Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 4, 6, 8.0 pavamānavad ahar ity āhur na rātriḥ pavamānavatī katham ubhe pavamānavatī bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 9.0 yad evendrāya madvane sutam idaṃ vaso sutam andha idaṃ hy anv ojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī tenobhe pavamānavatī bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 6, 10.0 pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā katham ubhe pañcadaśastotre bhavataḥ kena te samāvadbhājau bhavata iti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 5, 24, 11.0 atho khalv astamita eva vācaṃ visṛjeraṃs tamobhājam eva tad dviṣantam bhrātṛvyaṃ kurvanti //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 7, 34, 3.0 sarvo haiva so 'mṛta iti ha smāha priyavrataḥ somāpo yaḥ kaśca savanabhāg iti //
AB, 7, 34, 4.0 amṛtā ha vā asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 8, 26, 5.0 valgūyati vandate pūrvabhājam ity apacitim evāsmā etad āha //
Atharvaveda (Paippalāda)
AVP, 4, 27, 3.1 gobhājam aṃśaṃ tava ye samānāḥ sarve samagrā dadhṛg ā bharanta /
AVP, 12, 10, 9.1 turīyabhāja ādityān vaśāyāḥ kavayo viduḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 86, 3.2 devānām ardhabhāg asi tvam ekavṛṣo bhava //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 18.1 sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati //
BaudhDhS, 2, 3, 31.3 gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate //
BaudhDhS, 2, 3, 32.2 svayaṃdattaṃ niṣādaṃ ca gotrabhājaḥ pracakṣate //
BaudhDhS, 2, 5, 5.1 niruddhāsu na kurvīrann aṃśabhāk tatra setukṛt //
Gautamadharmasūtra
GautDhS, 2, 2, 11.1 dharmasya hyaṃśabhāg bhavatīti //
GautDhS, 2, 3, 38.1 rikthabhāja ṛṇaṃ pratikuryuḥ //
GautDhS, 3, 10, 26.1 saṃsṛṣṭini prete saṃsṛṣṭī rikthabhāk //
GautDhS, 3, 10, 30.1 putrā aurasakṣetrajadattakṛtrimagūḍhotpannāpaviddhā rikthabhājaḥ //
GautDhS, 3, 10, 31.1 kānīnasahoḍhapaunarbhavaputrikāputrasvayaṃdattakrītā gotrabhājaḥ //
GautDhS, 3, 10, 33.1 brāhmaṇasya rājanyāputro jyeṣṭho guṇasampannas tulyabhāk //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 28.0 yo vā teṣāṃ brāhmaṇānām ucchiṣṭabhāk syāt //
Gopathabrāhmaṇa
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
Jaiminīyabrāhmaṇa
JB, 1, 94, 3.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 10.0 chandasaivainān rūpiṇā samāvadbhājaḥ karoti //
JB, 1, 94, 18.0 chandasaivainau rūpiṇā samāvadbhājau karoti //
JB, 1, 254, 21.0 tasmād ye ke cānūkabhājo gor aśvasya puruṣasya teṣām anūkam eva baliṣṭham //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
KauṣB, 3, 8, 12.0 antabhāg vā vā eṣaḥ //
KauṣB, 3, 11, 2.0 gārhapatyabhājo vai patnyaḥ //
KauṣB, 3, 11, 3.0 āhavanīyabhāg yajamānaḥ //
KauṣB, 5, 8, 2.0 apakṣayabhājo vai pitaraḥ //
KauṣB, 5, 8, 4.0 tad āhur yad aparapakṣabhājaḥ pitaro 'tha kasmād etān pūrvapakṣe yajantīti //
KauṣB, 10, 8, 10.0 prayājān eva tat paśubhājaḥ kurvanti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
KauṣB, 10, 10, 4.0 tad āhur yad dhāmabhājo devā atha kasmāt pāthobhāg vanaspatir iti //
Kaṭhopaniṣad
KaṭhUp, 1, 24.2 mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi //
Kāṭhakasaṃhitā
KS, 9, 13, 18.0 ekas san bhūyiṣṭhabhāg vyāhṛtīnām utaikas san bahur bhavati ya evaṃ veda //
KS, 13, 12, 90.0 gātrāṇāṃ te gātrabhāg bhūyāsam iti //
