Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Rasendrasārasaṃgraha

Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 2.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
Taittirīyasaṃhitā
TS, 2, 1, 11, 2.3 śriyase kam bhānubhiḥ saṃ mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 32.2 bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 9.2 etad bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajā iti bṛhadbhir arcibhir dīpyamānair mā hiṃsīr ātmanā prajā ity etat //
Ṛgveda
ṚV, 1, 87, 6.1 śriyase kam bhānubhiḥ sam mimikṣire te raśmibhis ta ṛkvabhiḥ sukhādayaḥ /
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 8, 7, 8.2 te bhānubhir vi tasthire //
ṚV, 8, 7, 36.2 te bhānubhir vi tasthire //
ṚV, 10, 3, 5.2 jyeṣṭhebhir yas tejiṣṭhaiḥ krīḍumadbhir varṣiṣṭhebhir bhānubhir nakṣati dyām //
ṚV, 10, 6, 1.2 jyeṣṭhebhir yo bhānubhir ṛṣūṇām paryeti parivīto vibhāvā //
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
Mahābhārata
MBh, 12, 103, 12.1 śastraiḥ patraiḥ kavacaiḥ ketubhiśca subhānubhir mukhavarṇaiśca yūnām /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 264.2 sevamānaḥ prayāmi sma saṃtapto bhānubhānubhiḥ //
Liṅgapurāṇa
LiPur, 1, 17, 9.2 gandharvādyāḥ krameṇaiva nirdagdhā bhānubhānubhiḥ //
Rasendrasārasaṃgraha
RSS, 1, 301.2 śoṣitaṃ bhānubhir bhānor bhānupāke prayojayet //