Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 22.1 tasmātsnāyī bhavennityaṃ tathā bhasmavilepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 25.2 tadvadvilīyate pāpaṃ spṛṣṭaṃ bhasmakaṇaiḥ śubhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 26.2 tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha //
SkPur (Rkh), Revākhaṇḍa, 14, 64.2 pradagdhagrāmanagaraṃ bhasmapuṃjābhisaṃvṛtam //
SkPur (Rkh), Revākhaṇḍa, 15, 34.1 śūlī dhanuṣmānkavacī kirīṭī śmaśānabhasmokṣitasarvagātraḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 40.2 bhasmonmṛditasarvāṅgo mahātejāstrilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 85.2 jaya nirmalabhasmaviliptagātra jaya mantramūla jagadekapātra //
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 55.3 rudreṇa ca varo datto bhasmatvaṃ manasepsitam //
SkPur (Rkh), Revākhaṇḍa, 67, 62.2 yasya mūrdhni nyasetpāṇiṃ sa bhaved bhasmapuṃjavat //
SkPur (Rkh), Revākhaṇḍa, 83, 21.1 bhasmopacitasarvāṅgaṃ ḍamarusvaranāditam /
SkPur (Rkh), Revākhaṇḍa, 103, 56.2 bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 27.1 bhasmahutaṃ pārtha yathā toyavivarjitam /
SkPur (Rkh), Revākhaṇḍa, 158, 19.1 yatra bhuñjati bhasmāṅgī mūrkho vā yadi paṇḍitaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 35.3 yena rājā bhavedbhasma sarāṣṭraḥ sapurohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 6.1 sarveṣāmeva snānānāṃ bhasmasnānaṃ paraṃ smṛtam /
SkPur (Rkh), Revākhaṇḍa, 177, 11.2 āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam /
SkPur (Rkh), Revākhaṇḍa, 212, 3.1 akṣasūtrodyatakaro bhasmaguṇṭhitavigrahaḥ /