KS, 20, 11, 58.0 tasmād adharaḥ prāṇa uttareṣāṃ prāṇānām ardhabhāk //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 17.0 svāheti tad idam eva draviṇavantaṃ kṛtveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punarastaṃ parāyanti //
MS, 1, 9, 5, 36.0 ekaḥ san bhūyiṣṭhabhāg vyāhṛtīnām //
MS, 2, 7, 13, 5.2 gobhājā it kilāsatha yat sanavātha pūruṣam //
Pañcaviṃśabrāhmaṇa
PB, 2, 3, 4.0 etām eva bahubhyo yajamānebhyaḥ kuryāt yat sarvā agriyā bhavanti sarvā madhye sarvā uttamāḥ sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate sarve samāvadindriyā bhavanti //
PB, 2, 9, 3.0 etām eva bahubhyo yajamānebhyaḥ kuryād yaḥ prathamo hiṅkāraḥ sa prathamāyā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate yat saptaiva madhye sampadyante tena sā sapta bhajate ya uttamo hiṅkāraḥ sa uttamayā yat tāṃ saptabhyo hiṃkaroti tena sā sapta bhajate sarvān evainān samāvadbhājaḥ karoti nānyonyam apaghnate samāvadindriyā bhavanti //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 6, 10, 14.0 yuvaṃ hi sthaḥ svaḥpatī iti dvābhyāṃ pratipadaṃ kuryāt samāvadbhājāv evainau yajñasya karoty ubhau yajñayaśasenārpayati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 15.2 guhyaṃ prakāśayann ardhabhāg bhavati //
Taittirīyasaṃhitā
TS, 2, 2, 12, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
TS, 3, 4, 2, 5.1 manaso havir asi prajāpater varṇo gātrāṇāṃ te gātrabhājo bhūyāsma //
TS, 3, 4, 3, 7.7 gātrāṇāṃ te gātrabhājo bhūyāsmety āha /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 5, 11.0 darbhaiḥ srucaṃ śodhayitvādbhiḥ pūrayitvocchiṣṭabhājo jinvety uttareṇāhavanīyam apo visṛjet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
VSM, 12, 79.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 6, 23, 1.10 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma /
ĀpŚS, 6, 25, 10.3 tasya no rāsva tasya te bhakṣīya tasya te vayaṃ bhūyiṣṭhabhājo bhūyāsmety āhavanīyam //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
ŚBM, 10, 4, 4, 4.2 rātrisahasreṇa rātrisahasreṇaikaikām pariśritaṃ sampannām upāsītāhaḥsahasreṇāhaḥsahasreṇaikaikām aharbhājam ardhamāsasahasreṇārdhamāsasahasreṇaikaikām ardhamāsabhājaṃ māsasahasreṇa māsasahasreṇaikaikāṃ māsabhājam ṛtusahasreṇartusahasreṇaikaikām ṛtubhājaṃ muhūrtasahasreṇa muhūrtasahasreṇaikaikām muhūrtabhājaṃ saṃvatsarasahasreṇa saṃvatsaram /
Ṛgveda
ṚV, 1, 124, 12.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 3, 55, 22.2 sakhāyas te vāmabhājaḥ syāma mahad devānām asuratvam ekam //
ṚV, 6, 49, 9.1 prathamabhājaṃ yaśasaṃ vayodhāṃ supāṇiṃ devaṃ sugabhastim ṛbhvam /
ṚV, 6, 64, 6.1 ut te vayaś cid vasater apaptan naraś ca ye pitubhājo vyuṣṭau /
ṚV, 6, 71, 6.2 vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma //
ṚV, 7, 81, 4.2 tasyās te ratnabhāja īmahe vayaṃ syāma mātur na sūnavaḥ //
ṚV, 8, 4, 9.2 śvātrabhājā vayasā sacate sadā candro yāti sabhām upa //
ṚV, 10, 97, 5.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 5, 5.1 athārdhabhāg vai manaḥ prāṇānām /
Buddhacarita
BCar, 5, 77.2 avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ //
Carakasaṃhitā
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 109.2 ūrdhvānulomabhājaśca yadguṇātiśayādrasāḥ //
Ca, Vim., 1, 17.2 ye hy enaṃ grāmanagaranigamajanapadāḥ satatam upayuñjate ta āndhyaṣāṇḍhyakhālityapālityabhājo hṛdayāpakartinaśca bhavanti tadyathā prācyāś cīnāśca tasmātkṣāraṃ nātyupayuñjīta //
