Occurrences

Atharvaveda (Paippalāda)
Mahābhārata
Nāradasmṛti
Suśrutasaṃhitā
Kṛṣiparāśara
Narmamālā
Rasaratnākara
Ānandakanda

Atharvaveda (Paippalāda)
AVP, 1, 90, 2.1 yat te balāsa tiṣṭhataḥ kakṣe muṣkāv apākṛtam /
Mahābhārata
MBh, 4, 6, 1.3 vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā //
Nāradasmṛti
NāSmṛ, 1, 1, 32.2 kakṣe śoṇitaleśena tathā dharmapadaṃ nayet //
NāSmṛ, 2, 20, 11.2 tasmin evaṃ kṛte sā cet kakṣe sthāpya suniścalā //
Suśrutasaṃhitā
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Kṛṣiparāśara
KṛṣiPar, 1, 63.1 karkaṭe rohiṇīkakṣe yadi vṛṣṭirna jāyate /
Narmamālā
KṣNarm, 2, 145.2 kakṣe sumahatī bhastrā śaṭidīnārabhājanam //
Rasaratnākara
RRĀ, V.kh., 3, 53.2 dinaṃ vā dhārayet kakṣe mṛdurbhavati niścitam //
Ānandakanda
ĀK, 2, 8, 121.2 dinaṃ vā dhārayetkakṣe mṛdurbhavati niścitam //