Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Arthaśāstra
Kirātārjunīya
Kātyāyanasmṛti
Liṅgapurāṇa
Rasaratnasamuccaya
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Pañcaviṃśabrāhmaṇa
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
Taittirīyasaṃhitā
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
Āpastambaśrautasūtra
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
Arthaśāstra
ArthaŚ, 2, 11, 87.1 kadalītribhāgā śākulā koṭhamaṇḍalacitrā kṛtakarṇikājinacitrā vā /
Kirātārjunīya
Kir, 5, 31.1 nītocchrāyaṃ muhur aśiśiraraśmer usrair ānīlābhair viracitaparabhāgā ratnaiḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 493.2 kākaṇī tu caturbhāgā māṣakasya paṇasya ca //
Liṅgapurāṇa
LiPur, 1, 31, 14.1 gomukhī ca tribhāgaikā vedyā lakṣaṇasaṃyutā /
Rasaratnasamuccaya
RRS, 13, 56.2 tribhāgā pippalī grāhyā caturbhāgā harītakī //
RRS, 13, 56.2 tribhāgā pippalī grāhyā caturbhāgā harītakī //
RRS, 16, 143.1 daśānāṃ tulyabhāgā ca tasyārdhaṃ śigrumūlakam /
Tantrāloka
TĀ, 6, 244.2 satribhāgaiva saṃkrāntirvarge pratyekamucyate //
Ānandakanda
ĀK, 1, 15, 401.2 gañjācūrṇaṃ cāṣṭabhāgaṃ caturbhāgā ca muṇḍikā //
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 72.2 iṣṭakācūrṇabhāgaikaṃ samabhāgā tu mṛttikā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 3.0 sūtaṃ pāradaṃ ṭaṅkaṇaṃ saubhāgyakṣāraṃ tulyaṃ samaṃ maricamapi pāradasamam iti gandhakaḥ pippalī śuṇṭhī ca dvibhāgā jñeyā //
Mugdhāvabodhinī
MuA zu RHT, 15, 15.2, 2.0 iti samā tulyabhāgā drutirjīrṇā yasminniti //
Rasakāmadhenu
RKDh, 1, 1, 174.2 iṣṭikācūrṇabhāgaikaṃ samabhāgā tu mṛttikā /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
RKDh, 1, 1, 225.3 tuṣamekabhāgaṃ śvetamṛttikaikabhāgā kṛṣṇamṛttikaikabhāgā vastrakhaṇḍam ekabhāgaṃ kuṭṭayitvā lepaḥ kāryaḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //