Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kāmasūtra
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Smaradīpikā
Ānandakanda
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Atharvaveda (Paippalāda)
AVP, 1, 42, 3.2 ye kakṣeṣv aghāyavas tāṃs te agne 'pi dadhāmy āsani //
Atharvaveda (Śaunaka)
AVŚ, 5, 23, 5.1 ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ /
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 2.1 agnir iva kakṣaṃ dahati brahma pṛṣṭam anādṛtam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 60.1 api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi //
Chāndogyopaniṣad
ChU, 2, 9, 7.3 tasmāt te puruṣaṃ dṛṣṭvā kakṣaṃ śvabhram ity upadravanti /
Gobhilagṛhyasūtra
GobhGS, 4, 1, 21.0 api vāraṇye kakṣam upadhāya brūyād eṣā me 'ṣṭaketi //
Gopathabrāhmaṇa
GB, 2, 4, 9, 1.0 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātaretena kakṣam upoṣet //
Kauśikasūtra
KauśS, 4, 8, 17.0 namo rūrāyeti śakunīniveṣīkāñjimaṇḍūkaṃ nīlalohitābhyāṃ sūtrābhyāṃ sakakṣaṃ baddhvā //
KauśS, 5, 10, 40.0 kakṣān ādīpayati //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 15.0 kakṣe 'vatāpini //
Kāṭhakasaṃhitā
KS, 6, 2, 44.0 tasmācchiśire kakṣa upādutyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 2, 42.0 tad yo vasantāśiśire kakṣaḥ sa upādheyaḥ //
MS, 2, 7, 7, 12.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
MS, 2, 9, 3, 20.0 kakṣāṇāṃ pataye namaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
Taittirīyasaṃhitā
TS, 4, 5, 2, 2.2 namo mantriṇe vāṇijāya kakṣāṇām pataye namaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
Vaitānasūtra
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
Vasiṣṭhadharmasūtra
VasDhS, 2, 12.1 dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam /
VasDhS, 19, 26.1 nadīkakṣavanadāhaśailopabhogā niṣkarāḥ syuḥ //
VasDhS, 21, 33.1 vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣe vardhayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 79.2 ye kakṣeṣv aghāyavas tāṃs te dadhāmi jambhayoḥ //
Vārāhaśrautasūtra
VārŚS, 1, 5, 3, 17.0 vasantā śiśire kakṣaṃ dahet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 9.1 agninā vā kakṣam upoṣet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 14, 5.0 api vāraṇye kakṣam apādahed eṣā me 'ṣṭaketi //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 2, 4.2 agnir iva kakṣaṃ vibhṛtaḥ purutrā vāteṣu nas tigmajambho 'numārṣṭi //
Ṛgveda
ṚV, 6, 45, 31.2 uruḥ kakṣo na gāṅgyaḥ //
ṚV, 10, 28, 4.2 lopāśaḥ siṃham pratyañcam atsāḥ kroṣṭā varāhaṃ nir atakta kakṣāt //
Buddhacarita
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
Carakasaṃhitā
Ca, Sū., 13, 72.3 yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā //
Mahābhārata
MBh, 1, 96, 28.5 dahan yathā kṛṣṇagatiḥ kakṣaṃ vāteritaḥ prabhuḥ //
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 136, 19.17 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 136, 19.17 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 40, 3.2 niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ //
MBh, 3, 84, 10.2 mama sainyamayaṃ kakṣaṃ pradhakṣyati na saṃśayaḥ //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 32, 27.2 no ced idaṃ tava karmāparādhāt kurūn dahet kṛṣṇavartmeva kakṣam //
MBh, 5, 47, 13.1 kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe /
MBh, 5, 50, 61.1 yathā nidāghe jvalanaḥ samiddho dahet kakṣaṃ vāyunā codyamānaḥ /
MBh, 5, 51, 17.1 yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran /
MBh, 5, 122, 36.2 lipsamāno hi tenāśu kakṣe 'gnir iva vardhate //
MBh, 5, 164, 13.1 astravegāniloddhūtaḥ senākakṣendhanotthitaḥ /
MBh, 5, 164, 20.2 pradhakṣyati sa pāñcālān kakṣaṃ kṛṣṇagatir yathā //
MBh, 6, 46, 4.2 śarair dahantaṃ sainyaṃ me grīṣme kakṣam ivānalam //
MBh, 6, 50, 107.2 prajajvāla yathā vahnir dahan kakṣam ivaidhitaḥ //
MBh, 6, 69, 28.2 dahantaṃ samare sainyaṃ tava kakṣaṃ yatholbaṇam //
MBh, 6, 82, 20.2 agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ //
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 7, 13, 1.3 vyacarat pāṇḍavān droṇo dahan kakṣam ivānalaḥ //
MBh, 7, 27, 12.2 āyād vinighnan kauravyān dahan kakṣam ivānalaḥ //
MBh, 7, 30, 19.2 śarasphuliṅgaścāpārcir dahan kakṣam ivānalaḥ //
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 61, 46.1 himātyaye yathā kakṣaṃ śuṣkaṃ vāterito mahān /
MBh, 7, 69, 7.2 senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ //
MBh, 7, 69, 7.2 senākakṣaṃ dahati me vahniḥ kakṣam ivotthitaḥ //
MBh, 7, 113, 25.1 agner vāyusahāyasya gatiḥ kakṣa ivāhave /
MBh, 7, 120, 36.1 kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm /
MBh, 7, 164, 42.2 agner iva mahākakṣe śabdaḥ samabhavanmahān //
MBh, 7, 164, 64.2 samiddhaḥ śiśirāpāye dahan kakṣam ivānalaḥ //
MBh, 7, 170, 23.1 yathā hi śiśirāpāye dahet kakṣaṃ hutāśanaḥ /
MBh, 8, 39, 27.1 tataḥ śaraśatajvālaḥ senākakṣaṃ mahārathaḥ /
MBh, 8, 39, 27.2 drauṇir dadāha samare kakṣam agnir yathā vane //
MBh, 8, 40, 3.2 prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan //
MBh, 8, 52, 32.2 himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya //
MBh, 8, 56, 29.2 kakṣam iddho yathā vahnir nidāghe jvalito mahān //
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 9, 3, 22.3 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ //
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 9, 23, 60.2 dadāha samare yodhān kakṣam agnir iva jvalan //
MBh, 9, 23, 61.1 yathā vanānte vanapair visṛṣṭaḥ kakṣaṃ dahet kṛṣṇagatiḥ saghoṣaḥ /
MBh, 10, 3, 28.2 sūdayiṣyāmi vikramya kakṣaṃ dīpta ivānalaḥ /
MBh, 12, 83, 47.1 yathāśritya mahāvṛkṣaṃ kakṣaḥ saṃvardhate mahān /
MBh, 12, 98, 6.2 hinasti kakṣaṃ dhānyaṃ ca na ca dhānyaṃ vinaśyati //
MBh, 12, 101, 19.2 nīcadrumā mahākakṣā sodakā hastiyodhinām //
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 274, 40.1 taṃ yajñaṃ sa mahāsattvo 'dahat kakṣam ivānalaḥ /
MBh, 13, 9, 17.2 pradaheta hi taṃ rājan kakṣam akṣayyabhug yathā //
MBh, 13, 51, 38.3 naraṃ samūlaṃ dahati kakṣam agnir iva jvalan //
MBh, 13, 84, 53.2 vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā //
MBh, 13, 95, 62.2 juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ //
MBh, 13, 143, 23.1 sa ekadā kakṣagato mahātmā tṛpto vibhuḥ khāṇḍave dhūmaketuḥ /
Manusmṛti
ManuS, 7, 110.1 yathoddharati nirdātā kakṣaṃ dhānyaṃ ca rakṣati /
Rāmāyaṇa
Rām, Ay, 21, 5.2 pradhakṣyati yathā kakṣaṃ citrabhānur himātyaye //
Rām, Ay, 90, 22.2 mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam //
Rām, Ār, 65, 14.1 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
Rām, Ki, 46, 2.1 sarāṃsi saritaḥ kakṣān ākāśaṃ nagarāṇi ca /
Rām, Utt, 14, 13.1 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam /
Rām, Utt, 41, 27.2 madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ //
Rām, Utt, 44, 17.1 tatraināṃ vijane kakṣe visṛjya raghunandana /
Saundarānanda
SaundĀ, 5, 30.2 mahacca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnimivātmatejaḥ //
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 380.1 athālocya bubhukṣos taṃ kakṣaṃ kakṣaṃ vibhāvasoḥ /
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kāmasūtra
KāSū, 4, 2, 60.1 tāsāṃ yathoktakakṣāṇi sthānāni //
Matsyapurāṇa
MPur, 154, 568.0 draṣṭumabhyantare nākavāseśvarair indumauliṃ praviṣṭeṣu kakṣāntaram //
Tantrākhyāyikā
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
Viṣṇupurāṇa
ViPur, 6, 7, 74.1 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.2 hutavahaparikhedād āśu nirgatya kakṣādvipulapulinadeśāṃ nimnagāṃ saṃviśanti //
Bhāratamañjarī
BhāMañj, 1, 739.1 kakṣaghno bhagavānvahnirviṣaṃ śastram alohajam /
BhāMañj, 1, 1356.1 kakṣeṣvavāptavānkṣipraṃ pūrṇā iva tilāhutīḥ /
Smaradīpikā
Smaradīpikā, 1, 60.3 kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /
Ānandakanda
ĀK, 1, 2, 33.2 kakṣapatākāsaṃyuktāṃ sarvopakaraṇojjvalām //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 15.2 vitarjako 'tha mārjāraḥ khadyotaḥ kakṣadāhataḥ //