Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 1, 18.2 strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam //
NāSmṛ, 2, 3, 8.2 labheta dakṣiṇābhāgaṃ sa tasmāt saṃprakalpitam //
NāSmṛ, 2, 5, 28.2 dāsatvāt sa vimucyeta putrabhāgaṃ labheta ca //
NāSmṛ, 2, 6, 3.1 bhṛtāvaniścitāyāṃ tu daśabhāgaṃ samāpnuyuḥ /
NāSmṛ, 2, 6, 7.1 bhṛtiṣaḍbhāgam ābhāṣya pathi yugyakṛtaṃ tyajan /
NāSmṛ, 2, 6, 8.2 dāpyo bhṛticaturbhāgaṃ samam ardhapathe tyajan //
NāSmṛ, 2, 9, 8.1 mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ /
NāSmṛ, 2, 9, 8.2 dviḥ pādas tris tribhāgas tu catuḥkṛtvo 'rdham eva ca //
NāSmṛ, 2, 11, 22.1 tadaṣṭabhāgāpacayād yāvat sapta gatāḥ samāḥ /
NāSmṛ, 2, 12, 55.2 na tatra bījino bhāgaḥ kṣetrikasyaiva tad bhavet //
NāSmṛ, 2, 13, 1.2 dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ //
NāSmṛ, 2, 13, 10.2 bhāgaṃ vidyādhanāt tasmāt sa labhetāśruto 'pi san //
NāSmṛ, 2, 13, 16.2 teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ //
NāSmṛ, 2, 13, 23.1 saṃsṛṣṭināṃ tu yo bhāgas teṣām eva sa iṣyate /
NāSmṛ, 2, 13, 36.2 jñātibhir bhāgalekhyaiś ca pṛthakkāryapravartanāt //
NāSmṛ, 2, 13, 42.1 svān bhāgān yadi dadyus te vikrīṇīrann athāpi vā /
NāSmṛ, 2, 18, 45.1 anyaprakārād ucitād bhūmeḥ ṣaḍbhāgasaṃjñitāt /
NāSmṛ, 2, 19, 66.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
NāSmṛ, 2, 19, 66.2 kākaṇī tu caturbhāgo māṣasya ca paṇasya ca //
NāSmṛ, 2, 20, 37.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ /
NāSmṛ, 2, 20, 37.1 viṣasya palaṣaḍbhāgād bhāgo viṃśatimas tu yaḥ /
NāSmṛ, 2, 20, 37.2 tam aṣṭabhāgahīnaṃ tu śodhye dadyād ghṛtaplutam //