Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 26.0 rakṣasāṃ bhāgo 'si //
KS, 7, 15, 40.0 uccheṣaṇabhāgā vā ādityāḥ //
KS, 8, 15, 1.0 agner vai bhāgaḥ punarādheyam //
KS, 8, 15, 2.0 taṃ bhāgaṃ prepsan vyardhayati //
KS, 8, 15, 6.0 yaṃ bhāgaṃ prepsan vyardhayati taṃ prāpyārdhayaty eva //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 10, 7, 22.0 bhāgo me 'stv iti //
KS, 11, 6, 37.0 ādityā bhāgaṃ vaḥ kariṣyāmīti //
KS, 12, 7, 18.0 bhāgo no 'stu //
KS, 12, 7, 20.0 tebhya etaṃ bhāgam akurvan //
KS, 12, 7, 29.0 tābhyām etaṃ bhāgam akurvan //
KS, 12, 7, 39.0 eṣa bhāga eva //
KS, 12, 7, 51.0 yad aniṣṭvāgrāyaṇena navasyāśnīyād devānāṃ bhāgaṃ pratikᄆptam adyāt //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 19, 9, 12.0 ghṛtabhāgā hy ādityāḥ //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 12, 23.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 6.0 nṛcakṣasāṃ bhāgo 'si dhātur ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 12.0 mitrasya bhāgo 'si varuṇasyādhipatyam iti paścāt //
KS, 21, 1, 16.0 indrasya bhāgo 'si viṣṇor ādhipatyam ity uttarāt //
KS, 21, 1, 22.0 vasūnāṃ bhāgo 'si rudrāṇām ādhipatyam iti purastāt //
KS, 21, 1, 27.0 ādityānāṃ bhāgo 'si marutām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 32.0 adityā bhāgo 'si pūṣṇa ādhipatyam iti paścāt //
KS, 21, 1, 37.0 devasya savitur bhāgo 'si bṛhaspater ādhipatyam ity uttarāt //
KS, 21, 1, 46.0 yavānāṃ bhāgo 'sy ayavānām ādhipatyam iti dakṣiṇataḥ //
KS, 21, 1, 50.0 ṛbhūṇāṃ bhāgo 'si viśveṣāṃ devānām ādhipatyam iti paścāt //