Occurrences

Rasakāmadhenu

Rasakāmadhenu
RKDh, 1, 1, 79.2 śoṣitāṃ kācakalaśīṃ pūrayet triṣu bhāgayoḥ //
RKDh, 1, 1, 83.2 śodhitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet //
RKDh, 1, 1, 99.1 lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /
RKDh, 1, 1, 99.1 lavaṇād viṃśatirbhāgā bhāga ekastu gugguloḥ /
RKDh, 1, 1, 169.2 dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /
RKDh, 1, 1, 169.2 dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /
RKDh, 1, 1, 171.1 bhāgaikaṃ lohakiṭṭasya dvayaṃ dagdhatuṣādbhavet /
RKDh, 1, 1, 171.2 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 1, 173.2 etāni samabhāgāni tāvadbhāgena mṛttikā //
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 175.1 mṛdastribhāgo lavaṇadvibhāgau bhāgaśca nirdagdhatuṣopalādeḥ /
RKDh, 1, 1, 175.2 kiṭṭārdhabhāgaṃ parikuṭya vajramūṣāṃ vidadhyātkhalu sattvapāte //
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 176.2 valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ /
RKDh, 1, 1, 176.3 lohakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgakam //
RKDh, 1, 1, 189.1 patralepe tathā bhāge dvandvamelāpake tathā /
RKDh, 1, 1, 214.1 mokṣakṣārasya bhāgau dvāviṣṭakāṃśasamanvitau /
RKDh, 1, 1, 214.2 mṛdbhāgāstāraśuddhyartham uttamā varavarṇinī //
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.11 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
RKDh, 1, 1, 225.11 tuṣaṃ bhāgadvayaṃ grāhyaṃ bhāgaikaṃ vastrakhaṇḍakam /
RKDh, 1, 1, 234.2 kācabhāgo bhaved eko dviguṇaṃ mṛtabhāskaram /
RKDh, 1, 1, 234.3 rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //
RKDh, 1, 1, 234.3 rasakātpañcabhāgāḥ syuḥ ṣaḍbhāgā dhautamṛttikā //
RKDh, 1, 1, 238.2 karpūraṃ caiva mākṣīkaṃ samabhāgāni kārayet //
RKDh, 1, 2, 3.2 mūlabhāge prakurvīta bahirdvāraṃ ca kārayet //
RKDh, 1, 2, 46.1 māraṇapuṭanasthālīpākās triphalaikabhāgasaṃpādyāḥ /
RKDh, 1, 2, 46.2 triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham //
RKDh, 1, 2, 48.1 saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /
RKDh, 1, 2, 49.1 tatrāṣṭamastu bhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ /
RKDh, 1, 2, 50.1 pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /
RKDh, 1, 2, 51.1 tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ /
RKDh, 1, 5, 24.2 bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca //
RKDh, 1, 5, 24.2 bhāgā dvādaśa sūtasya dvau bhāgau gandhakasya ca //
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
RKDh, 1, 5, 65.1 candrārkaṃ patralepena śatabhāgena vedhayet /
RKDh, 1, 5, 66.2 rasakābhrakatāmreṇa bhāgavṛddhaṃ dhamettataḥ //
RKDh, 1, 5, 96.1 bījaiḥ samastairvyastairvā bhāgottarakṛtairapi /
RKDh, 1, 5, 98.1 rase ca bhāgavṛddhyā ca viṃśatitriṃśadguṇottaram /
RKDh, 1, 5, 104.1 vasubhāgaṃ kṛtaṃ hema śulvaraktaṃ catuṣṭayam /
RKDh, 1, 5, 104.2 nāgabhāgadvayaṃ sarvaṃ hemaśeṣaṃ tu bījakam //
RKDh, 1, 5, 114.1 vaṃgabhāgāśca catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam /