Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Daśakumāracarita
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Mukundamālā
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
Atharvaprāyaścittāni
AVPr, 3, 2, 16.0 rakṣasāṃ bhāgadheyaṃ vapāyām udgṛhyamāṇāyām //
Atharvaveda (Paippalāda)
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 5, 17, 6.2 ato 'dhi te kṛṇavad bhāgadheyam anunmadito agado yathāsat //
AVP, 12, 18, 1.2 tasmai juhomi haviṣā ghṛtena mā devānāṃ yūyavad bhāgadheyam //
Atharvaveda (Śaunaka)
AVŚ, 6, 111, 1.2 ato 'dhi te kṛṇavad bhāgadheyaṃ yadānunmadito 'sati //
AVŚ, 6, 116, 2.1 vaivasvataḥ kṛṇavad bhāgadheyaṃ madhubhāgo madhunā saṃ sṛjāti /
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 11, 1, 29.2 etaṃ śuśruma gṛharājasya bhāgam atho vidma nirṛter bhāgadheyam //
AVŚ, 12, 2, 1.1 naḍam āroha na te atra loka idaṃ sīsaṃ bhāgadheyaṃ ta ehi /
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
AVŚ, 12, 2, 53.2 māṣāḥ piṣṭā bhāgadheyaṃ te havyam araṇyānyā gahvaraṃ sacasva //
AVŚ, 18, 2, 31.2 yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 22.0 triṣphalīkriyamāṇānām yo nyaṅgo avaśiṣyate rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti taṇḍulaprakṣālanam antarvedi ninayaty utkaradeśe vā //
Bhāradvājagṛhyasūtra
BhārGS, 2, 32, 8.9 svāhākṛtya brahmaṇā te juhomi mā devānāṃ mithuyā kar bhāgadheyam /
BhārGS, 2, 32, 8.10 mo 'smākaṃ momuhad bhāgadheyaṃ svāheti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 22, 12.3 rakṣasāṃ bhāgadheyam āpas tat pravahatād ita iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.3 tebhyo 'haṃ bhāgadheyaṃ juhomi te mā tṛptāḥ sarvaiḥ kāmais tarpayantu svāhā /
Gopathabrāhmaṇa
GB, 2, 1, 7, 9.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
GB, 2, 1, 13, 4.0 tam eva bhāgadheyenopāsarat //
GB, 2, 2, 5, 10.0 tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām //
GB, 2, 2, 5, 11.0 evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarākṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ //
Jaiminigṛhyasūtra
JaimGS, 2, 1, 6.1 pādyam ānīya prathamoddhṛtaṃ brāhmaṇāṃstryavadātān upaveśayaty ā me gacchantu pitaro bhāgadheyaṃ virājāhūtāḥ salilāt samudriyāt /
JaimGS, 2, 1, 18.1 vardhitānyādiśaty etad vaḥ pitaro bhāgadheyaṃ pātreṣu dattam amṛtaṃ svadhāvat /
Jaiminīyabrāhmaṇa
JB, 1, 80, 19.0 te 'bruvan yo nas tamasā viddhebhyo jyotir avidaj jyotir asya bhāgadheyam astv iti //
JB, 1, 82, 7.0 tāṃ prajāpatir abravīd bhāgadheyaṃ te karomy atha sarpeti //
JB, 1, 167, 14.0 taṃ hāvekṣeta yan me mano yamaṃ gataṃ yad vā me aparāgataṃ rājñā somena tad vayaṃ punar asmāsu dadhmasi manasi me cakṣur adhāś cakṣuṣi me mana āyuṣmatyā ṛco mā chaitsi mā sāmno bhāgadheyād vi yoṣam iti //
Jaiminīyaśrautasūtra
JaimŚS, 20, 6.0 manasi me cakṣur ādhāś cakṣuṣi me manaḥ āyuṣmatyā ṛco mā chetsi mā sāmno bhāgadheyād vi yoṣam iti //
Kauśikasūtra
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 4.0 bhāgadheyam api vā piṇḍaiḥ parīkṣayet //
Kāṭhakasaṃhitā
KS, 6, 6, 43.0 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti //
KS, 6, 7, 49.0 tair eṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 54.0 yā vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 7, 5, 2.0 agnīṣomayor vā etad bhāgadheyaṃ yat paurṇamāsam //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 24.0 tasmā etad bhāgadheyam akalpayad yad agnyupasthānam //
KS, 7, 5, 26.0 svenaivainaṃ bhāgadheyena samardhayati //
KS, 9, 17, 18.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 1, 45.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 2, 27.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 2, 31.0 tā eva bhāgadheyenopadhāvati //
KS, 10, 3, 27.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 3, 33.0 tayaitad abhitapann abhiśocayaṃs tiṣṭhati bhāgadheyam icchamānaḥ //
KS, 10, 4, 23.0 etad vai varuṇasya bhāgadheyaṃ yad yavāḥ //
KS, 10, 4, 24.0 svenaiva bhāgadheyena varuṇaṃ niravadayate //
