Occurrences

Pañcaviṃśabrāhmaṇa
Narmamālā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Pañcaviṃśabrāhmaṇa
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
Narmamālā
KṣNarm, 3, 20.1 eko dvau bahavaḥ paścānninyuste bhastrayā tathā /
Rasaprakāśasudhākara
RPSudh, 2, 40.2 ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu //
RPSudh, 10, 37.2 āpūrya kokilair gartaṃ pradhamedekabhastrayā /
RPSudh, 11, 70.2 bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet //
Rasaratnasamuccaya
RRS, 10, 42.1 āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
Rasendracūḍāmaṇi
RCūM, 5, 137.1 āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /
Rasārṇava
RArṇ, 4, 57.3 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Ānandakanda
ĀK, 1, 26, 211.2 āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //
Rasakāmadhenu
RKDh, 1, 2, 13.2 bhastrayā jvālamārgeṇa jvālayecca hutāśanam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 31.2, 2.0 raupyaṃ lauhaṃ ca ekatra saṃsthāpya bhastrayā dhmāpanena yadi parasparaṃ miśrībhavet tadāpi nirutthaṃ jñeyam //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 29.3, 5.0 piṇḍībaddhasya koṣṭhayantrodare mūṣāyāṃ laghubhastrayā dhamanādbhavati sattvanipātanam //
RRSṬīkā zu RRS, 10, 42.3, 3.0 taduparyaṅgārāṃstadupari sattvapātanagolāṃśca nikṣipya sarvāṃ koṣṭhīṃ kokilaiḥ pūrayitvaikabhastrayā dhamet //
Rasataraṅgiṇī
RTar, 3, 31.1 dravyamūṣāṃ koṣṭhikāyāṃ nidhāya bhastrayā dhamet /