Ca, Vim., 8, 108.2 te dīrghāyuṣo balavantaḥ śrutavittavijñānāpatyasaṃmānabhājaśca bhavanti //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Mahābhārata
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 57, 68.14 tatreṣṭaphalabhāgdharma ācāryair upadiśyate /
MBh, 1, 57, 68.15 aniṣṭaphalabhāk ceti tair adharmo bhaviṣyati /
MBh, 1, 71, 11.3 śukre tām āhara kṣipraṃ bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 72, 23.2 na te yaśaḥ praṇaśitā bhāgabhāṅ no bhaviṣyasi //
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 78, 39.2 rājyabhāk sa bhaved brahman puṇyabhāk kīrtibhāk tathā /
MBh, 1, 79, 7.3 tasmād arājyabhāk tāta prajā te vai bhaviṣyati /
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
MBh, 1, 89, 21.3 catvāro bhārate vaṃśe suhotrastatra vaṃśabhāk //
MBh, 1, 103, 1.3 atyanyān pṛthivīpālān pṛthivyām adhirājyabhāk //
MBh, 1, 113, 39.3 dharmam āvāhaya śubhe sa hi deveṣu puṇyabhāk //
MBh, 1, 114, 63.9 pitṝṇām ṛṇamukto 'si svargaṃ prāpsyasi puṇyabhāk /
MBh, 1, 130, 1.15 kuladharmasthāpanāya jyeṣṭho 'haṃ jyeṣṭhabhāṅ na ca /
MBh, 1, 138, 14.13 yat paśyāmi mahīsuptān bhrātṝn adya sumandabhāk //
MBh, 1, 165, 7.1 tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 167, 15.2 evam uktastato hṛṣṭo vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ /
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 178, 16.5 jahāsa rājñāṃ bahuvīryabhājāṃ līlāvilāsāñcitalocanāntā //
MBh, 1, 182, 8.2 mā māṃ narendra tvam adharmabhājaṃ kṛthā na dharmo hyayam īpsito 'nyaiḥ /
MBh, 1, 192, 4.4 sa rājā pāṇḍavaśreṣṭhaḥ śreṣṭhabhāg buddhivardhanaḥ /
MBh, 1, 193, 13.2 tam ṛte phalguno yuddhe rādheyasya na pādabhāk //
MBh, 2, 14, 2.2 na ca sāmrājyam āptāste samrāṭśabdo hi kṛtsnabhāk //
MBh, 2, 14, 14.1 ratnabhājo hi rājāno jarāsaṃdham upāsate /
MBh, 2, 22, 38.1 ratnabhājaṃ ca dāśārhaṃ cakruste pṛthivīśvarāḥ /
MBh, 3, 6, 20.1 yasyāvibhaktaṃ vasu rājan sahāyais tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ /
MBh, 3, 34, 23.1 yasya dharmo hi dharmārthaṃ kleśabhāṅna sa paṇḍitaḥ /
MBh, 3, 46, 34.1 mamāpi vacanaṃ sūta na śuśrūṣati mandabhāk /
MBh, 3, 209, 20.2 ūrdhvabhāg ūrdhvabhāṅ nāma kaviḥ prāṇāśritas tu saḥ //
MBh, 3, 241, 8.1 na cāpi pādabhāk karṇaḥ pāṇḍavānāṃ nṛpottama /
MBh, 3, 247, 34.1 tatrāpi sumahābhāgaḥ sukhabhāg abhijāyate /
MBh, 3, 247, 39.2 svargabhājaścyavantīha tasmāt svargaṃ na kāmaye //
MBh, 3, 261, 18.2 kuto hi tava saubhāgyaṃ yasyāḥ putro na rājyabhāk //
MBh, 3, 297, 13.2 rudrāṇāṃ vā vasūnāṃ vā marutāṃ vā pradhānabhāk /
MBh, 3, 298, 21.2 tvaṃ hi matprabhavo rājan viduraś ca mamāṃśabhāk //
MBh, 3, 298, 27.2 paṭhan naraḥ syād vijitendriyo vaśī saputrapautraḥ śatavarṣabhāg bhavet //
MBh, 5, 35, 62.2 kṣatriyaḥ svargabhāg rājaṃściraṃ pālayate mahīm //
MBh, 6, BhaGī 9, 30.1 api cetsudurācāro bhajate māmananyabhāk /
MBh, 8, 28, 17.1 tān so 'bhipatya jijñāsuḥ ka eṣāṃ śreṣṭhabhāg iti /
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 8, 30, 64.2 rakṣitā puṇyabhāg rājā prajānāṃ tvaṃ tv apuṇyabhāk //
MBh, 9, 16, 45.1 ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām /
MBh, 9, 52, 14.1 te svargabhājo rājendra bhavantviti mahāmate /
MBh, 11, 17, 18.1 viduraṃ hyavamanyaiṣa pitaraṃ caiva mandabhāk /
MBh, 12, 74, 22.2 yadi daṇḍaḥ spṛśate puṇyabhājaṃ pāpaiḥ pāpe kriyamāṇe 'viśeṣāt /
MBh, 12, 76, 7.2 rājā caturthabhāk tasya prajā dharmeṇa pālayan //