KS, 10, 4, 52.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 13.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 22.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 5, 30.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 36.0 tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 49.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 54.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 59.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 63.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 6, 68.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 7, 24.0 na vo 'bhāgadheyaḥ kṣamiṣya iti //
KS, 10, 7, 31.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 5.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 10.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 8, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 4.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 10.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 9, 39.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 9, 49.0 yaivendrasya vimṛdhā tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 10, 39.0 prajāpatir vai devebhyo bhāgadheyāni vyādiśat //
KS, 10, 11, 14.0 tam eva bhāgadheyenopadhāvati //
KS, 10, 11, 65.0 bhāgadheya evaibhyas samadaṃ karoti //
KS, 10, 11, 78.0 bhāgadheyenaivainān kalpayati //
KS, 10, 11, 82.0 bhāgadheyenaivaināñchamayati //
KS, 11, 1, 4.0 bhāgadheyenaivaināñ chamayati //
KS, 11, 1, 45.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 2, 16.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 2, 27.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 2, 39.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 3, 22.0 etā evainaṃ devatā bhāgadheyam abhi saṃjānānās saṃjñāpayanti //
KS, 11, 5, 72.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 6, 4.0 tān eva bhāgadheyenopadhāvati //
KS, 11, 6, 34.0 svān eva bhāgadheyenopadhāvati //
KS, 11, 6, 40.0 bhāgadheyam evaibhyaḥ kurvan prāha //
KS, 11, 8, 20.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 11, 10, 6.0 tam eva bhāgadheyenopadhāvati //
KS, 11, 10, 56.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 10, 64.0 tā eva bhāgadheyenopadhāvati //
KS, 11, 10, 73.0 tebhya eva bhūyo bhāgadheyaṃ karoti //
KS, 12, 1, 6.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 10.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 14.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 48.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 63.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 78.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 13, 50.0 tam eva bhāgadheyenopadhāvati //
KS, 12, 13, 61.0 tam eva bhāgadheyenopadhāvati //
KS, 12, 13, 69.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 1, 46.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 2, 38.0 tayor evainaṃ bhāgadheyena niṣkrīṇāti //
KS, 13, 3, 52.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 13, 4, 66.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 5, 21.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 36.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 5, 81.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 6, 15.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 6, 31.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 6, 62.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 36.0 te eva bhāgadheyenopadhāvati //
KS, 13, 7, 44.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 49.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 69.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 7, 83.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 7, 89.0 tam eva bhāgadheyenopadhāvati //
KS, 13, 8, 30.0 tā eva bhāgadheyenopadhāvati //
KS, 13, 8, 38.0 tān eva bhāgadheyenopadhāvati //
KS, 13, 8, 47.0 tam eva bhāgadheyenopadhāvati //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 20, 2, 4.0 etad vai nirṛtyā bhāgadheyam //
KS, 20, 2, 5.0 yat tuṣā rūpeṇa caiva bhāgadheyena ca nirṛtiṃ niravadayate //
KS, 21, 6, 42.0 yathā vatso jātas stanaṃ prepsaty evaṃ vā eṣa etarhi bhāgadheyaṃ prepsati //
KS, 21, 6, 44.0 yac chatarudriyaṃ juhoti bhāgadheyenaivainaṃ śamayati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 5.1 tasmai vidhema haviṣā vayaṃ mā devānāṃ yūyupāma bhāgadheyam //
MS, 1, 4, 13, 26.0 imām eva bhāgadheyenopāsarat svargasya lokasyānantarhityai //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 5, 4.0 yad etam abhāgadheyam utsādayeta tasmā āvṛśceta //
MS, 1, 6, 12, 21.0 aṃśaprāso 'ṃśasya bhāgadheyam //
MS, 1, 8, 1, 9.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 1, 24.0 hotrā vai devebhyo 'pākrāmann agnihotre bhāgadheyam icchamānāḥ //
MS, 1, 8, 1, 29.0 so 'smāt sṛṣṭaḥ parāṅ aid bhāgadheyam icchamānaḥ //
MS, 1, 8, 5, 26.0 tā evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 9.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 6, 13.0 tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 7, 33.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 7, 34.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 8, 7.0 bhāgadheyenaivainaṃ praṇayati //
MS, 1, 8, 8, 8.0 atho bhāgadheyenaivainaṃ samardhayati //
MS, 1, 8, 9, 15.0 ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca //
MS, 1, 8, 9, 22.0 tam eva bhāgadheyenopāsarat //
MS, 1, 8, 9, 30.0 tam eva bhāgadheyenopāsarat //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 10, 12, 5.0 svenaivainā bhāgadheyena varuṇān muñcati //
MS, 1, 10, 20, 56.0 svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayati //
MS, 2, 1, 1, 9.0 tā etena bhāgadheyenopādhāvat //
MS, 2, 1, 1, 12.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 2, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 3, 40.0 tam etena bhāgadheyenānvamanyetām //
MS, 2, 1, 4, 3.0 svām eva devatāṃ kāmāya bhāgadheyenopāsarat //
MS, 2, 1, 4, 31.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 4, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 7, 14.0 tā eva bhāgadheyenopāsarat //
MS, 2, 1, 8, 12.0 tān eva bhāgadheyenopāsarat //
MS, 2, 1, 8, 45.0 svenaivainān bhāgadheyena śamayati //
MS, 2, 1, 9, 10.0 sva evaibhyo bhāgadheye samadaṃ karoti //
MS, 2, 1, 10, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 12.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 26.0 tam eva bhāgadheyenopāsarat //
MS, 2, 1, 10, 46.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 1, 53.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 4, 41.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 4, 46.0 svenaivainaṃ bhāgadheyena śamayati //
MS, 2, 2, 5, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 7, 12.0 tān eva bhāgadheyenopāsarat //
MS, 2, 2, 8, 1.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
MS, 2, 2, 8, 30.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 4.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 9.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 10, 28.0 tam etena bhāgadheyenānvamanyanta //
MS, 2, 2, 11, 25.0 tam eva bhāgadheyenopāsarat //
MS, 2, 2, 11, 29.0 tam eva bhāgadheyenopāsarat //
MS, 2, 3, 6, 21.0 tam eva bhāgadheyenopāsarat //
MS, 2, 3, 6, 31.0 tā eva bhāgadheyenopāsarat //
MS, 2, 4, 8, 36.0 tān eva bhāgadheyenopāsarat //
MS, 2, 5, 1, 30.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 3, 39.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 3.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 11.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 4, 19.0 te eva bhāgadheyenopāsarat //
MS, 2, 5, 5, 28.0 tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati //
MS, 2, 5, 6, 42.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 6, 52.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 42.0 tā eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 49.0 sarvā vā etad devatāḥ kāmāya bhāgadheyenopāsarat //
