Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 158.2 liṅgasya dakṣiṇe bhāge ṛgādīnnigamānapi //
ĀK, 1, 2, 166.1 liṅgasya paścime bhāge samudrāḥ sarito nadāḥ /
ĀK, 1, 2, 171.1 liṅgasya pūrvabhāge tu saṃpūjyā gurupaṅktayaḥ /
ĀK, 1, 3, 16.1 tadvāmabhāge saṃsthāpya vardhanīsaṃjñakaṃ ghaṭam /
ĀK, 1, 4, 7.2 liṅgasya dakṣiṇe bhāge likhet ṣaṭkoṇamaṇḍale //
ĀK, 1, 4, 72.2 iṣṭakāmadhyabhāge tu gambhīraṃ vartulaṃ samam //
ĀK, 1, 4, 163.2 bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam //
ĀK, 1, 4, 167.1 dvātriṃśattamabhāgaṃ syāttadetatṣoḍaśāṃśakam /
ĀK, 1, 4, 185.2 rasendraṃ ṭaṅkaṇaṃ tāpyaṃ bhāgaikaikaṃ pṛthakpṛthak //
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 4, 228.2 svarṇaṃ dvādaśabhāgaṃ syāttadardhaṃ śuddhapāradam //
ĀK, 1, 4, 232.1 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
ĀK, 1, 4, 232.1 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam /
ĀK, 1, 4, 234.2 vajraṃ ṣoḍaśabhāgena hemapatreṇa veṣṭayet //
ĀK, 1, 4, 257.2 etānnāgakalābhāgān snuhyarkapayasā priye //
ĀK, 1, 4, 284.1 bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam /
ĀK, 1, 4, 284.1 bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam /
ĀK, 1, 4, 284.2 tribhāgaṃ tāmracūrṇaṃ ca liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 287.2 bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam //
ĀK, 1, 4, 287.2 bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam //
ĀK, 1, 4, 300.1 tadbhāgaṃ ca samaṃ tālaṃ tatsamaṃ rajate drute /
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 4, 324.1 rasakābhrakatāmre'hiṃ bhāgavṛddhyā dhamettataḥ /
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 446.1 etatsarvaṃ caikabhāgaṃ dvibhāgaṃ ca manaḥśilām /
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 4, 459.2 rasakasya tu bhāgāṃstrīn bhāgaikaṃ daradasya ca //
ĀK, 1, 4, 465.2 caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet //
ĀK, 1, 4, 465.2 caturbhāge caikabhāgaṃ kaṅguṇītailakaṃ kṣipet //
ĀK, 1, 4, 471.1 svarṇaṃ dvādaśabhāgaṃ syāt tadardhaṃ śuddhapāradam /
ĀK, 1, 4, 471.2 rasendrārdhaṃ nāgabhasma caturbhāgaṃ mṛtaṃ pavim //
ĀK, 1, 4, 474.2 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam //
ĀK, 1, 4, 474.2 tribhāgaṃ rasarājaṃ ca caturbhāgaṃ suvarṇakam //
ĀK, 1, 4, 477.1 vajraṣoḍaśabhāgena svarṇapatreṇa veṣṭayet /
ĀK, 1, 4, 492.2 baddhavaktrasya sūtasya bhāgamekaṃ surārcite //
ĀK, 1, 5, 8.1 tribhāgaṃ sāritaṃ kṛtvā punastatraiva jārayet /
ĀK, 1, 5, 36.1 sarvāṇi samabhāgāni śikhiśoṇitamarditam /
ĀK, 1, 5, 47.2 tribhāgaṃ sūtakendrasya teneva saha kārayet //
ĀK, 1, 7, 173.1 satvaṣoḍaśabhāgena yojyaṃ peṣyaṃ varārasaiḥ /
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 118.2 caturbhāgaṃ kāntabhasma mardayettriphalāmbunā //
ĀK, 1, 11, 15.1 goghṛtaṃ ca mahātailaṃ samabhāgamidaṃ dvayam /
ĀK, 1, 12, 29.1 maṇipalliriti grāmastasya paścimabhāgataḥ /
ĀK, 1, 12, 34.1 tripurāntasyodagbhāge kokilābilam uttamam /
ĀK, 1, 12, 52.2 ekayojanamātre tu tasyā dakṣiṇabhāgataḥ //
ĀK, 1, 12, 93.2 paśyetpaścimadigbhāgam antarikṣe vimānakam //
ĀK, 1, 12, 94.2 tataḥ paścimadigbhāge vrajettīrtvā mahānadīm //
