Occurrences

Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
Aitareyopaniṣad
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
Atharvaprāyaścittāni
AVPr, 4, 1, 23.0 yadi bhāginīṃ nāvāhayed yatra smaret tatrainām upotthāyāvāhyāvāpasthāne yajeta //
Gopathabrāhmaṇa
GB, 2, 1, 17, 20.0 yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 5, 4.0 evaṃ tad agner bhāge devatā bhāginīḥ karoti //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
Kāṭhakasaṃhitā
KS, 10, 3, 19.0 tam eva bhāginaṃ karoti //
KS, 10, 4, 46.0 bhāginam evainaṃ kṛtvā saṃvatsaram anūtsādayati //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 13, 13, 12.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 14, 7, 35.0 tam eva bhāginaṃ karoti //
KS, 14, 7, 49.0 bhāginā evainau karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 61.0 bhajatāṃ bhāgī mābhāgo bhakta brāhmaṇānām idaṃ haviḥ somyānāṃ somapānāṃ nehābrāhmaṇasyāpy asti //
MS, 1, 7, 4, 7.0 atho tān eva bhāginaḥ karoti //
MS, 1, 8, 1, 26.0 tenainā bhāginīḥ karoti //
MS, 1, 11, 7, 23.0 tam eva bhāginaṃ karoty ahiṃsāyai //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 2, 1, 2, 18.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 47.0 tam eva bhāginam akaḥ //
MS, 2, 2, 7, 15.0 yair evāvindat tān bhāginaḥ karoti //
MS, 2, 5, 1, 21.0 bhāginīr vā anyāḥ prajāḥ //
MS, 2, 5, 1, 23.0 yad audumbaro yūpo bhavaty ubhayīr evainā bhāginīḥ karoti //
MS, 2, 5, 11, 37.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
Taittirīyasaṃhitā
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 6, 2, 5, 6.0 bhāgī hi sa //
Vasiṣṭhadharmasūtra
VasDhS, 6, 6.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
VasDhS, 11, 22.2 kṣīradhārās tato yānty akṣayyāḥ saṃcarabhāginaḥ //
VasDhS, 15, 9.1 tasmiṃścet pratigṛhīta aurasaḥ putra utpadyeta caturthabhāgabhāgī syād dattakaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 9, 5.0 sarvān vaiśvadeve bhāginaḥ kurvītā śvacāṇḍālebhyaḥ //
ĀpDhS, 2, 14, 14.0 sarve hi dharmayuktā bhāginaḥ //
ĀpDhS, 2, 29, 1.0 prayojayitā mantā karteti svarganarakaphaleṣu karmasu bhāginaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
Arthaśāstra
ArthaŚ, 1, 17, 52.2 anyatrāpada aiśvaryaṃ jyeṣṭhabhāgi tu pūjyate //
ArthaŚ, 2, 1, 23.1 vyayakarmaṇi ca bhāgī syāt na cāṃśaṃ labheta //
Buddhacarita
BCar, 1, 33.1 vihāya cintāṃ bhava śāntacitto modasva vaṃśastava vṛddhibhāgī /
BCar, 1, 66.1 kaccinna me jātamaphullameva kulapravālaṃ pariśoṣabhāgi /
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
BCar, 14, 28.2 kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ //
Carakasaṃhitā
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Mahābhārata
MBh, 1, 56, 20.3 vīraṃ janayate putraṃ kanyāṃ vā rājyabhāginīm //
MBh, 1, 137, 16.35 yacca sā vanavāsena kleśitā duḥkhabhāginī /
MBh, 1, 145, 20.3 duḥkhamūlaṃ parādhīnaṃ bhṛśam apriyabhāgi ca //
MBh, 1, 145, 32.1 mātrā pitrā ca vihitāṃ sadā gārhasthyabhāginīm /
MBh, 2, 70, 20.2 jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm //
MBh, 3, 1, 18.1 kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ /
MBh, 3, 82, 51.2 rūpasya bhāgī bhavati dṛṣṭam etat purātane //
MBh, 3, 83, 28.2 rūpasya bhāgī bhavati subhagaś caiva jāyate //
MBh, 3, 181, 19.2 sarvātiśaṅkinaś caiva saṃvṛttāḥ kleśabhāginaḥ /
MBh, 3, 200, 27.1 anyo hi nāśnāti kṛtaṃ hi karma sa eva kartā sukhaduḥkhabhāgī /
MBh, 5, 11, 17.2 devarājasya dayitām atyantasukhabhāginīm //
MBh, 5, 88, 45.2 upapannā maheṣvāsair draupadī duḥkhabhāginī //
MBh, 5, 119, 25.1 yasmād rājannarāḥ sarve apatyaphalabhāginaḥ /
MBh, 12, 12, 30.1 adātāro 'śaraṇyāśca rājakilbiṣabhāginaḥ /
MBh, 12, 14, 7.2 upapannena vākyena satataṃ duḥkhabhāginaḥ //
MBh, 12, 73, 18.2 tasya dharmasya sarvasya bhāgī rājapurohitaḥ //
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 88, 15.1 yathā rājā ca kartā ca syātāṃ karmaṇi bhāginau /
MBh, 12, 105, 4.1 artheṣu bhāgī puruṣa īhamānaḥ punaḥ punaḥ /
MBh, 12, 168, 22.2 durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham //
MBh, 12, 247, 5.2 śaucaṃ rāgo laghustaikṣṇyaṃ daśamaṃ cordhvabhāgitā //
MBh, 12, 281, 13.2 ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ //
MBh, 12, 291, 46.2 sāttvikā devalokāya gacchanti sukhabhāginaḥ //
MBh, 13, 24, 81.2 bhāginaḥ svargalokasya vakṣyāmi bharatarṣabha //
MBh, 13, 87, 11.2 kurvāṇāstu narāḥ ṣaṣṭhyāṃ bhavanti dyutibhāginaḥ //
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
MBh, 13, 87, 14.1 kupyabhāgī bhavenmartyaḥ kurvann ekādaśīṃ nṛpa /
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 89, 12.1 rājyabhāgī dhaniṣṭhāyāṃ prāpnuyānnāpadaṃ naraḥ /
MBh, 13, 95, 85.2 sukhabhāgī ca bhavati na ca durgāṇyavāpnute //
MBh, 13, 95, 86.2 yaśodharmārthabhāgī ca bhavati pretya mānavaḥ //
MBh, 13, 109, 18.2 kṛṣibhāgī bahudhano bahuputraśca jāyate //
MBh, 13, 109, 19.2 subhago darśanīyaśca yaśobhāgī ca jāyate //
MBh, 13, 133, 42.1 sukhabhāgī nirāyāso nirudvegaḥ sadā naraḥ /
MBh, 13, 134, 34.1 sā bhaved dharmaparamā sā bhaved dharmabhāginī /
MBh, 13, 134, 40.2 patiṃ putram ivopāste sā nārī dharmabhāginī //
MBh, 13, 134, 41.2 patipriyā patiprāṇā sā nārī dharmabhāginī //
MBh, 13, 134, 42.2 supratītā vinītā ca sā nārī dharmabhāginī //
MBh, 13, 134, 43.2 spṛhā yasyā yathā patyau sā nārī dharmabhāginī //
MBh, 13, 134, 48.2 bibhartyannena yā nārī sā pativratabhāginī //
MBh, 13, 134, 49.2 paticittā patihitā sā pativratabhāginī //
MBh, 13, 134, 55.2 yā tvevaṃbhāvinī nārī sā bhaved dharmabhāginī //
MBh, 14, 39, 13.2 adhvagāḥ paritapyeraṃstṛṣṇārtā duḥkhabhāginaḥ //
MBh, 14, 89, 5.1 atīva duḥkhabhāgī sa satataṃ kuntinandanaḥ /
MBh, 15, 29, 12.1 prāsādaharmyasaṃvṛddhām atyantasukhabhāginīm /
MBh, 18, 5, 40.2 garbhiṇī labhate putraṃ kanyāṃ vā bahubhāginīm //
Manusmṛti
ManuS, 3, 143.1 dātṝn pratigrahītṝṃś ca kurute phalabhāginaḥ /
ManuS, 4, 157.2 duḥkhabhāgī ca satataṃ vyādhito 'lpāyur eva ca //
ManuS, 9, 47.2 notpādakaḥ prajābhāgī tathaivānyāṅganāsv api //
ManuS, 9, 52.2 tasyeha bhāginau dṛṣṭau bījī kṣetrika eva ca //
ManuS, 9, 163.1 aurasakṣetrajau putrau pitṛrikthasya bhāginau /
ManuS, 9, 182.2 bahavaś cet tu sadṛśāḥ sarve rikthasya bhāginaḥ /
ManuS, 9, 184.1 sarveṣām apy abhāve tu brāhmaṇā rikthabhāginaḥ /
Rāmāyaṇa
Rām, Ay, 46, 12.2 kaikeyyā vaśam eṣyāmaḥ pāpāyā duḥkhabhāginaḥ //
Rām, Ay, 82, 17.2 sukhabhāgī ca duḥkhārhaḥ śayito bhuvi rāghavaḥ //
Rām, Ay, 101, 28.2 agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ //
Rām, Ār, 55, 13.2 viṣaṇṇaḥ sa viṣaṇṇena duḥkhito duḥkhabhāginā //
Rām, Su, 66, 6.2 duḥkhād duḥkhaparābhūtāṃ durgatāṃ duḥkhabhāginīm //
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Utt, 47, 9.1 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm /
Bodhicaryāvatāra
BoCA, 3, 16.2 utprāsakās tathānye'pi sarve syur bodhibhāginaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 175.1 sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ /
BKŚS, 22, 108.1 tvam eva na mṛtā kasmād ahaṃ vā duḥkhabhāginī /
BKŚS, 22, 159.2 vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ //
BKŚS, 28, 9.1 āryajyeṣṭhaṃ yaśobhāgin bhavato bhartṛdārikā /
BKŚS, 28, 15.1 yaśobhāginn iti śrutvā tayoktaṃ pīḍito 'bhavam /
BKŚS, 28, 27.1 āryajyeṣṭha yaśobhāginn ityādau kathite mayā /
BKŚS, 28, 28.2 yathokto mandayā jyeṣṭho yaśobhāginn iti tvayā //
BKŚS, 28, 64.1 sukhāsīnāṃ ca mām āha bhartā te sukhabhāgini /
Divyāvadāna
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 74.2 śreyasām upadeśāt tu vayam atrāṃśabhāginaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 75.2 te 'pi tadbhāginas tasmād bodhanīyaḥ sa tair nṛpaḥ //
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 853.2 mātāpi pitari prete putratulyāṃśabhāginī //
KātySmṛ, 1, 857.1 avibhakte 'nuje prete tatsutaṃ rikthabhāginam /
KātySmṛ, 1, 861.2 tasyeha bhāginau tau tu na phalaṃ hi vinaikataḥ //
KātySmṛ, 1, 925.1 svaryāte svāmini strī tu grāsācchādanabhāginī /
KātySmṛ, 1, 935.2 abhāve 'rthaharā jñeyā nirbījānyonyabhāginaḥ //
Kūrmapurāṇa
KūPur, 1, 12, 18.1 sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
KūPur, 1, 14, 17.2 ya ete dvādaśādityā āgatā yajñabhāginaḥ /
Matsyapurāṇa
MPur, 7, 62.2 maruto nāma te nāmnā bhavantu makhabhāginaḥ //
MPur, 9, 18.1 tapobhāgī tapoyogī dharmācāraratāḥ sadā /
MPur, 18, 29.2 lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
Nāradasmṛti
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
NāSmṛ, 2, 13, 21.2 bhartavyāḥ syuḥ kule caite tatputrās tv aṃśabhāginaḥ //
NāSmṛ, 2, 14, 18.2 śaktāś ca ya upekṣante te 'pi taddoṣabhāginaḥ //
NāSmṛ, 2, 14, 19.2 śrutvā ye nābhidhāvanti te 'pi taddoṣabhāginaḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 79.2 na prāpsyanty amṛtaṃ devāḥ kevalaṃ kleśabhāginaḥ //
Viṣṇusmṛti
ViSmṛ, 90, 26.1 pratimāsaṃ revatīyute candramasi madhughṛtayutaṃ pāyasaṃ revatīprītyai paramānnaṃ brāhmaṇān bhojayitvā revatīṃ prīṇayitvā rūpasya bhāgī bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 12.1 syānnityamukto 'mṛtabhogabhāgī //
Yājñavalkyasmṛti
YāSmṛ, 2, 125.2 kṣatrajās tridvyekabhāgā viḍjās tu dvyekabhāginaḥ //
YāSmṛ, 2, 137.1 vānaprasthayatibrahmacāriṇāṃ rikthabhāginaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 61.2 pravṛttir api dhīrasya nivṛttiphalabhāginī //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 50.2 na yatra bhāgaṃ tava bhāgino daduḥ kuyājino yena makho ninīyate //
BhāgPur, 11, 5, 36.1 kaliṃ sabhājayanty āryā guṇajñāḥ sārabhāginaḥ /
Bhāratamañjarī
BhāMañj, 1, 435.1 asyāṃ jāto rājyabhāgī sutaste yadi bhūpate /
BhāMañj, 5, 462.2 sūcyagraparimāṇe 'pi kimanyanme na bhāginaḥ //
BhāMañj, 11, 18.2 spṛśantyadharmamaryādāṃ na te tatphalabhāginaḥ //
BhāMañj, 11, 80.2 akāṇḍe mā bhavantvete lokāḥ pralayabhāginaḥ //
BhāMañj, 13, 74.2 duḥkhaikabhāgino nityaṃ na yūyaṃ vighasāśinaḥ //
BhāMañj, 13, 726.1 lobhaśuṣkakalatrasya duḥkhaikaphalabhāginaḥ /
BhāMañj, 13, 1162.2 īhamānāśca dakṣāśca na kvaciddhanabhāginaḥ //
Garuḍapurāṇa
GarPur, 1, 64, 3.2 bhartā ca mriyate tasyā niyataṃ duḥkhabhāginī //
GarPur, 1, 65, 15.2 pāṇḍarairmaṇibhir niḥsvā malinaiḥ sukhabhāginaḥ //