MS, 2, 5, 7, 58.0 tān eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 67.0 tām eva bhāgadheyenopāsarat //
MS, 2, 5, 7, 86.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 16.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 51.0 tam eva bhāgadheyenopāsarat //
MS, 2, 5, 11, 59.0 tam eva bhāgadheyenopāsarat //
Mānavagṛhyasūtra
MānGS, 1, 11, 6.2 saṃ tvā nahyāmi prajayā dhanena sā saṃnaddhā sunuhi bhāgadheyam /
Pañcaviṃśabrāhmaṇa
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 3.0 ete vā eṣāṃ lokānām adhipatayas tān bhāgadheyenopāsarat //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 7.0 vāgvai sarasvatī tām eva tad bhāgadheyenārabhate //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 2.3 vayaṃ bhāgadheyam icchamānā iti pitaro 'bruvan /
TB, 2, 1, 1, 2.4 kiṃ vo bhāgadheyam iti /
TB, 2, 1, 1, 2.6 tebhya etad bhāgadheyaṃ prāyacchan /
TB, 2, 1, 2, 5.7 kiṃ bhāgadheyam abhijaniṣya iti /
TB, 2, 1, 2, 5.9 sa etad bhāgadheyam abhyajāyata /
TB, 2, 1, 5, 6.6 bhāgadheyenaivāsmai sajātān avarunddhe /
TB, 2, 2, 3, 4.6 kim bhāgadheyam abhijaniṣya iti /
Taittirīyasaṃhitā
TS, 1, 3, 7, 3.2 svāhākṛtya brahmaṇā te juhomi mā devānām mithuyā kar bhāgadheyam //
TS, 1, 5, 1, 32.0 bhāgadheyaṃ vā agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva //
TS, 1, 5, 1, 34.1 bhāgadheyenaivainaṃ samardhayati //
TS, 1, 5, 2, 12.1 yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 2, 48.1 yaṃ caiva hanti yaś cāsyarṇayāt tau bhāgadheyena prīṇāti //
TS, 1, 7, 3, 33.1 prajāpatim eva bhāgadheyena samardhayati //
TS, 2, 1, 1, 1.3 vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 2.3 vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 3.2 vāyum eva niyutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 3.8 vāyum eva niyutvantaṃ svena bhāgadheyenopa //
TS, 2, 1, 1, 5.2 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 1, 6.5 somāpūṣaṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 2.1 eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 4.2 ādityān eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 5.2 etā eva devatāḥ svena bhāgadheyenopadhāvati /
TS, 2, 1, 2, 6.11 sarasvatīm eva svena bhāgadheyenopadhāvati saivāsmin //
TS, 2, 1, 3, 2.3 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 2.7 indram eva marutvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 3.8 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 4.3 somam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.3 indram evābhimātihanaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 5.6 indram eva vajriṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 6.5 tasyāgnir eva svena bhāgadheyenopasṛtaḥ ṣoḍaśadhā vṛtrasya bhogān apy adahad aindreṇendriyam ātmann adhatta /
TS, 2, 1, 4, 6.7 agnir evāsya svena bhāgadheyenopasṛtaḥ //
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 4, 8.4 athaiṣa jyog aparuddho vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 1.6 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 3.6 oṣadhīr eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 5.1 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 6.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 5, 7.4 brahmaṇaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 1.3 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 1.11 pūṣaṇam eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 2.8 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 3.1 svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 3.9 savitāram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.5 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 4.13 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 6, 5.9 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 2.5 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 3.6 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 4.5 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 5.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.2 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 6.9 bṛhaspatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 7, 7.7 rudram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 1.5 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 3.5 viṣṇum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.2 tvaṣṭāram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 4.7 mitram eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 8, 5.5 prajāpatim eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.8 mitrāvaruṇāv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 9, 4.7 aśvināv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 1.5 aśvināv eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 2.7 vāyum eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 10, 3.4 amum evādityaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 2.1 eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 2.5 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.7 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 4.4 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 5.1 svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 1.3 agnim eva pathikṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.2 agnim eva vratapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.6 agnim eva rakṣohaṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
TS, 2, 2, 2, 5.4 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 2, 5.8 bhāgadheyenaivainaṃ śamayati /
TS, 2, 2, 3, 1.2 agnim eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.6 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.4 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.9 agnim evāyuṣmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.4 agnim eva jātavedasaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.8 agnim eva rukmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.2 agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.6 agnim eva sāhantyaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.2 agnim evānnavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.5 agnim evānnādaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.3 agnim evānnapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 4.7 agnim eva rasavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 5.5 agnim eva vasumantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 7.3 bhāgadheyenaivainau śamayati /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 6, 5.3 yam eva prayuṅkte tam bhāgadheyena vimuñcati pratiṣṭhityai /
TS, 2, 2, 7, 1.3 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 1.10 indram evendriyāvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.5 indram eva gharmavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 2.10 indram evārkavantaṃ svena bhāgadheyena //
TS, 2, 2, 7, 4.3 indram evāṃhomucaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 4.6 indram eva vaimṛdhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.3 indram eva trātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 7, 5.7 indram evārkāśvamedhavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.2 indram evānvṛjuṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 1.7 indrāṇīṃ eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 2.6 indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 3.4 athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.2 indram eva dātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 4.6 indram eva pradātāraṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 5.2 indram eva sutrāmāṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 8, 6.7 indram eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 10, 1.3 somaṃ caiva rudraṃ ca svena bhāgadheyenopadhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati /
TS, 2, 2, 11, 1.2 indraṃ caiva marutaś ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 2.10 sva evaibhyo bhāgadheye samadaṃ dadhāti /
TS, 2, 2, 11, 3.4 bhāgadheyenaivainān yathāyathaṃ kalpayati /
TS, 2, 2, 11, 3.7 indraṃ caiva viśvāṃś ca devānt svena bhāgadheyenopadhāvati /
TS, 2, 2, 11, 4.7 maruta eva svena bhāgadheyenopadhāvati /
TS, 2, 3, 9, 2.4 viśvān eva devānt svena bhāgadheyenopadhāvati /
TS, 2, 5, 2, 3.3 tau bhāgadheyam aicchetām /
TS, 3, 4, 3, 3.1 bhāgadheyenopadhāvati /
TS, 3, 4, 3, 4.3 sarasvatīm eva svena bhāgadheyenopadhāvati /
TS, 5, 1, 5, 96.1 oṣadhayo vā agner bhāgadheyam //
TS, 5, 2, 4, 16.1 nirṛtyai vā etad bhāgadheyaṃ yat tuṣā //
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ vā eṣa etarhi bhāgadheyam prepsati //
TS, 5, 4, 3, 6.0 bhāgadheyenaivainaṃ śamayati //
TS, 5, 4, 5, 35.0 tasyāgnir anīkavānt svena bhāgadheyena prītaḥ ṣoḍaśadhā vṛtrasya bhogān apyadahat //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 6, 5.0 yāvān evāgnis tasmai bhāgadheyaṃ karoti //
TS, 5, 4, 9, 1.0 agnir devebhyo 'pākrāmad bhāgadheyam icchamānaḥ //
TS, 5, 4, 9, 5.0 yad vājaprasavīyaṃ juhoty agnim eva tad bhāgadheyena samardhayati //
TS, 5, 4, 10, 43.0 yathā vasīyāṃsam bhāgadheyena bodhayati tādṛg eva tat //
TS, 5, 7, 3, 2.10 bhāgadheyenaivainau samardhayati /
TS, 6, 2, 8, 29.0 ya eva devā bhūtās teṣāṃ tad bhāgadheyam //
TS, 6, 2, 8, 44.0 yad eva gṛhītasyāhutasya bahiḥparidhi skandāt tan me bhrātṝṇām bhāgadheyam asad iti //
TS, 6, 2, 8, 45.0 tasmād yad gṛhītasyāhutasya bahiḥparidhi skandati teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti //
TS, 6, 3, 4, 9.1 yūpasya yad ūrdhvaṃ caṣālāt teṣāṃ tad bhāgadheyaṃ tān eva tena prīṇāti /
TS, 6, 4, 5, 52.0 teṣāṃ tad bhāgadheyam //
Taittirīyāraṇyaka
TĀ, 5, 7, 4.9 indram eva bhāgadheyena samardhayati /
TĀ, 5, 7, 5.10 atho aśvināv eva bhāgadheyena samardhayati //
TĀ, 5, 7, 6.2 vasūn eva bhāgadheyena samardhayati /
TĀ, 5, 8, 1.5 viśvān eva devān bhāgadheyena samardhayati /
TĀ, 5, 8, 1.7 aśvināv eva bhāgadheyena samardhayati /
TĀ, 5, 8, 2.2 aśvināv eva bhāgadheyena samardhayati /
TĀ, 5, 8, 9.2 rudram eva bhāgadheyena samardhayati /
Vasiṣṭhadharmasūtra
VasDhS, 11, 23.2 bhāgadheyaṃ manuḥ prāha ucchiṣṭoccheṣaṇe ubhe //
Vārāhagṛhyasūtra
VārGS, 14, 2.2 saṃ tvā nahyāmi prajayā dhanena saha saṃnaddhā sunuhi bhāgadheyam /
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 9, 2.0 imā u vāṃ bhṛmayo manyamānā iti tisra indrā ko vām iti sūkte śruṣṭī vāṃ yajño yuvāṃ narā punīṣe vām imāni vāṃ bhāgadheyānīty etasya yathārthaṃ maitrāvaruṇaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 1, 26.2 viśve devāḥ śāstana mā yatheha hotā vṛto manavai yanniṣadya pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahānīti yathā yebhyaḥ pakvaṃ syāt tān brūyād v anu mā śāsta yathā va āhariṣyāmi yathā vaḥ parivekṣyāmīty evamevaitad deveṣu praśāsanamicchate 'nu mā śāsta yathā vo 'nuṣṭhyā vaṣaṭkuryām anuṣṭhyā havyaṃ vaheyam iti tasmād evaṃ japati //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 2.0 ko 'si kasyāsi kāya te grāmakāmo juhomi svāhā asyāṃ devānām asi bhāgadheyam itaḥ prajātāḥ pitaraḥ paretāḥ virāᄆ ajuhvad grāmakāmo na devānāṃ kiṃcanāntareṇa svāheti //
Ṛgveda
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 8, 59, 1.1 imāni vām bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚV, 8, 96, 8.2 upa tvemaḥ kṛdhi no bhāgadheyaṃ śuṣmaṃ ta enā haviṣā vidhema //
ṚV, 10, 52, 1.2 pra me brūta bhāgadheyaṃ yathā vo yena pathā havyam ā vo vahāni //
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
Ṛgvedakhilāni
ṚVKh, 1, 6, 1.1 imāni vāṃ bhāgadheyāni sisrata indrāvaruṇā pra mahe suteṣu vām /
ṚVKh, 1, 11, 1.1 idaṃ devā bhāgadheyaṃ purāṇaṃ yad āśire hṛṣitā yajñiyāsaḥ /
ṚVKh, 2, 14, 6.1 ā yāhīndra pathibhir iᄆitebhir yajñam imaṃ no bhāgadheyaṃ juṣasva /
ṚVKh, 3, 15, 29.2 teṣām aham bhāgadheyaṃ juhomi tāṃ mā devāḥ sarvaiḥ kāmais tarpayantām //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 30.1 āhutaya eva bhāgadheyaṃ devānāṃ dakṣiṇā manuṣyadevānām /
Arthaśāstra
ArthaŚ, 1, 13, 6.1 dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ //
ArthaŚ, 1, 13, 9.1 tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 30.0 kevalamāmakabhāgadheyapāpāparasamānāryakṛtasumaṅgalabheṣajāc ca //
Mahābhārata
MBh, 1, 134, 16.4 asmākaṃ bhāgadheyena vidureṇa mahātmanā //
MBh, 1, 187, 5.2 api no bhāgadheyāni śubhāni syuḥ paraṃtapa //
MBh, 2, 44, 1.3 bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā //
MBh, 2, 44, 2.2 vimuktāśca naravyāghrā bhāgadheyapuraskṛtāḥ //
MBh, 3, 57, 5.2 api no bhāgadheyaṃ syād ityuktvā punar āvrajan //
MBh, 5, 34, 82.1 atīva sarvān putrāṃste bhāgadheyapuraskṛtaḥ /
MBh, 5, 173, 7.1 sarvathā bhāgadheyāni svāni prāpnoti mānavaḥ /
MBh, 6, 72, 21.2 vadhyate yatra saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 6, 85, 5.2 yad ahanyanta saṃgrāme kim anyad bhāgadheyataḥ //
MBh, 7, 23, 6.2 sa punar bhāgadheyena sahāyān upalabdhavān //
MBh, 7, 23, 9.2 nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ //
MBh, 7, 89, 25.2 śaineyena parāmṛṣṭāḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 29.2 vyāyacchamānāḥ samare kim anyad bhāgadheyataḥ //
MBh, 9, 2, 31.2 nihataḥ pāṇḍavaiḥ saṃkhye kim anyad bhāgadheyataḥ //
MBh, 9, 2, 32.2 bāhlīkaśca mahārāja kim anyad bhāgadheyataḥ //
MBh, 9, 2, 33.2 śrutāyuścācyutāyuśca kim anyad bhāgadheyataḥ //
MBh, 9, 2, 34.3 saṃśaptakāśca bahavaḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 35.2 ārśyaśṛṅgaśca nihataḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 36.2 mlecchāśca bahusāhasrāḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 37.2 nihataḥ sabalo vīraḥ kim anyad bhāgadheyataḥ //
MBh, 9, 2, 38.2 nihatā bahavo yatra kim anyad bhāgadheyataḥ //
MBh, 9, 2, 39.2 nihatāḥ samare sarve kim anyad bhāgadheyataḥ //
MBh, 9, 2, 40.2 vayasyā bhrātaraścaiva kim anyad bhāgadheyataḥ //
MBh, 9, 2, 41.1 bhāgadheyasamāyukto dhruvam utpadyate naraḥ /
MBh, 9, 55, 4.2 gadām udyamya yo yāti kim anyad bhāgadheyataḥ //
MBh, 12, 121, 24.2 daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau //
MBh, 13, 149, 1.3 bhāgadheyānvitastvarthān kṛśo bālaśca vindati //
Manusmṛti
ManuS, 3, 245.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraś ca yaḥ //
ManuS, 3, 246.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
Amarakośa
AKośa, 1, 154.2 daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ //
Daśakumāracarita
DKCar, 2, 8, 214.0 yadyevaṃ bahu bhāgadheyamasyā vo dāsyāḥ //
Matsyapurāṇa
MPur, 17, 44.2 ucchiṣṭabhāgadheyaḥ syāddarme vikirayośca yaḥ //
MPur, 17, 57.2 dāsavargasya tatpitryaṃ bhāgadheyaṃ pracakṣate //
Suśrutasaṃhitā
Su, Utt., 37, 16.2 bhāgadheyaṃ vibhaktaṃ ca śeṣaṃ kiṃcin na vidyate //
Viṣṇusmṛti
ViSmṛ, 81, 23.2 ucchiṣṭaṃ bhāgadheyaṃ syād darbheṣu vikiraśca yaḥ //
ViSmṛ, 81, 24.2 dāsavargasya tat pitrye bhāgadheyaṃ pracakṣate //
Śatakatraya
ŚTr, 1, 12.2 tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 33.1 tathā svabhāgadheyāni grahīṣyanti divaukasaḥ /
Mukundamālā
MukMā, 1, 33.2 astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 629.2 āyāhīndra pathibhir īḍitebhir yajñamimaṃ no bhāgadheyaṃ juṣasva /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 632.0 āgatya ca asmādibhir dīyamānaṃ bhāgadheyaṃ juṣasva //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 21.1 namo 'smadbhāgadheyāya namaste triguṇātmane /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 33.0 yuvayor bhāgadheyam iti //
KaṭhĀ, 3, 4, 66.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 363.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 370.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 377.0 svenaivainam bhāgadheyena śamayati //
KaṭhĀ, 3, 4, 384.0 svenaivainam bhāgadheyena praśata śamayati //
KaṭhĀ, 3, 4, 390.0 svenaivainam bhāgadheyena praśata śamayati //