Occurrences

Kauśikasūtra
Arthaśāstra
Carakasaṃhitā
Kumārasaṃbhava
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 8, 9, 5.1 saṃnipāte brahmaudanamitam udakam āsecayed dvibhāgam //
Arthaśāstra
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 3, 16.1 prākāram ubhayato meṇḍhakam adhyardhadaṇḍaṃ kṛtvā pratolīṣaṭtulāntaraṃ dvāraṃ niveśayet pañcadaṇḍād ekottaram ā aṣṭadaṇḍād iti caturaśraṃ ṣaḍbhāgam āyāmādadhikam aṣṭabhāgaṃ vā //
ArthaŚ, 2, 13, 41.1 arpayet kācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam //
Carakasaṃhitā
Ca, Sū., 14, 56.2 ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari //
Ca, Sū., 14, 56.2 ardhabhāgaṃ tribhāgaṃ vā śayanaṃ tatra copari //
Ca, Cik., 4, 56.2 virecanenordhvabhāgamadhogaṃ vamanena ca //
Kumārasaṃbhava
KumSaṃ, 1, 17.2 prajāpatiḥ kalpitayajñabhāgaṃ śailādhipatyaṃ svayam anvatiṣṭhat //
Rasahṛdayatantra
RHT, 3, 18.1 athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /
RHT, 18, 51.1 śulbaṃ balinā nihataṃ tīkṣṇaṃ daradena nihatasamabhāgam /
Rasamañjarī
RMañj, 6, 77.1 arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam /
RMañj, 6, 317.1 gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet /
Rasaprakāśasudhākara
RPSudh, 7, 38.2 aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā //
Rasaratnasamuccaya
RRS, 12, 98.1 tribhāgaṃ tālakaṃ vidyād ekabhāgaṃ tu pāradam /
RRS, 15, 68.2 ubhayaṃ samabhāgaṃ tat puṭennirguṃḍikārasaiḥ //
RRS, 16, 7.2 mardayetsamabhāgaṃ ca raso hyānandabhairavaḥ //
Rasaratnākara
RRĀ, R.kh., 8, 90.1 kunaṭī mākṣikaṃ caiva samabhāgaṃ tu kārayet /
RRĀ, Ras.kh., 4, 11.2 triṃśadbhāgaṃ tataḥ kuryāt taj jalaṃ sābhrakaṃ sudhīḥ //
Rasendracintāmaṇi
RCint, 8, 158.2 lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam //
Rasārṇava
RArṇ, 12, 56.2 tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /
RArṇ, 17, 137.2 gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet //
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 26.1 caturthabhāgaṃ salilaṃ nidhāya yatnād yad āvartitam uttamaṃ tat /
Ānandakanda
ĀK, 1, 9, 118.2 caturbhāgaṃ kāntabhasma mardayettriphalāmbunā //
ĀK, 1, 16, 69.1 hastidantasya dagdhasya samabhāgaṃ rasāñjanam /
ĀK, 1, 24, 10.2 śulbaṃ tṛtīyabhāgaṃ tu srotoñjanasamanvitam //
ĀK, 1, 24, 13.1 tadbhasma melayetsūte samabhāgaṃ vicakṣaṇaḥ /
Mugdhāvabodhinī
MuA zu RHT, 4, 23.2, 2.0 iti pūrvoktalakṣaṇaṃ tīkṣṇaśulbanāgaṃ tīkṣṇaṃ tāmraṃ nāgaṃ ca etattrayaṃ mākṣikayuktaṃ svarṇamākṣikayutaṃ samaṃ tulyabhāgaṃ kuryāt //
MuA zu RHT, 18, 52.2, 2.0 balinā gandhakena nihataṃ sat samabhāgaṃ tulyāṃśaṃ kuryāt iti śeṣaḥ //
Rasakāmadhenu
RKDh, 1, 5, 47.1 tad bījaṃ cārayetsūte samabhāgaṃ ca kārayet /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
Uḍḍāmareśvaratantra
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /