Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 7, 4.5 tato 'nudite bhānau khadirakāṣṭhakalikena khanayet /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 7, 7.7 raktacandanakuṅkumābhyāṃ tanmadhye vartulaṃ vitastimātraṃ bhānuṃ pūjayet /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //