Occurrences

Mahābhārata
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Haṭhayogapradīpikā
Kokilasaṃdeśa
Sātvatatantra

Mahābhārata
MBh, 1, 14, 21.7 so 'pi taṃ ratham āruhya bhānor amitatejasaḥ /
MBh, 1, 15, 5.5 ākṣipantaṃ prabhāṃ bhānoḥ svaśṛṅgaiḥ kāñcanojjvalaiḥ //
MBh, 3, 46, 16.1 yathā hi kiraṇā bhānos tapantīha carācaram /
MBh, 3, 180, 27.1 yathāniruddhasya yathābhimanyor yathā sunīthasya yathaiva bhānoḥ /
MBh, 3, 211, 9.1 bhānor bhāryā suprajā tu bṛhadbhāsā tu somajā /
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 290, 4.2 na tatarpa ca rūpeṇa bhānoḥ saṃdhyāgatasya sā //
MBh, 4, 53, 26.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 7, 15, 3.2 bhānor iva mahābāho grīṣmakāle marīcayaḥ //
MBh, 7, 107, 18.2 bhānumadbhiḥ śilādhautair bhānoḥ pracchādayat prabhām //
MBh, 8, 5, 5.1 divaḥ prapatanaṃ bhānor urvyām iva mahādyuteḥ /
Bhallaṭaśataka
BhallŚ, 1, 12.2 santo 'py asanta iva cet pratibhānti bhānor bhāsāvṛte nabhasi śītamayūkhamukhyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 196.2 bhānoḥ svarbhānunā grāsaḥ kasya nekṣaṇagocaraḥ //
BKŚS, 20, 297.2 na hy adarśanamātreṇa bhānoḥ saṃbhāvyate cyutiḥ //
Daśakumāracarita
DKCar, 2, 8, 107.0 sarvathā nayajñasya vasantabhānoraśmakendrasya haste rājyamidaṃ patitam //
Kirātārjunīya
Kir, 17, 15.2 tejāṃsi bhānor iva niṣpatanti yaśāṃsi vīryajvalitāni tasya //
Kumārasaṃbhava
KumSaṃ, 7, 8.2 kareṇa bhānor bahulāvasāne saṃdhukṣyamāṇeva śaśāṅkalekhā //
Kūrmapurāṇa
KūPur, 1, 11, 23.2 svābhāvikī ca tanmūlā prabhā bhānorivāmalā //
KūPur, 1, 19, 59.2 prādurāsīnmahāyogī bhānormaṇḍalamadhyataḥ //
KūPur, 1, 19, 74.2 bhānoḥ sa maṇḍalaṃ śubhraṃ tato yāto maheśvaram //
KūPur, 1, 39, 7.2 bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam //
Liṅgapurāṇa
LiPur, 1, 25, 12.2 prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ //
LiPur, 1, 53, 36.1 ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ /
LiPur, 1, 54, 21.2 sa ratho dhiṣṭhito bhānorādityairmunibhis tathā //
LiPur, 1, 61, 56.1 bhānorgativiśeṣeṇa cakravatparivartate /
LiPur, 1, 65, 11.2 asahantī purā bhānos tejomayam aninditā //
LiPur, 2, 21, 68.2 adhikāro bhavedbhānorlayaścaiva viśeṣataḥ //
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā //
Matsyapurāṇa
MPur, 55, 8.1 tathānurādhāsu namo'bhipūjyamūrudvayaṃ caiva sahasrabhānoḥ /
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 43.1 tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu /
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Sūryasiddhānta
SūrSiddh, 1, 36.2 udayād udayaṃ bhānor bhūmisāvanavāsaraḥ //
Sūryaśataka
SūryaŚ, 1, 5.2 pakṣacchedavraṇāsṛksruta iva dṛṣado darśayanprātaradrer ātāmrastīvrabhānor anabhimatanude stādgabhastyudgamo vaḥ //
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Viṣṇupurāṇa
ViPur, 2, 10, 1.3 ārohaṇāvarohābhyāṃ bhānorabdena yā gatiḥ //
ViPur, 2, 10, 4.2 maitreya syandane bhānoḥ sapta māsādhikāriṇaḥ //
ViPur, 2, 11, 3.1 yakṣāṇāṃ ca rathe bhānorviṣṇuśaktidhṛtātmanām /
ViPur, 6, 3, 17.1 tataḥ sa bhagavān viṣṇur bhānoḥ saptasu raśmiṣu /
Bhāratamañjarī
BhāMañj, 13, 1212.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
BhāMañj, 13, 1213.1 sa bhittvā maṇḍalaṃ bhānostejasyeva samāviśat /
Garuḍapurāṇa
GarPur, 1, 58, 10.2 hāhā rathasvanaścaiva jyeṣṭhe bhāno rathe sthitāḥ //
GarPur, 1, 70, 9.1 bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram /
GarPur, 1, 115, 72.2 bhānoḥ padme jale prītiḥ sthaloddharaṇaśoṣaṇaḥ //
GarPur, 1, 139, 65.2 bhargādbhānurabhūtputro bhānoḥ putraḥ karandhamaḥ //
GarPur, 1, 142, 27.2 prasādayata vai patnīṃ bhānorudayakāmyayā //
Rasendrasārasaṃgraha
RSS, 1, 301.2 śoṣitaṃ bhānubhir bhānor bhānupāke prayojayet //
Rājanighaṇṭu
RājNigh, Guḍ, 148.1 dīptā dīdhitayas tathāndhatamasadhvaṃsāya bhānor iva vyātanvanti nijaṃ rujāṃ vijayate vīryaṃ viruddhau ca yāḥ /
RājNigh, Sattvādivarga, 83.0 makarakrāntimārabhya bhānoḥ syād uttarāyaṇam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 1.0 tīvrabhānorgabhastyudgamaḥ kiraṇodayo vo yuṣmākamanabhimatanude anabhimatam anabhīṣṭaṃ pāpaṃ śatrurvā tasya nodanaṃ nut tasyai stādbhavatāt //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 1.0 bhānoḥ saṃbandhīni dīdhitīnāṃ daśa śatāni sahasramiti yāvat //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Tantrāloka
TĀ, 8, 109.2 bhānoruttaradakṣiṇamayanadvayametadeva kathayanti //
Ānandakanda
ĀK, 1, 19, 37.2 śaradi sphuritābhāśca bhānostīkṣṇā marīcayaḥ //
ĀK, 2, 1, 322.1 bhānor mayūkhaiḥ saṃtaptā grīṣme muñcanti guggulum /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 116.1 bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ /
Kokilasaṃdeśa
KokSam, 2, 55.1 tīrtvā rātriṃ virahamahatīṃ tīvratāpāṃ kathañcid dṛṣṭvā bhānoḥ kiraṇamaruṇaṃ jambhaśatrordigante /
Sātvatatantra
SātT, 3, 41.1 yathā bhānoḥ prakāśasya maṇḍalasyāpṛthaksthitiḥ /