Occurrences

Atharvaprāyaścittāni
Kauśikasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Tantrasāra
Āyurvedadīpikā
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Sātvatatantra

Atharvaprāyaścittāni
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
Kauśikasūtra
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
Carakasaṃhitā
Ca, Sū., 4, 26.1 pañca cāpi kaṣāyāṇāṃ śatānyuktāni bhāgaśaḥ /
Ca, Sū., 26, 33.1 vibhāgastu vibhaktiḥ syādviyogo bhāgaśo grahaḥ /
Mahābhārata
MBh, 1, 2, 124.2 mārkaṇḍeyasamasyāyām upākhyānāni bhāgaśaḥ //
MBh, 1, 2, 174.1 vṛttāni rathayuddhāni kīrtyante yatra bhāgaśaḥ /
MBh, 1, 109, 2.1 nāmadheyāni cāpyeṣāṃ kathyamānāni bhāgaśaḥ /
MBh, 2, 5, 67.2 bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā //
MBh, 3, 13, 22.2 ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ //
MBh, 3, 104, 21.1 sopasvedeṣu pātreṣu ghṛtapūrṇeṣu bhāgaśaḥ /
MBh, 3, 185, 30.2 tasyām ārohayer nāvi susaṃguptāni bhāgaśaḥ //
MBh, 4, 30, 9.2 bhānumanti vicitrāṇi sūpasevyāni bhāgaśaḥ //
MBh, 4, 31, 12.1 adṛśyaṃstatra gātrāṇi śaraiśchinnāni bhāgaśaḥ /
MBh, 4, 53, 42.2 udīrayantau samare divyānyastrāṇi bhāgaśaḥ //
MBh, 4, 59, 15.1 tatastāni nikṛttāni śarajālāni bhāgaśaḥ /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 5, 83, 13.1 tato deśeṣu deśeṣu ramaṇīyeṣu bhāgaśaḥ /
MBh, 6, 7, 50.1 ityetāni mahārāja sapta varṣāṇi bhāgaśaḥ /
MBh, 6, 48, 46.1 tathaivārjunamuktāni śarajālāni bhāgaśaḥ /
MBh, 6, 61, 67.2 vibhajya bhāgaśo ''tmānaṃ vraja mānuṣatāṃ vibho //
MBh, 6, 82, 8.2 adṛśyaṃ samare cakre śarajālena bhāgaśaḥ //
MBh, 7, 6, 38.1 droṇasya śaravarṣaistu śaravarṣāṇi bhāgaśaḥ /
MBh, 7, 14, 14.1 tathaiva carato mārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 7, 25, 1.2 teṣvevaṃ saṃnivṛtteṣu pratyudyāteṣu bhāgaśaḥ /
MBh, 7, 25, 3.2 tathā teṣu nivṛtteṣu pratyudyāteṣu bhāgaśaḥ /
MBh, 7, 114, 36.1 tato vyomni viṣaktāni śarajālāni bhāgaśaḥ /
MBh, 7, 117, 34.1 carantau vividhānmārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 8, 5, 100.2 kiṃ vo mukham anīkānām āsīt saṃjaya bhāgaśaḥ //
MBh, 8, 20, 5.2 saṃsakteṣu ca sainyeṣu yudhyamāneṣu bhāgaśaḥ /
MBh, 8, 58, 3.1 tato 'syāmbaram āvṛtya śarajālāni bhāgaśaḥ /
MBh, 9, 8, 40.2 śalyena saṃgatāḥ śūrā yad ayudhyanta bhāgaśaḥ //
MBh, 9, 9, 8.1 teṣu rājannivṛtteṣu vyūḍhānīkeṣu bhāgaśaḥ /
MBh, 9, 11, 32.2 prasaktam abhyavarṣanta śaravarṣāṇi bhāgaśaḥ //
MBh, 9, 56, 27.1 sa caran vividhānmārgānmaṇḍalāni ca bhāgaśaḥ /
MBh, 10, 8, 37.2 bhāgaśo vicaranmārgān asiyuddhaviśāradaḥ //
