Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 5, 1, 15.0 teṣv alabhyamāneṣu bhasmanāraṇiṃ saṃspṛśya mathitvāvadadhyāt //
AVPr, 5, 2, 15.0 pra tad viṣṇur iti bhasmanā padam upavapet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 10, 11.0 atha dakṣiṇaṃ puroḍāśaṃ bhasmanābhivāsya vedenābhivāsayati saṃ brahmaṇā pṛcyasva saṃ brahmaṇā pṛcyasveti triḥ //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 1.0 ekādaśānūyājān iṣṭvā pratyākramya juhvāṃ svarum aktvā juhvā svaruṃ juhoti dyāṃ te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
Kauśikasūtra
KauśS, 9, 4, 35.1 yady udvāyād bhasmanāraṇiṃ saṃspṛśya tūṣṇīṃ mathitvoddīpya //
Kāṭhakasaṃhitā
KS, 10, 4, 10.0 yad rajataṃ tat saha bhasmanāpohati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 44.0 yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ //
MS, 2, 7, 10, 8.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Mānavagṛhyasūtra
MānGS, 1, 1, 24.3 iti bhasmanāṅgāni saṃspṛśyāpohiṣṭhīyābhir mārjayate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 16.3 te āhutī kośe kṛtvā haritālena gohṛdayaśoṇitena cottareṇa saṃnayed yaṃ dviṣyāt pramaṃhiṣṭhīyenāsya śayyām avakiret agāraṃ ca bhasmanā /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 4.0 bhasmanā śuddhena sarvāṅgam ālepanam āgneyam //
Vasiṣṭhadharmasūtra
VasDhS, 3, 58.2 bhasmanā śudhyate kāṃsyaṃ punaḥpākena mṛnmayam //
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 6, 21.13 divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīṃ bhasmanā pṛṇa svāhā //
VSM, 12, 38.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 31.1 yady ukhā bhasmanā pratipūryeteṣṭakāsu kāryam //
VārŚS, 2, 1, 3, 35.1 prasadya bhasmanā /
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 4.0 pratyākramya juhvāṃ svarum avadhāyānūyājānte juhoti dyām te dhūmo gacchatv antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 6, 8, 2, 6.5 prasadya bhasmanā yonim apaś ca pṛthivīm agna iti /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 10, 7.0 sauparṇavratabhāṣitaṃ dṛṣṭaṃ vṛddhasaṃpradāyānuṣṭhitaṃ tryāyuṣaṃ pañcabhir mantraiḥ pratimantraṃ lalāṭe hṛdaye dakṣiṇaskandhe vāme ca tataḥ pṛṣṭhe ca pañcasu bhasmanā tripuṇḍraṃ karoti //
Arthaśāstra
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 14, 3, 14.1 yatra brāhmaṇam āhitāgniṃ dagdhaṃ dahyamānaṃ vā paśyet tatra trirātropoṣitaḥ puṣyeṇa svayaṃmṛtasya vāsasā prasevaṃ kṛtvā citābhasmanā pūrayitvā tam ābadhya naṣṭacchāyārūpaścarati //
ArthaŚ, 14, 3, 16.1 sarpadaṣṭasya bhasmanā pūrṇā pracalākabhastrā mṛgāṇām antardhānam //
ArthaŚ, 14, 3, 33.1 dvitīyasyāṃ caturdaśyām uddhṛtyādahanabhasmanā saha yatraitena mantreṇa kṣipati tat sarvaṃ prasvāpayati //
Mahābhārata
MBh, 3, 82, 79.2 snāyīta bhasmanā tatra abhigamya vṛṣadhvajam //
MBh, 4, 36, 29.2 ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ //
MBh, 12, 36, 27.2 rajasā tā viśudhyante bhasmanā bhājanaṃ yathā //
Manusmṛti
ManuS, 5, 111.2 bhasmanādbhir mṛdā caiva śuddhir uktā manīṣibhiḥ //
Pāśupatasūtra
PāśupSūtra, 1, 2.0 bhasmanā triṣavaṇaṃ snāyīta //
Rāmāyaṇa
Rām, Bā, 73, 14.2 bhasmanā cāvṛtaṃ sarvaṃ saṃmūḍham iva tad balam //
Saundarānanda
SaundĀ, 15, 5.1 tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā /
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 10.1 doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate /
AHS, Utt., 26, 50.2 udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā //
Kumārasaṃbhava
KumSaṃ, 4, 34.1 amunaiva kaṣāyitastanī subhagena priyagātrabhasmanā /
Kāmasūtra
KāSū, 7, 2, 45.0 aṅgāratṛṇabhasmanā tailena vimiśram udakaṃ kṣīravarṇaṃ bhavati //
Kūrmapurāṇa
KūPur, 1, 2, 100.2 sitena bhasmanā kāryaṃ lalāṭe tu tripuṇḍrakam //
KūPur, 2, 16, 31.2 bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet //
KūPur, 2, 16, 32.1 agninā bhasmanā caiva salilenāvasekataḥ /
KūPur, 2, 18, 13.2 āgneyaṃ bhasmanā pādamastakāddehadhūlanam //
Liṅgapurāṇa
LiPur, 1, 25, 10.1 bhāvaduṣṭo 'mbhasi snātvā bhasmanā ca na śudhyati /
LiPur, 1, 33, 6.1 ye hi māṃ bhasmaniratā bhasmanā dagdhakilbiṣāḥ /
LiPur, 1, 34, 3.2 bhasmanā vīryamāsthāya bhūtāni pariṣiñcati //
LiPur, 1, 34, 4.2 bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ //
LiPur, 1, 34, 9.2 bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca //
LiPur, 1, 34, 16.2 yadyakāryasahasrāṇi kṛtvā yaḥ snāti bhasmanā //
LiPur, 1, 34, 18.1 bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati /
LiPur, 1, 89, 58.1 bhasmanā śudhyate kāṃsyaṃ kṣāreṇāyasam ucyate /
LiPur, 1, 108, 7.1 bhasmanoddhūlanaṃ kṛtvā upamanyurmahādyutiḥ /
LiPur, 2, 21, 34.1 vāmadevena bhasmāṅgī bhasmanoddhūlayet kramāt /
LiPur, 2, 21, 43.2 śivāṃbhasā tu saṃspṛśya aghoreṇa ca bhasmanā //
Matsyapurāṇa
MPur, 7, 40.1 vilikhenna nakhairbhūmiṃ nāṅgāreṇa na bhasmanā /
MPur, 154, 19.2 bhasmaneva praticchanno dagdhadāvaściroṣitaḥ //
MPur, 154, 258.1 uddhvalya gātraṃ śubhreṇa hṛdyena smarabhasmanā /
MPur, 155, 22.1 vyālebhyo 'nekajihvatvaṃ bhasmanā snehabandhanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 1, 61.0 tad ucyate bhasmanādyo nindāmadhyo mūḍhāntaś ca vidhiḥ //
PABh zu PāśupSūtra, 1, 2, 7.0 āha kiṃ tena bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 2, 8.0 tad ucyate bhasmaneti tṛtīyā karaṇārthe kartuḥ kriyām ādiśati yathā vāśyā takṣaṇaṃ buddhyā pidhānam //
PABh zu PāśupSūtra, 1, 2, 18.0 atra snānaṃ śaucakāryeṇa śarīreṣv āgantukānāṃ snehatvaglepamalagandhādīnāṃ bhasmanāpakarṣaṇaṃ kartavyam //
PABh zu PāśupSūtra, 1, 2, 26.0 bhasmanā sneyaṃ na cādbhir viparītatvād ity arthaḥ //
PABh zu PāśupSūtra, 1, 2, 27.0 kiṃ snānam evaivaṃ bhasmanā kartavyam //
PABh zu PāśupSūtra, 1, 3, 15.0 āha kiṃ snānaṃ śayanaṃ ca bhasmanā prayojanadvayam evātra kartavyam utānyad api //
PABh zu PāśupSūtra, 1, 8, 1.0 atha triṣu snānakāleṣu sadyojātādisaṃskṛtena bhasmanā japatā snātvā japataivāyatanam abhigantavyam //
PABh zu PāśupSūtra, 1, 9, 241.0 tatra bhasmasnānopadeśāt prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 9, 242.0 āha yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamiti etadevāyuktam //
PABh zu PāśupSūtra, 1, 9, 246.0 yadiha bhūyo'pi aprasiddhaṃ bhasmanā gātraśaucamityabhidhīyate //
PABh zu PāśupSūtra, 1, 9, 250.0 tatra yaduktaṃ prasiddhaṃ bhasmanā gātraśaucamityetadayuktam //
PABh zu PāśupSūtra, 1, 9, 254.0 ihānyatrāpi prasiddhaṃ bhasmanā gātraśaucamiti //
PABh zu PāśupSūtra, 1, 9, 256.3 bhasmanā spṛṣṭamātrāṇi bhojyāny āhur manīṣiṇaḥ //
