Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kātyāyanasmṛti
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
Gopathabrāhmaṇa
GB, 2, 1, 17, 20.0 yacchyāmākaḥ saumyas tam eva bhāginaṃ kṛṇute //
Kāṭhakasaṃhitā
KS, 10, 3, 19.0 tam eva bhāginaṃ karoti //
KS, 10, 4, 46.0 bhāginam evainaṃ kṛtvā saṃvatsaram anūtsādayati //
KS, 14, 7, 35.0 tam eva bhāginaṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 7, 23.0 tam eva bhāginaṃ karoty ahiṃsāyai //
MS, 2, 1, 2, 18.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 47.0 tam eva bhāginam akaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 8, 11.1 upa preta saṃyatadhvaṃ māntargāta bhāginaṃ bhāgadheyāt saptarṣīṇāṃ sukṛtāṃ yatra lokas tatremaṃ yajñaṃ yajamānaṃ ca dhehy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchety apareṇāhavanīyaṃ darbheṣu sādayati //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
Buddhacarita
BCar, 4, 96.1 tadevaṃ sati duḥkhārtaṃ jarāmaraṇabhāginam /
Mahābhārata
MBh, 12, 168, 22.2 durbalaṃ balavantaṃ ca bhāginaṃ bhajate sukham //
Rāmāyaṇa
Rām, Yu, 55, 128.2 apūjayan rāghavam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Rām, Yu, 59, 106.2 apūjayaṃllakṣmaṇam iṣṭabhāginaṃ hate ripau bhīmabale durāsade //
Kātyāyanasmṛti
KātySmṛ, 1, 857.1 avibhakte 'nuje prete tatsutaṃ rikthabhāginam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //