Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 1, 40.4 atyāśramaprasiddhaṃ liṅgamāsthāya pravacanam uktavān bhasmasnānaśayanānusnānanirmālyaikavāsograhaṇād adhikaraṇaprasiddhyarthaṃ ca svaśāstrokte āyatane śiṣyasambandhārthaṃ śucau deśe bhasmavedyāmuṣitaḥ /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 2, 1.0 atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam //
PABh zu PāśupSūtra, 1, 2, 3.0 grāmādibhyo bhaikṣyavad bhasmārjanaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 7.0 āha kiṃ tena bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 19.0 snānaṃ tu bhasmadravyagātrasaṃyojanam //
PABh zu PāśupSūtra, 1, 2, 26.0 bhasmanā sneyaṃ na cādbhir viparītatvād ity arthaḥ //
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 1.0 atra bhasma tad eva //
PABh zu PāśupSūtra, 1, 3, 3.0 bhasmani ity aupaśleṣikaṃ saṃnidhānam //
PABh zu PāśupSūtra, 1, 3, 6.1 bhasmany eva rātrau svaptavyaṃ nānyatrety arthaḥ //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 11.0 tasmāt parivṛṣṭe bhūpradeśe divā parigrahaṃ kṛtvā bhasmāstīryādhyayanādhyāpanadhyānābhiniviṣṭena pravacanacintanābhiniveśaiś ca śrāntena bāhūpadhānena sadyojātādisaṃskṛte bhasmani rātrau svaptavyam ity arthaḥ //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 4, 4.0 snānaṃ tu bhasmadravyasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 4, 8.0 āha kiṃ bhasmaivaikaṃ liṅgābhivyaktikāraṇam //
PABh zu PāśupSūtra, 1, 5, 1.0 atra bhasmaval lokādiprasiddhaṃ nirmālyam //
PABh zu PāśupSūtra, 1, 5, 6.0 āha bhasmanirmālyena tasya liṅgaṃ vyaktaṃ bhavatīti kva siddham //
PABh zu PāśupSūtra, 1, 6, 6.0 evam ihāpi yad etat pāśupatayogādhikaraṇaṃ liṅgam ity āśramaprativibhāgakaraṃ bhasmasnānaśayanānusnānanirmālyaikavāsādiniṣpannaṃ svaśarīralīnaṃ pāśupatam iti laukikādijñānajanakaṃ tat //
PABh zu PāśupSūtra, 1, 7, 1.1 atha bhasmanirmālyaval lokādiprasiddham āyatanam //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 9, 20.0 vidhir ity upadiṣṭānām arthānāṃ bhasmasnānopadeśād apsu snānādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 21.0 bhasmaśayanopadeśād viṣayaśayanādīnāṃ pratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 25.0 bhasmanirmālyaliṅgopadeśāc cheṣaliṅgapratiṣedhaḥ //
PABh zu PāśupSūtra, 1, 9, 30.0 atredaṃ bhasmaprakaraṇaṃ samāptam //
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 238.0 bhasmasnānopadeśāt //
PABh zu PāśupSūtra, 1, 9, 241.0 tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 241.0 tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 254.0 ihānyatrāpi prasiddhaṃ bhasmanā gātraśaucamiti //
PABh zu PāśupSūtra, 1, 9, 255.4 sarvāṃstān dahate bhasma asthimajjāgatānapi //
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
PABh zu PāśupSūtra, 1, 9, 257.3 bhasmoddhvasto bhasmarāśau śayāno rudrādhyāyī mucyate pātakebhyaḥ //
PABh zu PāśupSūtra, 1, 9, 259.0 evamanyatrāpi prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
PABh zu PāśupSūtra, 1, 14, 2.0 nābhibhāṣed iti vacanān niṣiddhe 'py arthe gurvartham ātmārthaṃ vā bhasmabhaikṣyodakārjanādinimittaṃ grāmādīn praviṣṭasya viṇmūtrayoḥ strīśūdrayoś ca darśanam abhibhāṣaṇaṃ ca bhaviṣyatīti kṛtvā //
PABh zu PāśupSūtra, 1, 15, 3.0 spṛśya iti bhasmadravyagātrasaṃyojanam eva //
PABh zu PāśupSūtra, 1, 15, 6.0 sa ca bhasmanā kartavyaḥ nādbhiḥ //
PABh zu PāśupSūtra, 4, 5, 4.0 bhasmanā snānavat //