MBh, 12, 26, 21.1 evam etāni kālena priyadveṣyāṇi bhāgaśaḥ /
MBh, 14, 18, 7.1 sa jīvaḥ sarvagātrāṇi garbhasyāviśya bhāgaśaḥ /
MBh, 14, 35, 36.2 viṣayasthāni sarvāṇi vartamānāni bhāgaśaḥ //
Manusmṛti
ManuS, 12, 22.2 tāny eva pañca bhūtāni punar apyeti bhāgaśaḥ //
Rāmāyaṇa
Rām, Su, 9, 11.1 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca bhāgaśaḥ /
Rām, Su, 9, 24.1 kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ /
Rām, Yu, 17, 34.2 yūthapā yūthapaśreṣṭhaṃ yeṣāṃ yūthāni bhāgaśaḥ //
Rām, Yu, 32, 6.1 prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ /
Rām, Yu, 53, 36.1 adya vānaramukhyānāṃ tāni yūthāni bhāgaśaḥ /
Rām, Yu, 83, 13.1 adya vānarayūthānāṃ tāni yūthāni bhāgaśaḥ /
Bodhicaryāvatāra
BoCA, 9, 75.1 yathaiva kadalīstambho na kaścid bhāgaśaḥ kṛtaḥ /
Liṅgapurāṇa
LiPur, 1, 46, 44.1 tāni teṣāṃ tu nāmāni saptavarṣāṇi bhāgaśaḥ /
LiPur, 1, 47, 11.1 ityetāni mahāntīha nava varṣāṇi bhāgaśaḥ /
Matsyapurāṇa
MPur, 114, 12.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
MPur, 118, 39.1 śūkapattranibhaiścānyaiḥ sthalapattraiśca bhāgaśaḥ /
MPur, 118, 65.1 praṇālikāni coṣṇāni śītalāni ca bhāgaśaḥ /
MPur, 119, 14.1 tutthakasya tu khaṇḍāni tathā śeṣasya bhāgaśaḥ /
MPur, 119, 15.2 jyotīrasasya ramyasya syamantasya ca bhāgaśaḥ //
MPur, 121, 81.2 samanvitāni bhūtāni teṣu varṣeṣu bhāgaśaḥ //
MPur, 123, 62.1 ityevaṃ saṃniveśo'yaṃ pṛthvyākrāntastu bhāgaśaḥ /
MPur, 142, 31.1 tathā śatasahasrāṇi daśa cānyāni bhāgaśaḥ /
MPur, 169, 12.1 yānyadhobhāgaparṇāni te nivāsāstu bhāgaśaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 52.1 śālyādeḥ sarṣapāntasya vividhasyāsya bhāgaśaḥ /
Su, Cik., 1, 122.2 viṃśatiṃ kṛmijātīstu vakṣyāmyupari bhāgaśaḥ //
Su, Utt., 40, 52.1 hiṅgurvṛkṣakabījāni lavaṇāni ca bhāgaśaḥ /
Su, Utt., 63, 5.1 ekaikenānugamanaṃ bhāgaśo yadudīritam /
Viṣṇupurāṇa
ViPur, 2, 3, 9.1 brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
Bhāratamañjarī
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
Tantrasāra
TantraS, 3, 27.0 ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 35.2, 20.0 tat kiṃ saṃyogābhāva eva viyoga ityāha bhāgaśo graha iti //
Haribhaktivilāsa
HBhVil, 5, 28.2 tatraivārghyādipātrāṇi nyasyec ca dvāri bhāgaśaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 23.0 kiṃ tad dhmānadravyaṃ piṇḍīkṛtaṃ bhāgaśaḥ sakṛdeva vā nikṣiped ityākāṅkṣāyāmāha sattvapātanagolān iti //
Sātvatatantra
SātT, 1, 22.2 tāmasāt pañcabhūtāni tanmātrāṇi ca bhāgaśaḥ //