MBh, 12, 84, 7.2 yān arthabhājo manyethāste te syuḥ sukhabhāginaḥ //
MBh, 12, 103, 33.2 mṛdum apyavamanyante tasmād ubhayabhāg bhavet //
MBh, 12, 116, 18.2 akṣudraḥ satpathālambī sa rājyaphalabhāg bhavet //
MBh, 12, 116, 21.2 dṛśyate śaṅkhalikhitaḥ sa dharmaphalabhāg bhavet //
MBh, 12, 137, 106.2 sa sarvayajñaphalabhāg rājā loke mahīyate //
MBh, 12, 260, 1.3 yaḥ syād ubhayabhāg dharmastanme brūhi pitāmaha //
MBh, 12, 267, 35.2 bhavatyeko hyayaṃ nityaṃ śarīre sukhaduḥkhabhāk //
MBh, 12, 282, 9.2 sa śabdamātraphalabhāg rājā bhavati taskaraḥ //
MBh, 12, 305, 13.2 tathaiva ca sahasrāṃśuṃ saptarātreṇa mṛtyubhāk //
MBh, 12, 305, 14.2 devatāyatanasthastu ṣaḍrātreṇa sa mṛtyubhāk //
MBh, 12, 328, 31.2 sarve cyavanadharmāṇaḥ pratibuddhastu śreṣṭhabhāk //
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 89, 6.2 apatyabhāg uttarāsu hastena phalabhāg bhavet //
MBh, 13, 89, 6.2 apatyabhāg uttarāsu hastena phalabhāg bhavet //
MBh, 13, 116, 45.2 hanyājjantuṃ māṃsagṛddhrī sa vai narakabhāṅnaraḥ //
MBh, 13, 129, 8.2 adhyāpanam adhītaṃ ca ṣaṭkarmā dharmabhāg dvijaḥ //
MBh, 13, 131, 19.2 āhitāgnistathā yajvā sa śūdragatibhāg bhavet //
MBh, 14, 89, 8.2 na hyanyad anupaśyāmi yenāsau duḥkhabhāg jayaḥ //
MBh, 15, 5, 23.1 tvaṃ cāpi phalabhāk tāta tapasaḥ pārthivo hyasi /
MBh, 15, 5, 23.2 phalabhājo hi rājānaḥ kalyāṇasyetarasya vā //
Manusmṛti
ManuS, 1, 109.2 ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet //
ManuS, 2, 139.2 rājasnātakayoś caiva snātako nṛpamānabhāk //
ManuS, 4, 202.2 adattāny upayuñjāna enasaḥ syāt turīyabhāk //
ManuS, 8, 305.2 tasya ṣaḍbhāgabhāg rājā samyag bhavati rakṣaṇāt //
ManuS, 8, 386.2 na sāhasikadaṇḍaghnaḥ sa rājā śakralokabhāk //
ManuS, 9, 153.1 brāhmaṇakṣatriyaviśāṃ śūdrāputro na rikthabhāk /
Mūlamadhyamakārikāḥ
MMadhKār, 18, 1.1 ātmā skandhā yadi bhaved udayavyayabhāg bhavet /
Rāmāyaṇa
Rām, Ay, 20, 23.1 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk /
Rām, Ay, 98, 30.2 ātmā sukhe niyoktavyaḥ sukhabhājaḥ prajāḥ smṛtāḥ //
Rām, Ār, 45, 33.1 pādapān kāñcanān nūnaṃ bahūn paśyasi mandabhāk /
Rām, Yu, 99, 40.2 kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi //
Agnipurāṇa
AgniPur, 3, 4.2 yuṣmānamṛtabhājo hi kārayāmi na dānavān //
AgniPur, 6, 11.1 upāyaṃ tu na paśyāmi bharato yena rājyabhāk /
Amarakośa
AKośa, 1, 5.2 niṣiddhaliṅgaṃ śeṣārthaṃ tvantāthādi na pūrvabhāk //
AKośa, 1, 234.1 utsāho 'dhyavasāyaḥ syāt sa vīryam atiśaktibhāk /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 6.2 tato nāvanagaṇḍūṣadhūmatāmbūlabhāg bhavet //
AHS, Sū., 2, 47.2 duḥkhabhāṅ na bhavatyevaṃ nityaṃ saṃnihitasmṛtiḥ //
AHS, Sū., 24, 21.2 yāvantyahāni yuñjīta dvistato hitabhāgbhavet //
AHS, Sū., 27, 51.2 doṣāḥ praduṣṭā rudhiraṃ prapannās tāvaddhitāhāravihārabhāk syāt //
AHS, Nidānasthāna, 2, 65.1 savipakṣo jvaraṃ kuryād viṣamaṃ kṣayavṛddhibhāk /
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
AHS, Utt., 29, 25.2 gaṇḍamālāpacī ceyaṃ dūrveva kṣayavṛddhibhāk //
Bhallaṭaśataka
BhallŚ, 1, 2.1 yuṣmākam ambaramaṇeḥ prathame mayūkhās te maṅgalaṃ vidadhatūdayarāgabhājaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
Harivaṃśa
HV, 15, 40.2 pradāsyāmi yathākāmam ahaṃ vai ratnabhāg bhuvi //
HV, 23, 161.3 madhoḥ putraśataṃ tv āsīd vṛṣaṇas tasya vaṃśabhāk //
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Harṣacarita, 1, 25.1 kecidapacitibhāñji yajūṃṣyapaṭhan //
Harṣacarita, 1, 76.1 kasminn avatitīrṣati te puṇyabhāji pradeśe hṛdayam //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Harṣacarita, 1, 150.1 dadhīcas tu navāmbhobharagabhīrāmbhodharadhvānanibhayā bhāratyā nartayan vanalatābhavanabhājo bhujaṅgabhujaḥ sudhīramuvāca ārya kariṣyati prasādam āryārādhyamānā //
Harṣacarita, 1, 172.1 puṇyabhāñji tāni cakṣūṃṣi cetāṃsi yauvanāni vā straiṇāni yeṣāmasau viṣayo darśanasya //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 3, 3.2 mādhuryavisrambhaviśeṣabhājā kṛtopasambhāṣam ivekṣitena //
Kir, 3, 12.2 vītaspṛhāṇām api muktibhājāṃ bhavanti bhavyeṣu hi pakṣapātāḥ //
Kir, 3, 40.2 nirutsukānām abhiyogabhājāṃ samutsukevāṅkam upaiti siddhiḥ //
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kir, 7, 16.2 ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām //
Kir, 13, 69.2 ity anekaphalabhāji mā sma bhūd arthitā katham ivāryasaṃgame //
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kumārasaṃbhava
KumSaṃ, 2, 7.2 prasūtibhājaḥ sargasya tāv eva pitarau smṛtau //
KumSaṃ, 3, 63.1 ananyabhājaṃ patim āpnuhīti sā tathyam evābhihitā bhavena /
KumSaṃ, 5, 83.2 na kevalaṃ yo mahato 'pabhāṣate śṛṇoti tasmād api yaḥ sa pāpabhāk //
KumSaṃ, 7, 28.2 tayā tu tasyārdhaśarīrabhājā paścātkṛtāḥ snigdhajanāśiṣo 'pi //
KumSaṃ, 7, 72.1 tatreśvaro viṣṭarabhāg yathāvat saratnam arghyaṃ madhumac ca gavyam /
Kāmasūtra
KāSū, 2, 4, 11.1 madhyamānyubhayabhāñji mahārāṣṭrakāṇām iti //
Kātyāyanasmṛti
KātySmṛ, 1, 19.2 sasyabhāgaṃ ca śulkaṃ cāpy ādadīta sa pāpabhāk //
KātySmṛ, 1, 80.2 anyathā naiva vaktavyaṃ vaktā dviguṇadaṇḍabhāk //
KātySmṛ, 1, 92.2 vādino na ca daṇḍyāḥ syuḥ yas tv ato 'nyaḥ sa daṇḍabhāk //
KātySmṛ, 1, 134.2 tasmāt na labhate kālam abhiyuktas tu kālabhāk //
KātySmṛ, 1, 459.1 śatārdhaṃ dāpayecchuddham aśuddho daṇḍabhāg bhavet //
KātySmṛ, 1, 517.2 tayoḥ pūrvakṛtaṃ grāhyaṃ tatkartā coradaṇḍabhāk //
KātySmṛ, 1, 553.1 aprāptavyavahāraś cet svatantro 'pīha narṇabhāk /
KātySmṛ, 1, 562.2 putraiś ca tadabhāve 'nyai rikthabhāgbhir yathākramam //
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 676.2 samūhastho 'ṃśabhāgī syāt pragatas tv aṃśabhāṅ na tu //
KātySmṛ, 1, 752.2 praṇālīṃ gṛhavāstuṃ ca pīḍayan daṇḍabhāg bhavet //
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 866.1 pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
Kāvyālaṃkāra
KāvyAl, 1, 28.2 saṃskṛtaṃ saṃskṛtā ceṣṭā kathāpabhraṃśabhāktathā //
KāvyAl, 2, 47.1 niṣpeturāsyādiva tasya dīptāḥ śarā dhanurmaṇḍalamadhyabhājaḥ /
KāvyAl, 2, 47.2 jājvalyamānā iva vāridhārā dinārdhabhājaḥ pariveṣiṇo 'rkāt //
Kūrmapurāṇa
KūPur, 1, 14, 88.2 ekībhāvena paśyanti muktibhājo bhavanti te //
KūPur, 1, 22, 3.2 madhoḥ putraśataṃ tvāsīd vṛṣaṇastasya vaṃśabhāk //
KūPur, 1, 23, 31.1 anostu purukutso 'bhūdaṃśustasya ca rikthabhāk /
KūPur, 2, 23, 63.2 lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣam //
Liṅgapurāṇa
LiPur, 1, 68, 15.1 madhoḥ putraśataṃ cāsīd vṛṣṇistasya tu vaṃśabhāk /
LiPur, 1, 70, 320.2 yajñabhājo bhaviṣyanti sarvadevagaṇaiḥ saha //
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 85, 178.2 durguṇe khyāpite tasya nairguṇyaśatabhāgbhavet //
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
LiPur, 2, 14, 14.2 aṅgabhājām aśeṣāṇām aṅgeṣu paridhiṣṭhitaḥ //
LiPur, 2, 14, 15.2 prāṇabhājāṃ samastānāṃ vigraheṣu vyavasthitaḥ //
LiPur, 2, 14, 16.1 sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
Matsyapurāṇa
MPur, 11, 27.1 tasmātprasādaṃ kuru me yadyanugrahabhāgaham /
MPur, 13, 14.1 upasaṃhārakṛdrudrastenāmaṅgalabhāgayam /
MPur, 18, 16.1 sapiṇḍīkaraṇādūrdhvaṃ pretaḥ pārvaṇabhāgbhavet /
MPur, 18, 29.2 lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 25, 16.1 śukre tāmāhara kṣipraṃ bhāgabhāṅno bhaviṣyasi /
MPur, 26, 24.3 na te yaśaḥ praṇaśitā bhāgabhākca bhaviṣyasi //
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 32, 39.2 rājyabhāk sa bhavedbrahman puṇyabhākkīrtibhāktathā /
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //
MPur, 53, 27.2 kārttikyāṃ puṇḍarīkasya yajñasya phalabhāgbhavet //
MPur, 54, 15.1 bhujaṃganakṣatradine nakhāni sampūjayenmatsyaśarīrabhājaḥ /
MPur, 69, 64.2 tithimiha sakalārthabhāṅnarendras tava caturānana sāmyatāmupaiti //
MPur, 76, 1.3 yāmupoṣya naraḥ pāpādvimuktaḥ svargabhāgbhavet //
MPur, 76, 13.3 yaḥ śṛṇoti paṭhedvāpi so'pi kalyāṇabhāgbhavet //
MPur, 78, 11.2 so'pyatra lakṣmīmacalāmavāpya gandharvavidyādharalokabhāksyāt //
MPur, 99, 20.1 janmanāṃ śatasāhasraṃ na śokaphalabhāgbhavet /
MPur, 101, 58.3 etat kṛṣṇavrataṃ nāma kalpānte rājyabhāgbhavet //
MPur, 154, 15.1 tebhyaḥ sthūlaistaiḥ purāṇaiḥ pratīto bhūtaṃ bhavyaṃ caivamudbhūtibhājām /
MPur, 154, 15.3 itthaṃ devo bhaktibhājāṃ śaraṇyastrātā goptā no bhavānantamūrtiḥ //
MPur, 154, 332.2 tatkathaṃ te mahādevādbhayabhājo jugupsitāt //
MPur, 176, 8.1 oṣadhīśaḥ kriyāyonir haraśekharabhāktathā /
Nāradasmṛti
NāSmṛ, 1, 1, 44.2 sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet //
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 1, 27.1 aprāptavyavahāraś cet svatantro 'pi hi narṇabhāk /
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 7, 3.2 hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet //
NāSmṛ, 2, 11, 17.2 setuṃ pravartayet kaścin na sa tatphalabhāg bhavet //
NāSmṛ, 2, 11, 19.1 ato 'nyathā kleśabhāk syān mṛgavyādhānudarśanāt /
NāSmṛ, 2, 11, 27.2 nivāryās tu prayatnena teṣāṃ svāmī na daṇḍabhāk //
NāSmṛ, 2, 12, 56.2 phalabhug yasya tat kṣetraṃ na bījī phalabhāg bhavet //
NāSmṛ, 2, 12, 94.2 kāmato nābhinandeta kurvann evaṃ sa doṣabhāk //
NāSmṛ, 2, 13, 13.2 samāṃśabhājaḥ śeṣāḥ syur aprattā bhaginī tathā //
NāSmṛ, 2, 13, 23.2 ato 'nyathāṃśabhājo hi nirbījiṣv itarān iyāt //
NāSmṛ, 2, 15/16, 7.2 viśuddhir daṇḍabhāktvaṃ ca tatra sambadhyate yathā //
NāSmṛ, 2, 15/16, 8.2 sa manyate yaḥ kṣamate daṇḍabhāg yo 'tivartate //
NāSmṛ, 2, 15/16, 10.1 pūrvam ākṣārayed yas tu niyataṃ syāt sa doṣabhāk /
NāSmṛ, 2, 15/16, 14.2 sa eva vinayaṃ kuryān na tadvinayabhāṅ nṛpaḥ //
NāSmṛ, 2, 15/16, 20.2 na rājñā dhṛtadaṇḍaṃ ca daṇḍabhāk tadvyatikramāt //
NāSmṛ, 2, 15/16, 31.1 putrāparādhe na pitā na śvavāñ śuni daṇḍabhāk /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 266.3 na tena dharmabhāg bhavati bhāva evātra kāraṇam //
Suśrutasaṃhitā
Su, Sū., 2, 7.1 ahaṃ vā tvayi samyagvartamāne yadyanyathādarśī syām enobhāg bhaveyam aphalavidyaś ca //
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
SūryaŚ, 1, 13.2 yuṣmākaṃ tāni saptatridaśamuninutāny aṣṭadigbhāñji bhānor yānti prāhṇe navatvaṃ daśa dadhatu śivaṃ dīdhitīnāṃ śatāni //
Tantrākhyāyikā
TAkhy, 1, 257.1 atas te siṃhādayas trapayā bhūbhāgadṛṣṭibhājaḥ kaṣṭam aho vañcitāḥ smaḥ kroṣṭāyam ity avadhārya ruṣā taṃ paruṣagiraṃ nāśitavanta iti //
