Occurrences

Arthaśāstra
Aṣṭādhyāyī
Harṣacarita
Vaiśeṣikasūtravṛtti
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Rasārṇavakalpa

Arthaśāstra
ArthaŚ, 4, 4, 20.1 yaṃ vā nānālohakṣārāṇām aṅgārabhastrāsaṃdaṃśamuṣṭikādhikaraṇībimbaṭaṅkamūṣāṇām abhīkṣṇakretāraṃ maṣībhasmadhūmadigdhahastavastraliṅgaṃ karmāropakaraṇasaṃsargaṃ kūṭarūpakārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa cānupraviśya prajñāpayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 16.0 bhastrādibhyaḥ ṣṭhan //
Aṣṭādhyāyī, 7, 3, 47.0 bhastraiṣājājñādvāsvā nañpūrvāṇām api //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
Narmamālā
KṣNarm, 1, 25.2 bhastrākakṣyābhidhāno 'yaṃ sarvabhakṣo mahāsuraḥ /
Rasahṛdayatantra
RHT, 10, 4.1 bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham /
RHT, 10, 8.2 na patati tāvatsatvaṃ bhastrānte na yāvad āhriyet //
RHT, 10, 17.1 koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati /
RHT, 14, 4.2 dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //
Rasaratnasamuccaya
RRS, 10, 37.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /
Rasendracintāmaṇi
RCint, 8, 126.2 kuśalādhmāpitabhastrānavaratamuktena pavanena //
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
Rasendracūḍāmaṇi
RCūM, 5, 132.1 śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /
Rasendrasārasaṃgraha
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
Rasārṇava
RArṇ, 12, 63.1 bhastrāphūtkārayuktena dhāmyamānena naśyati /
Ānandakanda
ĀK, 1, 23, 293.1 bhastrāphūtkārayuktena dhāmyamāno na naśyati /
ĀK, 1, 26, 206.2 śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 35.2 bhastrāval lohakārasya recapūrau sasambhramau //
HYP, Dvitīya upadeśaḥ, 67.2 viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam //
Mugdhāvabodhinī
MuA zu RHT, 4, 12.2, 4.2 bhastrānalena tīvreṇa mahājvāle hutāśane /
MuA zu RHT, 10, 5.2, 1.0 vaikrāntasatvapātanamāha bhastretyādi //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 17.2, 6.0 koṣṭhake koṣṭhikāyantre dhamanavidhinā utkṣipyotkṣipya dhamanena bhastrānalena tat satvaṃ patati pūrvasaṃbandhāt tāpyādīnāṃ iti śeṣaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 3.0 vaṅkanāletyuktyā bhastrādijadhmānavyāvṛttiḥ //
RRSṬīkā zu RRS, 8, 36.2, 10.0 tatrokte yogye koṣṭhe koṣṭhayantre 'ṅgārakoṣṭhyādau ca mūṣāyāṃ prakṣipya yadā bhastrāvaṅkanālādinā dhmātaṃ syāttadā tato dravyād dravarūpo yaḥ sāro nirgacchati pṛthagākāreṇa nipatati tatsattvamucyate //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
RRSṬīkā zu RRS, 10, 38.2, 25.0 evaṃ bhastrādvayena praharaparyantaṃ saṃtataṃ dhmānena prāyaḥ kaṭhinadravyāṇāṃ sattvanirgamanakālaḥ samupajāyate //
Rasataraṅgiṇī
RTar, 3, 27.1 nālikāyā mukhe caiva bhastrāvaktraṃ niveśayet /
Rasārṇavakalpa
RAK, 1, 126.1 bhastrāphutkārayukte ca dhāmyamāne rasasya tu /