Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 6, 3.2 tad rakṣo bhasmasādbhūtaṃ papāta parimucya tām //
MBh, 1, 29, 7.5 tayor eko 'pi yaṃ paśyet sa tūrṇaṃ bhasmasād bhavet //
MBh, 1, 165, 40.16 tataste bhasmasād bhūtāḥ patanti sma mahītale /
MBh, 1, 215, 11.112 purā devaniyogena yat tvayā bhasmasāt kṛtam /
MBh, 1, 216, 23.6 cakreṇa bhasmasāt sarvaṃ visṛṣṭena tu vīryavān //
MBh, 3, 106, 4.1 tān dṛṣṭvā bhasmasādbhūtān nāradaḥ sumahātapāḥ /
MBh, 3, 186, 59.2 sarvaṃ tad bhasmasād bhūtaṃ dṛśyate bharatarṣabha //
MBh, 6, BhaGī 4, 37.1 yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna /
MBh, 6, BhaGī 4, 37.2 jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā //
MBh, 7, 18, 15.1 tataḥ śarasahasrāṇi tair vimuktāni bhasmasāt /
MBh, 7, 81, 33.1 tad astraṃ bhasmasāt kṛtvā tāṃ śaktiṃ ghoradarśanām /
MBh, 8, 24, 122.2 mā kārṣīr bhasmasāl lokān iti tryakṣo 'bravīc ca tam //
MBh, 8, 26, 21.2 pāṇḍuputrasya sainyāni kuru sarvāṇi bhasmasāt //
MBh, 8, 49, 97.2 ye nāstrajñās tān ahaṃ hanmi śastrais tasmāl lokaṃ neha karomi bhasmasāt //
MBh, 9, 16, 39.2 abhūnna yad bhasmasānmadrarājas tad adbhutaṃ me pratibhāti rājan //
MBh, 9, 62, 12.2 mānasenāgninā kruddhā bhasmasānnaḥ kariṣyati //
MBh, 12, 249, 8.1 tad etad bhasmasād bhūtaṃ jagat sarvam upaplutam /
MBh, 13, 56, 5.2 mahīṃ saparvatavanāṃ yaḥ kariṣyati bhasmasāt //
MBh, 13, 95, 48.3 kṛtyā papāta medinyāṃ bhasmasācca jagāma ha //
MBh, 15, 43, 13.2 sarpāśca bhasmasānnītā gatāśca padavīṃ pituḥ //
MBh, 15, 44, 33.1 sarve hi bhasmasānnītā droṇenaikena saṃyuge /
Rāmāyaṇa
Rām, Bā, 43, 1.2 praviveśa talaṃ bhūmer yatra te bhasmasātkṛtāḥ //
Rām, Yu, 91, 23.1 tān dṛṣṭvā bhasmasādbhūtāñśūlasaṃsparśacūrṇitān /
Rām, Utt, 27, 41.2 gadayā bhasmasādbhūto raṇe tasminnipātitaḥ //
Rām, Utt, 53, 9.2 taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam //
Rām, Utt, 72, 16.2 saptāhād bhasmasādbhūtaṃ yathoktaṃ brahmavādinā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 46.1 karoti bhasmasāt sadyo vahniḥ kiṃ nāma tu kṣatam /
Daśakumāracarita
DKCar, 2, 3, 197.1 abhūccāsau bhasmasāt //
Liṅgapurāṇa
LiPur, 1, 34, 3.1 bhasmasādvihitaṃ sarvaṃ pavitramidamuttamam /
Matsyapurāṇa
MPur, 154, 249.1 gamito bhasmasāttūrṇaṃ kandarpaḥ kāmidarpakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 14, 31.2 jīvanjagadasāvāśu kurute bhasmasāddhruvam //
BhāgPur, 11, 14, 19.1 yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt /
Bhāratamañjarī
BhāMañj, 1, 79.2 tattejasā ca tadvakṣo bhasmasādabhavatkṣaṇāt //
BhāMañj, 1, 900.2 kṣaṇādaṅgāraparṇasya bhasmasādabhavadrathaḥ //
BhāMañj, 7, 654.2 sā bhasmasānmahāghoṣā rathamādhirathervyadhāt //
BhāMañj, 13, 194.2 uktveti taṃ dvijāścakrur huṃkāreṇaiva bhasmasāt //
BhāMañj, 13, 1604.2 tadā kruddhāstu daṇḍena vidadhustāṃ ca bhasmasāt //
Garuḍapurāṇa
GarPur, 1, 114, 72.2 vahniralpo 'pyasaṃhāryaḥ kurute bhasmasājjagat //
Mātṛkābhedatantra
MBhT, 5, 16.3 sakṛt kṛte yena rūpe bhasmasāj jāyate vibho //
MBhT, 5, 25.1 evaṃ kṛte vahniyoge bhasmasāj jāyate kila /
Rasaprakāśasudhākara
RPSudh, 3, 16.2 dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt //
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
Rasaratnasamuccaya
RRS, 5, 36.2 triṃśadvāreṇa tattāraṃ bhasmasājjāyatetarām //
Rasaratnākara
RRĀ, R.kh., 8, 91.1 satiktamadhuro nāgo mṛto bhavati bhasmasāt /
RRĀ, R.kh., 8, 95.2 evaṃ viṃśatpuṭe paktvā mṛtaṃ bhavati bhasmasāt //
Rasendracūḍāmaṇi
RCūM, 14, 124.2 piṣṭvā piṣṭvā pacetkṣipraṃ bhasmasājjāyate khalu //
Rasendrasārasaṃgraha
RSS, 1, 337.1 puṭapāke kṣaṇād ūrdhvaṃ sthito bhavati bhasmasāt /
Rājanighaṇṭu
RājNigh, 12, 55.1 yā snigdhā dhūmagandhā vahati vinihitā pītatāṃ pāthaso 'ntar niḥśeṣaṃ yā niviṣṭā bhavati hutavahe bhasmasād eva sadyaḥ /
Skandapurāṇa
SkPur, 15, 7.2 papāta bhasmasāccaiva kṣaṇena samapadyata //
Tantrāloka
TĀ, 8, 23.1 lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate /
Ānandakanda
ĀK, 1, 9, 12.2 bhasmasājjāyate sūto yojayettu rasāyane //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 3.2 yasya mūrdhni kṣipe hastaṃ bhasmasāt sa bhaved vibho /
GokPurS, 8, 8.1 yanmūrdhni nikṣipe hastaṃ sa bhaved bhasmasāt dhruvam /
Haribhaktivilāsa
HBhVil, 5, 70.1 tasmād galitadhārābhiḥ plāvayed bhasmasād budhaḥ /
HBhVil, 5, 86.2 prāṇāyāmaiḥ kṣaṇāt sarvaṃ bhasmasāt kurute naraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 58.1 bhasmasācca kṛtaṃ dṛṣṭvā krandate kurarī yathā /
SkPur (Rkh), Revākhaṇḍa, 67, 18.2 devadānavagandharvo bhasmasādyātu tatkṣaṇāt //
SkPur (Rkh), Revākhaṇḍa, 67, 96.2 tatkṣaṇād bhasmasādbhūto dagdhas tṛṇacayo yathā //
SkPur (Rkh), Revākhaṇḍa, 111, 15.3 karoti bhasmasātsarvaṃ trailokyaṃ sacarācaram //
SkPur (Rkh), Revākhaṇḍa, 133, 26.1 niḥśeṣaṃ bhasmasāt kṛtvā hutabhugyāti bhārata /
SkPur (Rkh), Revākhaṇḍa, 171, 10.1 bhasmasācca karomyadya bhavadbhiḥ kṣamyatāmiha /