Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Yājñavalkyasmṛti
Ayurvedarasāyana
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Gūḍhārthadīpikā
Rasakāmadhenu
Rasasaṃketakalikā
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 3, 20.1 daśabhāgikau dvau pratimañcau antaram āṇīharmyaṃ ca //
ArthaŚ, 2, 3, 24.1 tripañcabhāgikau dvau kapāṭayogau //
ArthaŚ, 2, 12, 26.1 rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ //
ArthaŚ, 2, 15, 40.1 caturbhāgikās tilakusumbhamadhūkeṅgudīsnehāḥ //
Carakasaṃhitā
Ca, Cik., 4, 73.2 pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 5, 59.1 yathottaraṃ bhāgavṛddhyā tvagele cārdhabhāgike /
AHS, Cikitsitasthāna, 21, 73.2 balāśataṃ chinnaruhāpādaṃ rāsnāṣṭabhāgikam //
AHS, Utt., 39, 74.1 amum upayujya svarasaṃ madhvaṣṭamabhāgikaṃ dviguṇasarpiḥ /
Suśrutasaṃhitā
Su, Cik., 1, 105.1 śaṅkhacūrṇasya bhāgau dvau haritālaṃ ca bhāgikam /
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Su, Cik., 34, 6.1 doṣavigrathitam alpamauṣadham avasthitam ūrdhvabhāgikam adhobhāgikaṃ vā na sraṃsayati doṣān tatra tṛṣṇā pārśvaśūlaṃ chardir mūrcchā parvabhedo hṛllāso 'ratirudgārāviśuddhiśca bhavati tam uṣṇābhir adbhir āśu vāmayed ūrdhvabhāgike adhobhāgike 'pi ca sāvaśeṣauṣadham atipradhāvitadoṣam atibalam asamyagviriktalakṣaṇam apyevaṃ vāmayet //
Yājñavalkyasmṛti
YāSmṛ, 2, 134.1 mṛte pitari kuryus taṃ bhrātaras tv ardhabhāgikam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 27.1, 9.2 ūrdhvādhobhāgikaṃ yacca dravyaṃ yacchamanādikam //
Garuḍapurāṇa
GarPur, 1, 47, 6.1 athavāpi samaṃ vāstuṃ kṛtvā ṣoḍaśabhāgikam /
Rasamañjarī
RMañj, 6, 148.1 tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ /
RMañj, 6, 265.2 cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam //
Rasaprakāśasudhākara
RPSudh, 1, 95.2 tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //
RPSudh, 3, 6.2 pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ //
RPSudh, 3, 39.1 rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /
RPSudh, 6, 67.1 kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam /
Rasaratnasamuccaya
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 5, 184.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RRS, 8, 26.1 kṣipennirvāpaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RRS, 13, 33.2 bhāgatrayaṃ mṛtaṃ tāmraṃ maricaṃ pañcabhāgikam //
RRS, 13, 61.1 tāratāmrarasapiṣṭikā śilā gandhatālasamabhāgikaṃ rasaiḥ /
RRS, 15, 34.1 tadbhasma melayetpūrvabhasmanā samabhāgikam /
RRS, 16, 5.1 suślakṣṇatīkṣṇacūrṇaṃ tu rasendrasamabhāgikam /
Rasaratnākara
RRĀ, V.kh., 14, 102.2 tārākhyā vimalā tīkṣṇaṃ pratyekaṃ pañcabhāgikam //
Rasendracūḍāmaṇi
RCūM, 4, 29.1 kṣepyaṃ nirvāhaṇaṃ dravyaṃ nirvāhye samabhāgikam /
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 14, 155.1 evaṃ nāgodbhavaṃ bhasma tāpyabhasmārdhabhāgikam /
RCūM, 16, 12.2 strīstanyapiṣṭaiḥ samabhāgikaiśca durmelalohānyapi melayanti //
Rasendrasārasaṃgraha
RSS, 1, 86.2 lauhakiṭṭasya bhāgaikaṃ śvetapāṣāṇabhāgikam //
Rasārṇava
RArṇ, 8, 70.1 tīkṣṇābhratāpyavimalarasakaṃ samabhāgikam /
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
RArṇ, 15, 114.2 śuddhaśulvaṃ ca tāraṃ ca mākṣikaṃ samabhāgikam /
RArṇ, 15, 184.2 tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam /
Ānandakanda
ĀK, 1, 4, 247.2 nāgārkavyomarasakaṃ catustrirdvyekabhāgikam //
ĀK, 1, 15, 402.1 brāhmīrajo dvibhāgaṃ syādvājigandhaikabhāgikā /
ĀK, 1, 24, 172.2 tathāmlavetasaṃ tāpyaṃ hiṅgulaṃ samabhāgikam //
ĀK, 1, 25, 27.1 kṣipennirvāhaṇaṃ dravye nirvāhye samabhāgikam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 107.2 tayośca piṣṭikāṃ kṛtvā gandho dvādaśabhāgikaḥ //
ŚdhSaṃh, 2, 12, 248.1 tāramauktikahemāni sāraścaikaikabhāgikāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 252.2, 1.0 tāraṃ raupyaṃ mṛtaṃ mauktikaṃ muktāphalaṃ hema svarṇaṃ mṛtaṃ sāro mṛtalohaḥ ete pratyekabhāgikāḥ //
Rasakāmadhenu
RKDh, 1, 1, 246.2 tathāmlavetasaṃ tāpyaṃ hiṃgulaṃ samabhāgikam //
RKDh, 1, 5, 21.4 cūrṇaṃ śilātālakagandhakānāṃ sapannagānāṃ samabhāgikānām //
Rasasaṃketakalikā
RSK, 1, 35.1 lavaṇādviṃśatirbhāgāḥ sūtaścāthaikabhāgikaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 17.1 kapotaviṣṭhā sindhūtthamadhukaiḥ samabhāgikaiḥ /