ĀK, 1, 12, 108.1 vrajedudīcīdigbhāge tatsaro yojanārdhake /
ĀK, 1, 12, 110.2 sarodakṣiṇadigbhāge gacchedyojanapādakam //
ĀK, 1, 12, 112.1 tasyaiva sarasaḥ pūrvabhāge krośārdhamātrakam /
ĀK, 1, 12, 113.2 sarasastasya bhāge ca paścime yojanaṃ vrajet //
ĀK, 1, 12, 127.1 tatraiva sarasaḥ pūrvabhāge yojanamātrake /
ĀK, 1, 12, 138.2 tasya pūrvottare bhāge chedikīdvārakaṃ sthitam //
ĀK, 1, 12, 162.2 śrīgirer nairṛte bhāge mahānandeti viśrutaḥ //
ĀK, 1, 12, 167.2 ekaikabhāgaṃ kalpeta caturthāṃśaṃ svayaṃ bhajet //
ĀK, 1, 12, 175.2 tasya pūrvottare bhāge pañcaviṃśaticāpake //
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 12, 178.1 bhāgaikamatitherdeyaṃ bhāgamekaṃ svayaṃ lihet /
ĀK, 1, 12, 189.2 tasya dakṣiṇadigbhāge rājamārge dviyojane //
ĀK, 1, 12, 192.1 tasmācca dakṣiṇe bhāge kākalārīmahāvane /
ĀK, 1, 12, 197.2 śrīgirervahnidigbhāge ghaṭikāsiddhakhecaraḥ //
ĀK, 1, 15, 31.1 taduddharecca māsānte kṛtvā bhāgāṃścaturdaśa /
ĀK, 1, 15, 41.2 samabhāgāni seveta palaṃ cānupibetpayaḥ //
ĀK, 1, 15, 163.1 ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam /
ĀK, 1, 15, 163.1 ekaṃ harītakībhāgaṃ dvibhāgaṃ ca vibhītakam /
ĀK, 1, 15, 163.2 caturbhāgaṃ tathā dhātrī sarvamekatra cūrṇayet //
ĀK, 1, 15, 274.1 etāni samabhāgāni cūrṇayitvā ca kovidaḥ /
ĀK, 1, 15, 373.2 evaṃ dvitricaturbhāgam aśvagandhādi yojayet //
ĀK, 1, 15, 401.2 gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā //
ĀK, 1, 15, 401.2 gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā //
ĀK, 1, 15, 402.1 brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā /
ĀK, 1, 15, 402.2 dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā //
ĀK, 1, 15, 402.2 dvibhāgastryūṣaṇasyāpi varābhāgadvayaṃ tathā //
ĀK, 1, 15, 403.1 bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca /
ĀK, 1, 15, 403.1 bhāgamekaṃ śilāyāśca bhāgaikaṃ gandhakasya ca /
ĀK, 1, 15, 403.2 rasarāḍ ekabhāgaḥ syāttadardhaṃ svarṇabhasma ca //
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 16, 69.1 hastidantasya dagdhasya samabhāgaṃ rasāñjanam /
ĀK, 1, 16, 81.2 tilāḥ kṛṣṇāḥ kākamācībījāni samabhāgataḥ //
ĀK, 1, 19, 66.2 bhajedavṛddhasūryāṃśūn pṛṣṭhabhāgena śāmbhavi //
ĀK, 1, 20, 53.2 vinyasya karayugmena pṛṣṭhabhāgagatena ca //
ĀK, 1, 20, 86.2 mūlabandhaṃ pārṣṇibhāgādyonisthānaṃ prapīḍayet //
ĀK, 1, 20, 101.1 vāmāṅghrimūlabhāgena yonisthānaṃ prapīḍayet /
ĀK, 1, 20, 105.2 bhāgayoḥ samakālaḥ syādabhyāsastāṃ vivarjayet //
ĀK, 1, 23, 78.2 śuddhasūtād ardhabhāgaṃ śuddhaṃ gandhaṃ vimardayet //
ĀK, 1, 23, 169.2 karīṣāgnau punaḥ kuryādūrdhvabhāgamadhaḥ priye //
ĀK, 1, 23, 176.1 tribhāgamagnāṃ kurvīta bahiḥ pādāṃśasaṃsthitām /
ĀK, 1, 23, 177.1 sūtād athordhvabhāge tu dvipalaṃ śuddhagandhakam /
ĀK, 1, 23, 224.1 ūrdhvabhāgamadhaḥ kṛtvā tvadhobhāgamathordhvagam /
ĀK, 1, 23, 253.1 catuḥ ṣaṣṭitame bhāge śulbavedhaṃ tu dāpayet /
ĀK, 1, 23, 383.2 dalasya bhāgamekaṃ tu tārapañcāṃśameva ca //
ĀK, 1, 23, 384.1 śulbaṃ ca pañcabhāgaṃ ca bījasyaikaṃ ca yojayet /
ĀK, 1, 23, 384.2 ete dvādaśabhāgāḥ syuḥ sarvaṃ taddhārayetkṣitau //
ĀK, 1, 23, 469.1 caturthāṃśena rasakaṃ daśabhāgaṃ vinikṣipet /
ĀK, 1, 23, 547.1 hema tāraṃ tathā bhānuḥ samabhāgāni kārayet /
