Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Narmamālā
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 12, 327, 2.1 nivṛttaṃ cāsthito dharmaṃ kṣemī bhāgavatapriyaḥ /
MBh, 12, 331, 43.1 ramate so 'rcyamāno hi sadā bhāgavatapriyaḥ /
MBh, 12, 332, 16.2 viśanti viprapravarāḥ sāṃkhyā bhāgavataiḥ saha //
Kūrmapurāṇa
KūPur, 1, 47, 45.1 ekāntino nirālambā mahābhāgavatāḥ pare /
Liṅgapurāṇa
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
LiPur, 2, 4, 13.1 nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ /
LiPur, 2, 4, 16.1 mahābhāgavate tacca dṛṣṭvāsau bhaktavatsalaḥ /
Matsyapurāṇa
MPur, 96, 21.1 etadbhāgavatānāṃ tu sauravaiṣṇavayoginām /
Viṣṇupurāṇa
ViPur, 4, 24, 35.1 tasmāt sujyeṣṭhas tato vasumitras tasmād apy udaṅkas tataḥ pulindakas tato ghoṣavasus tasmād api vajramitras tato bhāgavataḥ //
ViPur, 5, 15, 23.2 ityājñaptastadākrūro mahābhāgavato dvija /
ViPur, 5, 37, 30.2 mahābhāgavataḥ prāha praṇipatyoddhavo harim /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 18.1 naṣṭaprāyeṣvabhadreṣu nityaṃ bhāgavatasevayā /
BhāgPur, 1, 4, 9.1 abhimanyusutaṃ sūta prāhurbhāgavatottamam /
BhāgPur, 1, 4, 31.1 kiṃ vā bhāgavatā dharmā na prāyeṇa nirūpitāḥ /
BhāgPur, 1, 12, 18.2 na sandeho mahābhāga mahābhāgavato mahān //
BhāgPur, 1, 13, 10.1 bhavadvidhā bhāgavatāstīrthabhūtāḥ svayaṃ vibho /
BhāgPur, 1, 16, 1.2 tataḥ parīkṣiddvijavaryaśikṣayā mahīṃ mahābhāgavataḥ śaśāsa ha /
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 17.2 ākhyāhy anantācaritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam //
BhāgPur, 1, 18, 46.2 sākṣān mahābhāgavato rājarṣir hayamedhayāṭ /
BhāgPur, 1, 19, 21.2 lokaṃ paraṃ virajaskaṃ viśokaṃ yāsyatyayaṃ bhāgavatapradhānaḥ //
BhāgPur, 2, 3, 25.1 athābhidhehyaṅga mano'nukūlaṃ prabhāṣase bhāgavatapradhānaḥ /
BhāgPur, 2, 9, 41.2 mahābhāgavato rājan pitaraṃ paryatoṣayat //
BhāgPur, 2, 10, 48.2 yadāha no bhavān sūta kṣattā bhāgavatottamaḥ /
BhāgPur, 3, 2, 1.2 iti bhāgavataḥ pṛṣṭaḥ kṣattrā vārttāṃ priyāśrayām /
BhāgPur, 3, 2, 24.1 manye 'surān bhāgavatāṃs tryadhīśe saṃrambhamārgābhiniviṣṭacittān /
BhāgPur, 3, 4, 24.1 sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ /
BhāgPur, 3, 4, 35.2 dhyāyan gate bhāgavate ruroda premavihvalaḥ /
BhāgPur, 3, 14, 51.2 śrutvā bhāgavataṃ pautram amodata ditir bhṛśam /
BhāgPur, 3, 16, 21.1 yas tāṃ viviktacaritair anuvartamānāṃ nātyādriyat paramabhāgavataprasaṅgaḥ /
BhāgPur, 3, 19, 33.3 kṣattānandaṃ paraṃ lebhe mahābhāgavato dvija //
BhāgPur, 3, 20, 2.1 kṣattā mahābhāgavataḥ kṛṣṇasyaikāntikaḥ suhṛt /
BhāgPur, 3, 25, 35.2 ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi //
BhāgPur, 4, 12, 8.2 sa rājarājena varāya codito dhruvo mahābhāgavato mahāmatiḥ /
BhāgPur, 4, 13, 3.1 manye mahābhāgavataṃ nāradaṃ devadarśanam /
BhāgPur, 4, 19, 6.2 tamanvīyurbhāgavatā ye ca tatsevanotsukāḥ //
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
BhāgPur, 4, 24, 29.2 avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ padaṃ yathāhaṃ vibudhāḥ kalātyaye //
BhāgPur, 4, 24, 30.1 atha bhāgavatā yūyaṃ priyāḥ stha bhagavānyathā /
BhāgPur, 4, 24, 30.2 na madbhāgavatānāṃ ca preyānanyo 'sti karhicit //
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
BhāgPur, 10, 1, 14.3 pratyarcya kṛṣṇacaritaṃ kalikalmaṣaghnaṃ vyāhartumārabhata bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 7.1 brahmaṃs tathāpi pṛcchāmo dharmān bhāgavatāṃs tava /
BhāgPur, 11, 2, 11.3 yat pṛcchase bhāgavatān dharmāṃs tvaṃ viśvabhāvanān //
BhāgPur, 11, 2, 25.1 tān dṛṣṭvā sūryasaṃkāśān mahābhāgavatān nṛpa /
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 2, 44.2 atha bhāgavataṃ brūta yaddharmo yādṛśo nṛṇām /
BhāgPur, 11, 2, 45.3 bhūtāni bhagavaty ātmany eṣa bhāgavatottamaḥ //
BhāgPur, 11, 2, 48.2 viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ //
BhāgPur, 11, 2, 49.2 saṃsāradharmair avimuhyamānaḥ smṛtyā harer bhāgavatapradhānaḥ //
BhāgPur, 11, 2, 50.2 vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 2, 52.2 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 2, 55.2 praṇayaraśanayā dhṛtāṅghripadmaḥ sa bhavati bhāgavatapradhāna uktaḥ //
BhāgPur, 11, 6, 11.2 adhyātmayoga uta yogibhir ātmamāyāṃ jijñāsubhiḥ paramabhāgavataiḥ parīṣṭaḥ //
BhāgPur, 11, 7, 13.2 ity ādiṣṭo bhagavatā mahābhāgavato nṛpa /
BhāgPur, 11, 16, 29.1 vāsudevo bhagavatāṃ tvaṃ tu bhāgavateṣv aham /
Garuḍapurāṇa
GarPur, 1, 15, 82.1 bhagahā bhagavān bhānustathā bhāgavataḥ svagavataḥ svayam /
GarPur, 1, 31, 22.25 oṃ bhāgavatebhyo namaḥ /
Narmamālā
KṣNarm, 1, 50.1 dṛṣṭvā piśunamāyāntaṃ taṃ bhāgavatamantike /
KṣNarm, 1, 83.2 āyayau gañjadiviro bhaṭṭabhāgavatārthitaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 12.2 bandhaḥ saṅgena bhavatītyeva bhāgavatoktayaḥ //
Haribhaktivilāsa
HBhVil, 1, 54.2 mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām /
HBhVil, 4, 12.2 śucir bhāgavataḥ śuddho hy aparādhavivarjitaḥ //
HBhVil, 4, 282.1 dhatte bhāgavato yas tu kalikāle viśeṣataḥ /
HBhVil, 4, 309.3 mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ //
HBhVil, 4, 323.3 dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 31.1 māheśvarairbhāgavataiḥ sāṃkhyaiḥ siddhaiḥ susevitām /
SkPur (Rkh), Revākhaṇḍa, 20, 63.1 bhavitrī tava hatyā ca mahābhāgavataḥ punaḥ /
Sātvatatantra
SātT, 1, 6.2 pṛṣṭaṃ mahābhāga tvayā bhāgavatottama /
SātT, 3, 55.2 kim anyat kathayāmy adya tvaṃ hi bhāgavatottamaḥ //
SātT, 4, 4.3 anyasmai na mayā proktaṃ vinā bhāgavatān narāt //
SātT, 4, 11.2 yato bhāgavataśreṣṭho bhagavatkīrtanapriyaḥ //
SātT, 4, 78.2 sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ //
SātT, 4, 79.2 sa vai bhāgavato vipraḥ madhyamaḥ samudāhṛtaḥ //
SātT, 4, 80.2 sa prākṛto bhāgavato bhaktaḥ kāmavivarjitaḥ //
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 4, 86.1 tathāpi nirguṇā ye ca ye ca bhāgavatā matāḥ /
SātT, 5, 52.1 uktā mahābhāgavatā bhagavatpriyakāriṇaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.1 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ /
SātT, 9, 26.1 bhavān mahābhāgavataḥ kumārādyā maheśvarāḥ /