GarPur, 1, 65, 25.2 vistīrṇābhirbahulābhirnimnābhiḥ kleśabhāginaḥ //
GarPur, 1, 65, 67.1 vakrāntaiḥ padmapatrābhairlocanaiḥ sukhabhāginaḥ /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
Kathāsaritsāgara
KSS, 3, 4, 271.2 dadāmi sarvaṃ yena syāṃ na punarduḥkhabhāginī //
KSS, 4, 3, 50.1 kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm /
Kṛṣiparāśara
KṛṣiPar, 1, 176.3 yadi vapati kṛṣāṇaḥ kṣetramāsādya bījaṃ na bhavati phalabhāgī dāruṇaścātra kālaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 11.2 muktibhāgī nirātaṅkī viṣṇuloke ciraṃ vaset //
Mātṛkābhedatantra
MBhT, 14, 19.1 muktibhāgī bhaven martyaḥ snānāvagāhanāt kila /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 508.2 lepabhājaś caturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
Rājanighaṇṭu
RājNigh, Guḍ, 75.1 mahendravāruṇī jñeyā pūrvoktaguṇabhāginī /
Tantrasāra
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 25.0 tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet //
TantraS, Viṃśam āhnikam, 58.0 yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet //
Tantrāloka
TĀ, 3, 98.1 te eva śaktī tādrūpyabhāginyau nānyathāsthite /
TĀ, 6, 66.2 ketuḥ sūrye vidhau rāhurbhaumādervārabhāginaḥ //
TĀ, 6, 90.2 tadasatsitapakṣe 'ntaḥ praveśollāsabhāgini //
TĀ, 8, 152.1 tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ /
TĀ, 8, 398.2 vyāpī vyomātmako 'nanto 'nāthastacchaktibhāginaḥ //
TĀ, 11, 61.2 śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini //
TĀ, 11, 64.2 sṛṣṭāḥ svātmasahotthe 'rthe dharāparyantabhāgini //
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 11, 100.1 ekacinmātrasampūrṇabhairavābhedabhāgini /
TĀ, 16, 56.1 puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā /
TĀ, 21, 7.1 athavādharatantrādidīkṣāsaṃskārabhāginaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 1.0 jātabalatve saty api nāvaśyam apatyabhāgitvaṃ bhavatīti vā yathā jātabalaḥ ityukte'pi yathā cāpatyavān bhavet yuktam //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 3.0 na hi jātabalāḥ sarve ityekaḥ pakṣaḥ tathā narā nāpatyabhāginaḥ sarva iti dvitīyaḥ pakṣo jñeyaḥ //
Haribhaktivilāsa
HBhVil, 3, 357.2 hetuniṣṭhaś ca pañcaite na tīrthaphalabhāginaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 120.0 asmai brahmaṇe pinvasvāsmai kṣatrāya pinvasvāsyai viśe pinvasveti brahmakṣatre viśaṃ caiva bhāginaḥ karoti //
KaṭhĀ, 2, 5-7, 126.0 diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 144.0 pratiṣṭhāyā ahne tvā sūryāya tvā rātryai tvā nakṣatrebhyas tvety ahorātre sūryanakṣatrāṇi caiva bhāginaḥ karoti //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 10.1 adātā karṣakaś caiva sarve te samabhāginaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 10, 44.2 ātmayajñaratāḥ kecidapare bhaktibhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 50.2 kanyāstrīṇi sahasrāṇi pātāle bhogabhāginaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
SkPur (Rkh), Revākhaṇḍa, 122, 20.2 yaśobhāgī svadharmasthaḥ svargabhāgī sa jāyate //
SkPur (Rkh), Revākhaṇḍa, 155, 87.1 kubjā vāmanakāḥ pāpā jāyante duḥkhabhāginaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 15.1 yairdattāni narairbhogabhāginaḥ pretya ceha te /
SkPur (Rkh), Revākhaṇḍa, 199, 2.2 tapaḥ kṛtvā suvipulaṃ saṃjātau yajñabhāginau //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /