Occurrences

Mahābhārata
Manusmṛti
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Tantrākhyāyikā
Viṣṇupurāṇa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 20, 15.36 udite bhagavan bhānau katham etad bhaviṣyati /
MBh, 1, 191, 6.6 girijā giriśe yadvad uṣā bhānau yathā sthirā /
MBh, 5, 145, 3.2 pāṇḍavā bhrātaraḥ pañca bhānāv astaṃ gate sati //
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
Manusmṛti
ManuS, 8, 132.1 jālāntaragate bhānau yat sūkṣmaṃ dṛśyate rajaḥ /
Bhallaṭaśataka
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 185.2 sarvopari sthite bhānau samprāpaṃ sumahatsaraḥ //
Kirātārjunīya
Kir, 9, 2.1 madhyamopalanibhe lasadaṃśāv ekataś cyutim upeyuṣi bhānau /
Tantrākhyāyikā
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
Viṣṇupurāṇa
ViPur, 2, 8, 67.2 tulāmeṣagate bhānau samarātridinaṃ tu tat //
ViPur, 2, 8, 68.1 karkaṭāvasthite bhānau dakṣiṇāyanam ucyate /
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.5 tato 'nudite bhānau khadirakāṣṭhakalikena khanayet /
UḍḍT, 7, 7.3 anena mantreṇa puṣyarkṣe hastarkṣe vā nakṣatre sarvāś cauṣadhya utpāṭanīyā yair naraiś ca udite bhānau oṣadhyaḥ khanyante utpāṭyante utpadyante vā tāsāṃ ravikiraṇapītaprabhāvenāvīryaprabhāvo bhavati /
UḍḍT, 9, 3.6 tāmravedīparora iti lokair ucyate śanivāre tām abhimantrya digambaro muktakeśo bhūtvānudite bhānau grahaṇaṃ kuryāt /
UḍḍT, 9, 3.9 kākajaṅgheti vikhyātā mahauṣadhir grāme sarvatra tiṣṭhati śanivāre saṃdhyāsamaye tasyā abhimantraṇaṃ kuryāt tadantaraṃ brāhme muhūrte utthāyānudite bhānau puṣyarkṣe hastarkṣe vā yoge khadirakīlakena tāṃ samūlām utpāṭayet /
UḍḍT, 9, 3.13 atha guñjākalpo likhyate śvetaguñjāṃ śanivāre saṃdhyāsamaye 'bhimantritāṃ kṛtvā tato brāhme muhūrte utthāyānudite bhānau khadirakīlakena digambaro bhūtvā samūlām utpāṭayet /