PABh zu PāśupSūtra, 1, 9, 259.0 evamanyatrāpi prasiddhaṃ bhasmanā gātraśaucam //
PABh zu PāśupSūtra, 1, 15, 6.0 sa ca bhasmanā kartavyaḥ nādbhiḥ //
PABh zu PāśupSūtra, 4, 5, 4.0 bhasmanā snānavat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //
Suśrutasaṃhitā
Su, Cik., 1, 102.1 catuṣpadānāṃ tvagromakhuraśṛṅgāsthibhasmanā /
Su, Ka., 7, 13.2 śirīṣaphalakuṣṭhaṃ tu pibet kiṃśukabhasmanā //
Viṣṇusmṛti
ViSmṛ, 23, 26.1 bhasmanā kāṃsyalohayoḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 19, 14.2 jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati //
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 50, 10.2 āgneyaṃ bhasmanā ā pādamastakād dehadhūnanam //
Rasahṛdayatantra
RHT, 5, 40.1 saṃsthāpya bhasmanāto dhmātaṃ syātsvāṃgaśītalaṃ yāvat /
RHT, 18, 8.1 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /
Rasamañjarī
RMañj, 5, 8.1 rasasya bhasmanā vātha rasairvā lepayeddalam /
RMañj, 5, 9.2 taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham //
RMañj, 6, 28.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
Rasaprakāśasudhākara
RPSudh, 1, 128.1 bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet /
RPSudh, 5, 94.3 śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet //
RPSudh, 8, 22.2 sthālīmadhye sthāpitaṃ tacca golaṃ dattvā mudrāṃ bhasmanā saiṃdhavena //
Rasaratnasamuccaya
RRS, 2, 94.1 saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
RRS, 3, 90.2 bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RRS, 5, 13.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RRS, 14, 32.1 rasasya bhasmanā hema pādāṃśena prakalpayet /
RRS, 15, 34.1 tadbhasma melayetpūrvabhasmanā samabhāgikam /
Rasaratnākara
RRĀ, R.kh., 8, 44.2 bhasmanā cāmlapiṣṭena melayettālakaṃ puṭaiḥ //
RRĀ, Ras.kh., 4, 62.1 śarīraṃ bhasmanā mardyaṃ māsānmṛtyujarāṃ jayet /
RRĀ, V.kh., 3, 36.1 vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /
RRĀ, V.kh., 19, 49.1 bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /
RRĀ, V.kh., 20, 100.2 haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //
Rasendracintāmaṇi
RCint, 6, 37.1 haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi /
Rasendracūḍāmaṇi
RCūM, 4, 66.2 daśaśāṇaṃ hi tatsattvaṃ bhasmanā lavaṇena ca //
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 10, 89.1 saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /
RCūM, 11, 48.1 bhasmanācchādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam /
RCūM, 13, 65.2 tadbhasmanāṣṭaśāṇena tadardhaṃ mṛtahema ca //
RCūM, 14, 14.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /
RCūM, 14, 49.1 niṣkvāthya kāñjike yāmaṃ bhasmanā pariśodhya ca /
RCūM, 14, 54.2 utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //
RCūM, 16, 46.1 siddhārthadvayamānena mūrchitas tāpyabhasmanā /
Rasendrasārasaṃgraha
RSS, 1, 338.1 kuṇḍastho bhasmanācchanna ākraṣṭavyaḥ suśītalaḥ /
Rasādhyāya
RAdhy, 1, 320.2 yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 374.2, 2.0 tataḥ śuddharūpyasya patrāṇi tena bhasmanā liptvā vajramūṣāyāṃ tāni patrāṇi vaṅkalidhamanyā gāḍhaṃ dhmātvā gālayet //
Rasārṇava
RArṇ, 7, 123.1 triḥsaptakṛtvo niculabhasmanā bhāvitena tu /
RArṇ, 17, 123.1 yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā /
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 10.1 vadhūbījena deveśi bhasmanā saha recayet /
Ānandakanda
ĀK, 1, 2, 58.1 sarvāṅgoddhūlanaṃ kuryāt bhasmanā pañcabhiśca taiḥ /
ĀK, 1, 3, 61.2 vratakarmaṇi samprokṣya mūlamantreṇa bhasmanā //
ĀK, 1, 25, 64.2 daśaśāṇaṃ hi tatsatvaṃ bhasmanā lavaṇena ca //
ĀK, 1, 25, 65.2 triniṣkapramite tasminpūrvaproktena bhasmanā //
ĀK, 2, 2, 30.2 hemapatrāṇi kurvīta vilimpedrasabhasmanā //
ĀK, 2, 3, 15.1 mriyate nātra sandehaḥ liptaṃ vā rasabhasmanā /
ĀK, 2, 3, 31.2 bhasmanā hyamlapiṣṭena limpettāmramayaṃ kṣuram //
ĀK, 2, 8, 100.2 vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 5.0 ṣaṣṭipuṭānyatra śilayaiva saha kāryāṇi natu ciñcāśvatthayor bhasmanā bhasmasaṃskāras tvekadaiva //
Gheraṇḍasaṃhitā
GherS, 3, 54.1 bhasmanā gātrasaṃliptaṃ siddhāsanaṃ samācaret /
Haribhaktivilāsa
HBhVil, 3, 43.2 bhasmanā snānam āgneyaṃ snānaṃ gorajasānilam //
HBhVil, 4, 68.2 lohānāṃ dahanācchuddhir bhasmanā gomayena vā /
HBhVil, 4, 219.1 acchidreṇordhvapuṇḍreṇa bhasmanā tiryagaṅginā /
Mugdhāvabodhinī
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 5, 40.2, 2.0 tu punaḥ dīrghāṃ gostanākārāṃ sudṛḍhāṃ nirvraṇavajropamāṃ mūṣāṃ kṛtvā tāṃ mūṣāṃ prati śilālacūrṇaṃ kṣiptvā śilā manohvā ālaṃ haritālaṃ etayoścūrṇaṃ paścātsūtaṃ pūrvoktaṃ pāradaṃ kṣiptvā tato'nantaraṃ śilācūrṇaṃ kṣiptvā tāmeva rasasaṃyuktāṃ mūṣāṃ bhasmagartāyāṃ bhasmanā yuktā yā gartā tasyāṃ dhmātaṃ kuryāt punastāvadbhasmanā ācchādya yāvatsvāṅgaśītalaṃ svayameva śītalaṃ syāt //
MuA zu RHT, 11, 13.2, 3.0 kiṃbhūtāṃ chāgāsthibhasmanirmitamūṣāmiti chāgo bastastasyāsthīni tadbhasmanā nirmitā kṛtā yā mūṣā tām //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 39.1 bhasmanā tu bhavecchuddhir ubhayos tāmrakāṃsyayoḥ /
ParDhSmṛti, 6, 65.1 tadantarā spṛśec cāpas tad annaṃ bhasmanā spṛśet /
ParDhSmṛti, 7, 2.1 bhasmanā śudhyate kāṃsyaṃ tāmramamlena śudhyati /
ParDhSmṛti, 7, 22.2 bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //
ParDhSmṛti, 12, 10.1 āgneyaṃ bhasmanā snānam avagāhya tu vāruṇam /
Rasakāmadhenu
RKDh, 1, 1, 266.1 pidhāya bhasmanā kūpīṃ kaṇṭhanālavivarjitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 26.2 tadvatpāpāni naśyanti bhasmanābhyukṣitāni ha //
SkPur (Rkh), Revākhaṇḍa, 177, 11.2 āgneyaṃ bhasmanā snānamavagāhya ca vāruṇam /
Uḍḍāmareśvaratantra
UḍḍT, 12, 44.2 anena mantreṇa siddhārthaṃ bhasmanā saha mantritaṃ kartavyaṃ yasya gṛhe prakṣipya mantrabalipāṃśvair ākṣipet tasya bāhustambho bhavati /
UḍḍT, 15, 2.1 raktakaravīrapuṣpam āmrapattrabhasmanā liptaṃ tatkṣaṇād eva śubhraṃ bhavati tathā gandhakadhūpenāpi bhāvitena śuktir bhavati /
UḍḍT, 15, 4.0 oṃ huṃ sati kurur upakṣiśabdataḥ kuralakuṅkumena iti prasiddhiḥ kroñca ity api tasya nāma jihvākrīṃkṛtaṃ vāmakaratalamadhyalagnaparilepaṃ darśayitvā uditaviśvadhārābhasmanā punar api karatalalagnāt pradarśya gatyāścaryamate śiśudugdhabhāvitāt śodhayitvā gavādidugdhaṃ coṣṇaṃ kāṃsyapātre kṛtvā tīkṣṇataraṃ dhṛtvā taṇḍulanikṣepaṇena kṣīraṃ bhavati //
UḍḍT, 15, 9.5 akālavakre sati kālam atha phalacūrṇena militvā bhasmanā saha ghṛtena kākañjikā sahasā bhavati //
Yogaratnākara
YRā, Dh., 57.1 lohānāṃ māraṇaṃ śreṣṭhaṃ sarveṣāṃ rasabhasmanā /