Occurrences

Mahābhārata
Nādabindūpaniṣat
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Sūryasiddhānta
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 3, 3, 9.1 evaṃ bhānumayaṃ hyannaṃ bhūtānāṃ prāṇadhāraṇam /
MBh, 3, 120, 18.1 gadolmukau bāhukabhānunīthāḥ śūraś ca saṃkhye niśaṭhaḥ kumāraḥ /
MBh, 3, 224, 13.2 bhānuprabhṛtibhiś cainān viśinaṣṭi ca keśavaḥ //
MBh, 8, 67, 13.2 vikhyātam ādityasamasya loke tviṣā samaṃ pāvakabhānucandraiḥ //
MBh, 12, 287, 12.1 yathā bhānugataṃ tejo maṇiḥ śuddhaḥ samādhinā /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 7.1 bhānumaṇḍalasaṃkāśā bhaven mātrā tathottarā /
Rāmāyaṇa
Rām, Yu, 50, 3.1 sa hemajālavitataṃ bhānubhāsvaradarśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 264.2 sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ //
BKŚS, 26, 51.2 śailendrāḥ śuciśukrabhānudahanapluṣṭopalādhityakā mandair apy udabindubhir navatarair ujhanti saṃtaptatām //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.2 bhartṛbhakto bhaṭaḥ śveva khadyoto bhāti bhānuvat //
Kūrmapurāṇa
KūPur, 1, 34, 32.1 dīptakāñcanavarṇābhair vimānair bhānuvarṇibhiḥ /
Liṅgapurāṇa
LiPur, 1, 17, 9.2 gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ //
LiPur, 1, 18, 13.1 bhasmadigdhaśarīrāya bhānusomāgnihetave /
LiPur, 1, 25, 20.2 tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī //
LiPur, 1, 53, 40.1 niyutānyekaniyutaṃ bhūpṛṣṭhādbhānumaṇḍalam /
LiPur, 1, 54, 2.2 dakṣiṇe bhānuputrasya varuṇasya ca vāruṇī //
LiPur, 1, 92, 124.2 śaśibhānūparāge ca kārtikyāṃ ca viśeṣataḥ //
LiPur, 1, 104, 20.1 bhānusomāgninetrāya paramātmasvarūpiṇe /
LiPur, 2, 26, 7.8 tarpaṇaṃ vidhinā cārghyaṃ bhānave bhānupūjanam //
Sūryasiddhānta
SūrSiddh, 1, 39.2 bhavanti bhodayā bhānubhagaṇair ūnitāḥ kvahāḥ //
Rasamañjarī
RMañj, 3, 46.2 veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //
RMañj, 6, 233.2 bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā //
RMañj, 9, 91.1 bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam /
Rasaprakāśasudhākara
RPSudh, 11, 88.2 vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam //
Rasaratnasamuccaya
RRS, 3, 142.2 saṃśuṣko bhānutāpena so 'gnijāra iti smṛtaḥ //
RRS, 5, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṃgābhidhānam /
RRS, 8, 44.1 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam /
RRS, 10, 85.2 uṣṭrikodumbarāśvatthabhānunyagrodhatilvakam //
RRS, 11, 102.1 bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /
Rasaratnākara
RRĀ, R.kh., 10, 22.2 apakvabhānupatrāṇāṃ rasamādāya bhāvayet //
RRĀ, Ras.kh., 3, 164.1 pakvabījasya pattrāṇi tāni bhānudalaiḥ punaḥ /
RRĀ, V.kh., 3, 99.1 etaddhānyābhrakaṃ mardyaṃ bhānudugdhair dināvadhi /
RRĀ, V.kh., 3, 99.2 kṛtvā pūpaṃ bhānupatrairveṣṭitaṃ pācayetpuṭe //
RRĀ, V.kh., 9, 61.2 supakvabhānupatraistu liptapatrāṇi veṣṭayet //
RRĀ, V.kh., 20, 59.1 gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /
Rasendracintāmaṇi
RCint, 3, 2.2 kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ //
RCint, 3, 167.1 lauhaṃ gandhaṃ ṭaṅkaṇaṃ dhmātametat tulyaṃ cūrṇair bhānubhekāhivaṅgaiḥ /
RCint, 7, 123.1 supakvabhānupatrāṇāṃ rasamādāya dhārayet /
Rasendracūḍāmaṇi
RCūM, 4, 54.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
RCūM, 9, 17.1 uṣṭrikodumbarāśvatthabhānunyagrodhatilvakaḥ /
RCūM, 11, 103.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
RCūM, 14, 1.1 śuddhaṃ lohaṃ kanakarajataṃ bhānulohāśmasāraṃ pūtīlohaṃ dvitayamuditaṃ nāgavaṅgābhidhānam /
Rasārṇava
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /
Ānandakanda
ĀK, 1, 10, 130.2 ghuṭikā bhānusaṃkhyābdaṃ mukhasthā siddhidā nṛṇām //
ĀK, 1, 11, 26.1 yathodito bhānubimbo mahābuddhiparākramaḥ /
ĀK, 1, 25, 52.2 triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //
ĀK, 2, 1, 233.2 saṃśuṣko bhānutāpena so'gnijāra iti smṛtaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 29.1 sarve bhānunibhā dīptā doṣāḥ paṭalavarjitāḥ /
Haribhaktivilāsa
HBhVil, 5, 173.1 suhemaśikharāvaler uditabhānuvad bhāsvaram adho 'sya kanakasthalīm amṛtaśīkarāsāriṇaḥ /
Rasasaṃketakalikā
RSK, 5, 32.1 lavaṇaṃ bhānudugdhena sakṛdbhāvitamātape /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 3.2 saṃvartakākhyaḥ sahabhānubhāvaḥ śambhurmahātmā jagato variṣṭhaḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 10.2 pāparāśiṃ vinirdhūya bhānuvaddivi modate //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 182.1 candrakoṭijanānandī bhānukoṭisamaprabhaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 13, 7.0 huṃ amukaṃ phaṭ phaṭ svāhā anena mantreṇa bhānuvṛkṣasamīpe sthitvāyutaikaṃ japet tataḥ kaṭutailena daśāṃśena havanaṃ kuryāt nipātīkaraṇaṃ bhavati //