Occurrences

Mahābhārata
Sāṃkhyakārikābhāṣya
Hitopadeśa
Rasendracūḍāmaṇi
Gheraṇḍasaṃhitā

Mahābhārata
MBh, 1, 184, 18.2 kaccit tu me yajñaphalena putra bhāgyena tasyāśca kulaṃ ca vā me /
MBh, 7, 23, 5.1 yukta eva hi bhāgyena dhruvam utpadyate naraḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 50.2, 1.14 bhāgyenaiva mokṣo bhaviṣyatīti bhāgyākhyā /
Hitopadeśa
Hitop, 1, 6.5 tato lobhākṛṣṭena kenacit pānthena ālocitaṃ bhāgyena etat sambhavati /
Hitop, 1, 194.1 svabhāvajaṃ tu yan mitraṃ bhāgyenaivābhijāyate /
Rasendracūḍāmaṇi
RCūM, 15, 65.2 vinā bhāgyena tapasā prasādeneśvarasya ca //
Gheraṇḍasaṃhitā
GherS, 7, 1.2 samādhiśca paraṃ tattvaṃ bahubhāgyena labhyate /