ĀK, 1, 23, 552.1 trayo gaganabhāgāḥ syurekaikaṃ hemakāntayoḥ /
ĀK, 1, 23, 558.2 vākucīsamabhāgāni kṣīriṇīrasapeṣitam //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 600.2 vajrabhasma tu bhāgaikaṃ bhāgāḥ śuddharasāttrayaḥ //
ĀK, 1, 23, 648.1 mākṣikaṃ kāntatīkṣṇaṃ ca samabhāgāni kārayet /
ĀK, 1, 23, 649.2 mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 649.2 mṛtasattvasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 657.1 baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /
ĀK, 1, 23, 657.1 baddhasūtasya bhāgaikaṃ bhāgaikaṃ kuṭilasya ca /
ĀK, 1, 23, 659.2 pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam //
ĀK, 1, 23, 659.2 pakvasūtasya bhāgaikaṃ bhāgaikaṃ drutasūtakam //
ĀK, 1, 23, 660.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 660.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 664.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam /
ĀK, 1, 23, 671.2 tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam //
ĀK, 1, 23, 671.2 tadbhasma bhāgamekaṃ tu bhāgaikaṃ hemagolakam //
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 676.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakaḥ //
ĀK, 1, 23, 682.1 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
ĀK, 1, 23, 682.1 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam /
ĀK, 1, 23, 685.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
ĀK, 1, 23, 685.2 dvau bhāgau drutasūtasya sarvamekatra mardayet //
ĀK, 1, 23, 695.1 mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ĀK, 1, 23, 695.1 mṛtavajrasya bhāgaikaṃ bhāgaścatvāri golakam /
ĀK, 1, 23, 713.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 713.2 mṛtavajrasya bhāgaikaṃ bhāgāścatvāri golakam //
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 23, 734.1 mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam /
ĀK, 1, 23, 734.2 śvetakācasya sūtaṃ tu bhāgaṃ ṣoḍaśa dāpayet //
ĀK, 1, 24, 2.1 vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
ĀK, 1, 24, 2.1 vaikrāntasya tu bhāgaikamaṣṭabhāgaṃ tu sūtakam /
ĀK, 1, 24, 10.2 śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam //
ĀK, 1, 24, 13.1 tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ /
ĀK, 1, 24, 21.1 kṛṣṇavaikrāntabhāgaikaṃ śuddhasūtaṃ śatāṃśakam /
ĀK, 1, 24, 22.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ĀK, 1, 24, 22.1 asya cūrṇasya bhāgaikaṃ hemabhāgasahasrakam /
ĀK, 1, 24, 45.2 capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca //
ĀK, 1, 24, 45.2 capalasya tu ṣaḍbhāgās tārabhāgāstu sapta ca //
ĀK, 1, 24, 46.1 aṣṭau kanakabhāgāstu nava bhāgā rasasya ca /
ĀK, 1, 24, 46.1 aṣṭau kanakabhāgāstu nava bhāgā rasasya ca /
ĀK, 1, 24, 46.2 triṃśadbhāgā militvā tu bhavanti suravandite //
ĀK, 1, 24, 106.1 śuddhaṃ tāraṃ ca mākṣīkaṃ samabhāgāni kārayet /
ĀK, 1, 24, 190.2 rasasyāṣṭamabhāgaṃ tu svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
ĀK, 1, 25, 25.1 bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ /
ĀK, 1, 25, 27.2 āvāpyaṃ vāpanīyaṃ ca bhāge dṛṣṭe ca dṛṣṭavat //
ĀK, 1, 25, 71.2 bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //
ĀK, 1, 25, 93.2 nirmukhā jāraṇā proktā bījādānena bhāgataḥ //
ĀK, 1, 26, 104.1 loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /
ĀK, 1, 26, 104.1 loṇasya viṃśatiṃ bhāgānbhāgamekaṃ tu gugguloḥ /
ĀK, 1, 26, 126.1 śoṣitāṃ kācakalaśīṃ pūrayettriṣu bhāgayoḥ /
ĀK, 1, 26, 127.1 bhāgasya pūrayitrībhir anyābhir avakuṇṭhayet /
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
ĀK, 1, 26, 156.1 mṛdastribhāgaṃ śaṇaladdibhāgau nāgaśca nirdagdhatuṣopalādeḥ /
ĀK, 1, 26, 156.2 kiṭṭārdhabhāgaṃ parikhaṇḍya vajramūṣāṃ vidadhyātkhalu sattvapāte //
ĀK, 1, 26, 179.1 dagdhāṅgārasya ṣaḍbhāgā gairikaṃ kṛṣṇamṛttikā /
ĀK, 1, 26, 192.2 mokṣakṣārasya bhāgau dvāv iṣṭikakāṃśasaṃyutau //
ĀK, 2, 1, 65.2 bhāgāḥ ṣoḍaśa tālasya viṣapāradaṭaṅkaṇāḥ //
ĀK, 2, 1, 96.2 mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 1, 96.2 mākṣikasya trayo bhāgā bhāgaikaṃ ṭaṅkaṇasya ca //
ĀK, 2, 1, 100.2 kṣaudrakṣīrāranālāśca aṣṭabhāgāḥ pṛthak pṛthak //
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 101.1 gavyaṃ takraṃ caturbhāgaṃ bhāgaḥ kaulutthajo rasaḥ /
ĀK, 2, 1, 101.2 sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //
ĀK, 2, 1, 131.2 māṇivandhyaṃ vaiṣṇavaṃ ca gṛhṇīyātsamabhāgataḥ //
ĀK, 2, 1, 155.1 dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /
ĀK, 2, 1, 155.1 dhānyābhrakasya bhāgaikaṃ bhāgau dvau ṭaṅkaṇasya ca /
ĀK, 2, 2, 36.2 svabhāvaśītalaṃ grāhyaṃ bhasma tadbhāgapañcakam //
ĀK, 2, 2, 37.1 ṭaṅkaṇaṃ śvetakācaṃ ca bhāgaikaikaṃ prapeṣayet /
ĀK, 2, 2, 38.1 dhānyābhrasya ca bhāgaikamadhaścordhvaṃ ca dāpayet /
ĀK, 2, 2, 41.1 śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam /
ĀK, 2, 2, 41.1 śuddhamākṣīkabhāgaikaṃ bhāgaṃ cāroṭamākṣikam /
ĀK, 2, 2, 41.2 dvibhāgaṃ sūtakaṃ kṣiptvā trayamamlena mardayet //
ĀK, 2, 2, 42.1 bhāgaikaṃ hemapatraṃ ca liptvā cāmlena mardayet /
ĀK, 2, 3, 24.2 tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam //
ĀK, 2, 3, 24.2 tārapattraṃ caturbhāgā bhāgaikaṃ śuddhatālakam //
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 3, 26.2 raupyapatraṃ caturbhāgā bhāgaikaṃ mṛtavaṅgakam //
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 45.2 nānāvidhaṃ mṛtaṃ tāmraṃ śuddhyarthaṃ bhāgapañcakam //
ĀK, 2, 4, 46.1 bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam /
ĀK, 2, 4, 46.1 bhāgaikaṃ śvetakācaṃ ca bhāgaṃ śvetaṃ ca ṭaṅkaṇam /
ĀK, 2, 4, 46.2 mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam //
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 7, 12.2 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca //
ĀK, 2, 7, 12.2 aṣṭabhāgena tāmreṇa dvibhāgakuṭilena ca //
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 44.2 pañcamāhiṣabhāgaikaṃ sarvamekatra loḍayet //
ĀK, 2, 7, 51.2 siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam //
ĀK, 2, 7, 51.2 siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam //
ĀK, 2, 7, 52.1 ṭaṅkaṇaṃ mākṣikaṃ sūtaṃ bhāgaikaṃ ca suśodhitam /
ĀK, 2, 7, 52.2 ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet //
ĀK, 2, 7, 52.2 ūrṇāsarjayavakṣāraṃ bhāgaṃ bhāgaṃ vimiśrayet //
ĀK, 2, 7, 91.1 triphalotthakaṣāyasya bhāgānādāya ṣoḍaśa /