Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 13.2 poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham /
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 3, 17.2, 7.2 bhasmakṣārān suśuṣkāṃstu kṣārāṃśca lavaṇāni ca /
MuA zu RHT, 3, 19.2, 5.3 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 3, 24.1, 16.0 tato'dhaḥpātanād raso bhasmākāro bhasmasadṛśo bhavet //
MuA zu RHT, 3, 24.1, 17.0 sa ca bhasmākāro rasaḥ hemnā svarṇena sārdham ubhayamelane yujyate karmavidā iti śeṣaḥ //
MuA zu RHT, 4, 23.2, 3.0 tatkṛtaṃ khoṭaṃ taiḥ sarvaiḥ piṣṭīstambhena khoṭabhasma kāryam //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 29.2, 2.0 vaikrāntabhasma vajrabhūmijaṃ rajas tadudbhavaṃ bhasma rakte raktagaṇe śatanirvyūḍhaṃ śatavāraṃ nirvāhitaṃ kuryāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 5, 46.2, 7.0 tu punaḥ rasendrake garbhe rasendrakṛto yo'sau garbhastasmin bījaṃ kṛtvā vidhinā piṣṭīrvidheyā sā piṣṭī mṛditā kāryā kasmāt abhiṣavayogāt saṃmardanayogāt kena saha sūtakabhasmavareṇa saha sūtakasya yadbhasmavaraṃ tena sā piṣṭī garbhe dravati caśabdājjarati ca //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 3.2, 5.0 balivasayā śataṃ śatavāraṃ kṣārabhūtaṃ bhasma bhāvyaṃ punaḥ tacchatabhāvyam auṣadhaṃ tatkṣaṇataḥ tatkālato hema svarṇaṃ jāryate raso grāsabhūtaṃ hema jaratīti biḍayogāditi bhāvaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 14, 16.2, 3.0 tasyāpi bhasmanaḥ sattvaṃ ca nipatatītyarthaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 19, 18.2, 1.0 athavā kalkayogena rasādisambhūtena raso bhasma kṛtvā //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //
MuA zu RHT, 19, 19.2, 1.0 dvividhaṃ bhasma ūrdhvagaṃ talabhasma ca varṇabhedena ṣaḍvidhaṃ śvetaṃ bhasma pītaṃ bhasma haritaṃ bhasma raktaṃ bhasma kṛṣṇaṃ bhasma karburaṃ bhasma iti ṣaḍvidhaṃ tatkṛtvā kṣetrīkaraṇe niyujyate prathamam //