Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 38.2 ṣaṭkoṇaṃ vasupatraṃ ca tadbahiścāṣṭapatrakam //
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 79.2 trikoṇavṛttaṣaṭkoṇacaturaśraṃ bhavetkramāt //
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 2, 100.1 ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari /
ĀK, 1, 2, 114.2 ṣaṭkoṇaṃ vilikhettasmin ṛjuṃ svarṇaśalākayā //
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 3, 21.2 taddaśāṃśaṃ hunetkuṇḍe trikoṇe lakṣaṇānvite //
ĀK, 1, 3, 59.2 bhūmau vibhūtiṃ saṃstīrya tasminkoṇatrayaṃ likhet //
ĀK, 1, 3, 72.2 svavāme bhasma saṃstīrya ṣaṭkoṇaṃ bhūgṛhaṃ likhet //
ĀK, 1, 7, 10.1 ṣaṭkoṇabījarekhābhirujjvalāstāḥ striyaḥ smṛtāḥ /
ĀK, 1, 12, 184.2 piṇḍikākhyā suvikhyātā tasyā vāyavyakoṇataḥ //
ĀK, 1, 21, 44.1 likhedbhūpurakoṇeṣu ṭhakārāndikṣu vinyaset /
ĀK, 2, 8, 179.1 aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ /
ĀK, 2, 8, 211.1 vartulaḥ koṇasaṃyuktaḥ snigdhaśca phalakānvitaḥ /
ĀK, 2, 9, 57.1 trikoṇakandasaṃyuktā citrakacchadanacchadā /