Occurrences

Harṣacarita

Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 25.1 kecidapacitibhāñji yajūṃṣyapaṭhan //
Harṣacarita, 1, 76.1 kasminn avatitīrṣati te puṇyabhāji pradeśe hṛdayam //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //