Occurrences

Atharvaveda (Śaunaka)
Kātyāyanaśrautasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Smaradīpikā

Atharvaveda (Śaunaka)
AVŚ, 6, 127, 2.1 yau te balāsa tiṣṭhataḥ kakṣe muṣkāv apaśritau /
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 15.0 kakṣe 'vatāpini //
Vasiṣṭhadharmasūtra
VasDhS, 21, 33.1 vānaprastho dīkṣābhede kṛcchraṃ dvādaśarātraṃ caritvā mahākakṣe vardhayet //
Mahābhārata
MBh, 1, 133, 20.1 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 1, 136, 19.17 kakṣaghnaḥ śiśiraghnaśca mahākakṣe bilaukasaḥ /
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 122, 36.2 lipsamāno hi tenāśu kakṣe 'gnir iva vardhate //
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 113, 25.1 agner vāyusahāyasya gatiḥ kakṣa ivāhave /
MBh, 7, 164, 42.2 agner iva mahākakṣe śabdaḥ samabhavanmahān //
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 12, 130, 20.2 kakṣe rudhirapātena tathā dharmapadaṃ nayet //
MBh, 13, 84, 53.2 vavṛdhe sa tadā garbhaḥ kakṣe kṛṣṇagatir yathā //
Rāmāyaṇa
Rām, Ār, 65, 14.1 taṃ śabdaṃ kāṅkṣamāṇas tu rāmaḥ kakṣe sahānujaḥ /
Rām, Utt, 44, 17.1 tatraināṃ vijane kakṣe visṛjya raghunandana /
Smaradīpikā
Smaradīpikā, 1, 60.3 kakṣe kaṇṭhe 'dhare netre kapole ca śrutāv api /