 7.1 na tveva manye puruṣasya rājann anāgataṃ jñāyate yad bhaviṣyam /
MBh, 5, 47, 95.1 ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayam apramattaḥ /
MBh, 5, 166, 30.1 bhūto 'tha vā bhaviṣyo vā rathaḥ kaścinmayā śrutaḥ /
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, BhaGī 7, 26.2 bhaviṣyāṇi ca bhūtāni māṃ tu veda na kaścana //
MBh, 6, 62, 6.1 yat tatparaṃ bhaviṣyaṃ ca bhavitavyaṃ ca yat param /
MBh, 6, 64, 2.3 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca mārkaṇḍeyo 'bhyuvāca ha //
MBh, 12, 254, 18.1 na bhūto na bhaviṣyaśca na ca dharmo 'sti kaścana /
MBh, 12, 326, 97.2 purāṇaṃ ca bhaviṣyaṃ ca sarahasyaṃ ca sattama //
MBh, 12, 337, 57.2 pūrvajanma bhaviṣyaṃ ca bhaktānāṃ snehato mayā //
MBh, 13, 27, 67.1 bhūtabhavyabhaviṣyajñair maharṣibhir upasthitām /
MBh, 13, 102, 10.1 athendrasya bhaviṣyatvād ahaṃkārastam āviśat /
MBh, 14, 37, 14.1 bhūtabhavyabhaviṣyāṇāṃ bhāvānāṃ bhuvi bhāvanāḥ /
MBh, 14, 89, 20.1 naitad anye kariṣyanti bhaviṣyāḥ pṛthivīkṣitaḥ /
Rāmāyaṇa
Rām, Ki, 22, 3.2 kṛṣyamāṇaṃ bhaviṣyeṇa buddhimohena māṃ balāt //
Rām, Ki, 61, 3.1 purāṇe sumahat kāryaṃ bhaviṣyaṃ hi mayā śrutam /
Rām, Utt, 60, 16.2 bhūtaścaiva bhaviṣyāśca yūyaṃ ca puruṣādhamāḥ //
Rām, Utt, 65, 22.2 bhaviṣyā śūdrayonyāṃ hi tapaścaryā kalau yuge //
Rām, Utt, 98, 8.2 ātmanaśca viparyāsaṃ bhaviṣyaṃ bhrātṛbhiḥ saha //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 75.2 svāminaṃ yan na paśyāmi bhaviṣyacakravartinam //
Harivaṃśa
HV, 5, 37.1 ṛṣibhis tau niyuktau tu bhaviṣyaiḥ stūyatām iti /
HV, 7, 44.3 ete sapta mahātmāno bhaviṣyā munisattamāḥ //
HV, 7, 45.3 sāvarṇasya manoḥ putrā bhaviṣyā daśa bhārata //
Kūrmapurāṇa
KūPur, 1, 51, 31.3 bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt //
Liṅgapurāṇa
LiPur, 1, 21, 1.3 atītaiś ca bhaviṣyaiś ca vartamānaistathaiva ca //
LiPur, 1, 21, 26.2 atītāya bhaviṣyāya vartamānāya vai namaḥ //
LiPur, 1, 21, 34.1 atītāya bhaviṣyāya vartamānāya te namaḥ /
LiPur, 1, 31, 41.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sthāvaraṃ jaṅgamaṃ ca yat //
LiPur, 1, 36, 36.2 bhūtaṃ bhaviṣyaṃ deveśa vartamānaṃ janārdana //
LiPur, 1, 70, 111.1 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ /
LiPur, 1, 70, 220.2 etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha //
LiPur, 1, 86, 34.1 vartamānāni duḥkhāni bhaviṣyāṇi yathātatham /
LiPur, 1, 92, 59.2 mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ //
Matsyapurāṇa
MPur, 9, 34.1 bhaviṣyā daśa sāvarṇer manoḥ putrāḥ prakīrtitāḥ /
MPur, 14, 10.2 bhaviṣyamarthamālokya devakāryaṃ ca te tadā //
MPur, 42, 12.2 asya pradānasya yadeva yuktaṃ tasyaiva cānantaphalaṃ bhaviṣyam //
MPur, 47, 32.1 bhaviṣyāḥ kati caivānye prādurbhāvā mahātmanaḥ /
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 86.1 vasudāmnaḥ śatānīko bhaviṣyodayanastataḥ /
MPur, 53, 56.1 bhaviṣyāṇāṃ ca kalpānāṃ śrūyate yatra vistaraḥ /
MPur, 69, 18.3 bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam //
MPur, 69, 18.3 bhaviṣyaṃ ca bhaviṣyāṇāṃ purāṇānāṃ purātanam //
MPur, 72, 1.2 śṛṇu cānyadbhaviṣyaṃ yadrūpasampadvidhāyakam /
MPur, 108, 10.1 vyatītānpuruṣānsapta bhaviṣyāṃśca caturdaśa /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 226.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca guruvākyaiḥ prakāśate //
Viṣṇupurāṇa
ViPur, 1, 13, 56.3 guṇā bhaviṣyā ye cāsya tair ayaṃ stūyatāṃ nṛpaḥ //
ViPur, 1, 13, 60.2 bhaviṣyaiḥ karmabhiḥ samyak susvarau sūtamāgadhau //
ViPur, 3, 2, 1.3 bhaviṣyāṇyapi viprarṣe mamākhyātuṃ tvamarhasi //
ViPur, 3, 2, 14.2 tacchṛṇuṣva mahābhāga bhaviṣyaṃ kathayāmi te //
ViPur, 3, 2, 16.2 saptarṣīnapi vakṣyāmi bhaviṣyānmunisattama //
ViPur, 3, 2, 61.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvabhūtānmahātmanaḥ /
ViPur, 3, 3, 21.1 bhaviṣye dvāpare cāpi drauṇirvyāso bhaviṣyati /
ViPur, 4, 21, 1.2 ataḥ paraṃ bhaviṣyān ahaṃ bhūpālān kīrtayiṣyāmi //
ViPur, 4, 22, 1.2 ataścekṣvākavo bhaviṣyāḥ pārthivāḥ kathyante //
ViPur, 4, 24, 124.2 bhaviṣyāś caiva yāsyanti teṣām anye ca ye 'dhy anu //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
Viṣṇusmṛti
ViSmṛ, 20, 20.1 na ca bhaviṣyāṇām //
Bhāratamañjarī
BhāMañj, 1, 1369.2 bhaviṣyasya pratiṣṭhastvaṃ taṃ śaśāpeti cārjunaḥ //
Garuḍapurāṇa
GarPur, 1, 87, 33.1 vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
GarPur, 1, 140, 41.1 janamejayo 'sya tato bhaviṣyāṃśca nṛpāñchṛṇu //
Mahācīnatantra
Mahācīnatantra, 7, 21.2 bhaviṣyam etad vijñāya śakram āhūya saṃnidhim //
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.1 oṃ aiṃ hrīṃ śrīṃ klīṃ viśvarūpiṇi piśācini bhūtabhaviṣyādikaṃ vada vada me karṇe kathaya kathaya huṃ phaṭ svāhā /
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //