Occurrences

Mahābhārata
Manusmṛti
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāṅganighaṇṭu
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 233.4 bhaviṣyaṃ parva cāpyuktaṃ khileṣvevādbhutaṃ mahat /
MBh, 1, 212, 25.2 trailokyanātha he kṛṣṇa bhūtabhavyabhaviṣyakṛt /
MBh, 12, 300, 12.2 ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit //
MBh, 12, 337, 38.2 bhūtabhavyabhaviṣyajñaḥ satyavādī dṛḍhavrataḥ //
MBh, 12, 337, 49.1 bhūtabhavyabhaviṣyāṇāṃ chinnasarvārthasaṃśayaḥ /
MBh, 14, 35, 13.1 bhūtabhavyabhaviṣyādidharmakāmārthaniścayam /
Manusmṛti
ManuS, 12, 97.2 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ vedāt prasidhyati //
Agnipurāṇa
AgniPur, 18, 27.1 bhaviṣyaṃ jānatā sṛṣṭā bhāryā vo 'stu kulaṃkarī /
Harivaṃśa
HV, 2, 40.2 bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā //
Kūrmapurāṇa
KūPur, 1, 1, 13.2 śaivaṃ bhāgavataṃ caiva bhaviṣyaṃ nāradīyakam //
Liṅgapurāṇa
LiPur, 1, 39, 62.1 bhaviṣyaṃ nāradīyaṃ ca mārkaṇḍeyamataḥ param /
Matsyapurāṇa
MPur, 47, 222.2 brahmaṇā pratiṣiddho'haṃ bhaviṣyaṃ jānatā vibho //
MPur, 50, 41.4 bhaviṣyaṃ kīrtayiṣyāmi śaṃtanostu nibodhata //
MPur, 50, 68.2 bhaviṣyaṃ śrotumicchāmaḥ prajānāṃ lomaharṣaṇe /
MPur, 50, 74.3 tānsarvānkīrtayiṣyāmi bhaviṣye kathitānnṛpān //
MPur, 50, 77.2 tasyānvavāye vakṣyāmi bhaviṣye kathitānnṛpān //
MPur, 50, 79.2 bhaviṣyāṣṭau sutāstasya mahābalaparākramāḥ //
MPur, 53, 32.2 bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate //
MPur, 53, 32.2 bhaviṣyacaritaprāyaṃ bhaviṣyaṃ tadihocyate //
MPur, 131, 35.2 bhaviṣyāṇi ca dṛśyante yato nastripure'surāḥ //
Suśrutasaṃhitā
Su, Sū., 28, 3.2 khyāpayanti bhaviṣyatvaṃ tathā riṣṭāni pañcatām //
Viṣṇupurāṇa
ViPur, 1, 15, 7.2 bhaviṣyaṃ jānatā pūrvaṃ mayā gobhir vivardhitā //
ViPur, 3, 6, 22.1 āgneyamaṣṭamaṃ caiva bhaviṣyaṃ navamaṃ tathā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 273.1 bhavyaṃ bhaviṣyaṃ cāmlaṃ ca bhavaṃ romaphalaṃ matam /
Rasārṇava
RArṇ, 2, 35.1 bhūtaṃ bhavyaṃ bhaviṣyaṃ ca trailokye kathayettu sā /
Rājanighaṇṭu
RājNigh, Āmr, 96.1 bhavyaṃ bhavaṃ bhaviṣyaṃ ca bhāvanaṃ vaktraśodhanam /
RājNigh, Sattvādivarga, 29.1 anāgataṃ bhaviṣye syāt śvastanaṃ ca pragetanam /
Skandapurāṇa
SkPur, 15, 35.2 bhagavanviditaṃ sarvaṃ bhaviṣyaṃ devasattama /
SkPur, 15, 36.2 bhaviṣyaṃ nānyathā kuryāditi me niścitā matiḥ /
SkPur, 15, 36.3 ahaṃ kartā bhaviṣyasya kathaṃ kuryāttadanyathā //
Haribhaktivilāsa
HBhVil, 5, 43.1 yata uktaṃ bhaviṣye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 35.2 caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 1, 51.1 bhaviṣye nāradoktaṃ ca sūribhiḥ kathitaṃ purā /