Viṣṇusmṛti
ViSmṛ, 3, 28.1 rājā ca prajābhyaḥ sukṛtaduṣkṛtebhyaḥ ṣaṣṭhāṃśabhāk //
ViSmṛ, 3, 45.1 gobrāhmaṇanṛpamitradhanadārajīvitarakṣaṇāt ye hatās te svargalokabhājaḥ //
ViSmṛ, 5, 188.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
ViSmṛ, 5, 196.2 na sāhasikadaṇḍaghnau sa rājā śakralokabhāk //
ViSmṛ, 19, 5.1 brāhmaṇam anāthaṃ ye brāhmaṇā nirharanti te svargalokabhājaḥ //
ViSmṛ, 22, 56.1 ātmatyāginaḥ patitāś ca nāśaucodakabhājaḥ //
ViSmṛ, 90, 24.1 āśvinaṃ sakalaṃ māsaṃ brāhmaṇebhyaḥ pratyahaṃ ghṛtaṃ pradāyāśvinau prīṇayitvā rūpabhāg bhavati //
ViSmṛ, 90, 25.1 tasminn eva māsi pratyahaṃ gorasair brāhmaṇān bhojayitvā rājyabhāg bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 65.1 sakṛt pradīyate kanyā haraṃs tāṃ coradaṇḍabhāk /
YāSmṛ, 1, 179.2 devān pitṝn samabhyarcya khādan māṃsaṃ na doṣabhāk //
YāSmṛ, 2, 60.2 yātaś ced anya ādheyo dhanabhāg vā dhanī bhavet //
YāSmṛ, 2, 122.1 vibhakteṣu suto jātaḥ savarṇāyāṃ vibhāgabhāk /
YāSmṛ, 2, 136.1 eṣām abhāve pūrvasya dhanabhāg uttarottaraḥ /
YāSmṛ, 2, 237.2 eṣām apatitānyonyatyāgī ca śatadaṇḍabhāk //
YāSmṛ, 2, 258.2 krītvā nānuśayaḥ kāryaḥ kurvan ṣaḍbhāgadaṇḍabhāk //
YāSmṛ, 2, 260.2 sa tad dadyād viplavācca rakṣitād daśamāṃśabhāk //
YāSmṛ, 2, 299.2 paścāc caivāpasaratā hiṃsane svāmy adoṣabhāk //
Śatakatraya
ŚTr, 2, 31.2 yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ //
ŚTr, 2, 83.1 parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām /
ŚTr, 3, 14.1 brahmajñānavivekanirmaladhiyaḥ kurvanty aho duṣkaraṃ yanmuñcantyupabhogabhāñjyapi dhanānyekāntato niḥspṛhāḥ /
ŚTr, 3, 29.1 ye vartante dhanapatipuraḥ prārthanāduḥkhabhājo ye cālpatvaṃ dadhati viṣayākṣepaparyāptabuddheḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Aṣṭāvakragīta, 18, 37.2 anicchann api dhīro hi parabrahmasvarūpabhāk //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 42.1 tam imam aham ajaṃ śarīrabhājāṃ hṛdi hṛdi dhiṣṭhitam ātmakalpitānām /
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
BhāgPur, 2, 7, 39.2 ante tvadharmaharamanyuvaśāsurādyā māyāvibhūtaya imāḥ puruśaktibhājaḥ //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 9, 4.2 tasmai namo bhagavate 'nuvidhema tubhyaṃ yo 'nādṛto narakabhāgbhir asatprasaṅgaiḥ //
BhāgPur, 3, 10, 18.1 rajobhājo bhagavato līleyaṃ harimedhasaḥ /
BhāgPur, 3, 33, 5.1 tvaṃ dehatantraḥ praśamāya pāpmanāṃ nideśabhājāṃ ca vibho vibhūtaye /
BhāgPur, 4, 6, 5.1 athāpi yūyaṃ kṛtakilbiṣā bhavaṃ ye barhiṣo bhāgabhājaṃ parāduḥ /
BhāgPur, 8, 6, 23.2 kleśabhājo bhaviṣyanti daityā yūyaṃ phalagrahāḥ //
BhāgPur, 8, 8, 36.1 dhanvantaririti khyāta āyurvedadṛg ijyabhāk /
BhāgPur, 11, 7, 8.1 puṃso 'yuktasya nānārtho bhramaḥ sa guṇadoṣabhāk /
BhāgPur, 11, 18, 44.1 iti māṃ yaḥ svadharmeṇa bhajen nityam ananyabhāk /
Bhāratamañjarī
BhāMañj, 1, 300.1 vidyā śiṣyeṣu sāphalyaṃ dharmabhājo mamaiṣyati /
BhāMañj, 6, 432.1 puṇyabhājāmahaṃ dhuryo bhagavankṛtināṃ varaḥ /
BhāMañj, 9, 71.1 yasyā vaśādbata natonnatabhāñji bhāvacakrāṇi hanta viśarārudaśāṃ viśanti /
Devīkālottarāgama
DevīĀgama, 1, 29.2 parānandamarūpaṃ tu paśyannānandabhāgbhavet //
Garuḍapurāṇa
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 15, 138.1 niyantā pādayoścaiva pādyabhākca visargakṛt /
GarPur, 1, 38, 3.2 mārge tṛtīyāmārabhya pūjayenna viyogabhāk //
GarPur, 1, 39, 22.1 sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk //
GarPur, 1, 47, 47.3 vāsudevaḥ sarvadevaḥ sarvabhāk tadgṛhādikṛt //
GarPur, 1, 50, 22.1 yadanyatkurute kiṃcinna tasya phalabhāgbhavet /
GarPur, 1, 68, 14.1 śāstrajñaḥ kuśalāścāpi ratnabhājaḥ parīkṣakāḥ /
GarPur, 1, 94, 31.1 bhūmidānasya tapasaḥ svādhyāyaphalabhāgdvijaḥ /
GarPur, 1, 95, 15.1 sakṛtpradīyate kanyā haraṃstāṃ coradaṇḍabhāk /
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
GarPur, 1, 118, 5.2 vratakṛd vatapūrṇastu strīputrasvargabhāgbhavet //
GarPur, 1, 119, 6.3 bhojayecca dvijānsapta varṣaṃ kṛtvā tu sarvabhāk //
GarPur, 1, 121, 6.2 tailavarji viṣṇulokaṃ viṣṇubhāk kṛcchrapādakṛt //
GarPur, 1, 121, 9.3 śākamalaphalādyāśī rasavarjo ca viṣṇubhāk //
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 130, 3.1 aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk /
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 131, 21.2 śāntirastu śivaṃ cāstu dhanavikhyātirājyabhāk //
GarPur, 1, 137, 2.2 yo 'bdamekaṃ na bhuñjīta muktibhāk śivapūjanāt //
GarPur, 1, 137, 4.2 naktābhyāśī vāranāmnā yajanvārāṇi sarvabhāk //
GarPur, 1, 147, 52.1 savikṣepo jvaraṃ kuryādviṣamakṣayavṛddhibhāk /
GarPur, 1, 168, 53.1 yo gṛhṇātīndriyairarthānviparītānsa mṛtyubhāk /
Kathāsaritsāgara
KSS, 4, 2, 259.1 tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
Mātṛkābhedatantra
MBhT, 7, 57.3 ādhārabhede deveśa sādhakaḥ phalabhāg bhavet //
MBhT, 10, 18.2 na bhakṣed yadi mohena na yajñaphalabhāg bhavet //
MBhT, 12, 5.1 puṣpayantre maheśāni pūjanāt sarvasiddhibhāk /
MBhT, 12, 35.2 sārdhatrikoṭitīrthasya snānasya phalabhāg bhavet //
MBhT, 12, 59.1 yadi mṛtyur bhavet tasya tathāpi muktibhāg bhavet /
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 3.1 rudramantrapatīśānapadabhājo bhavanti te /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 4.0 bhuktvā bhogān suciram amarastrīnikāyair upetāḥ srastotkaṇṭhāḥ śivapadaparaiśvaryabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 26.0 viruddhaścāyaṃ hetuḥ yādṛśo hi ghaṭādeḥ kartā kulālādiḥ kleśādibhāg anīśo vinaśvaraśca tādṛk jagato'pi kartā prāpnoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 5.2, 3.0 na kevalameta eva viśiṣyante yāvat tadadhovartino mantrā apyevameva parasparaviśeṣabhājaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 4.0 tatra saṃhāre yeṣām adhikāravān anugrahaste tadānīṃ rudrāṇavaḥ sṛṣṭau tv adhikāriṇo bhavitāraḥ sargārambhe tu sādhikārānugrahānugṛhītāḥ pataya iti parāparavidyeśvarādyadhikārabhājo bhavantīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 3.2, 1.0 gurvadhikaraṇaḥ parameśvaraḥ sthitikāle cidvata iti tadanudhyānavaśāt parāparaniḥśreyasaviṣayayā praśasyayā citā yuktānyānaṇūnanugṛhṇāti te mandatīvrādiśaktisampātavailakṣaṇyāt pañcāṣṭakādirudrāṇāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāṃ tatpatīnāṃ ca vidyeśvarāṇām īśānasya ceśvarasadāśivāntalakṣaṇasya sambandhi padaṃ bhajanta iti tatpadabhājas tatsālokyādipadayogino bhavatītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 7.1, 4.3 siddhibhāṅmantrasāmarthyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.2 tatra śivavad anyānadhīnasvātantryābhivyaktir muktātmanāṃ patitvaṃ vidyeśvarādyadhikārabhājāṃ tu pañcavidhakṛtyakāritvam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 507.0 trayo lepabhājaḥ vṛddhaprapitāmahādayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 508.2 lepabhājaś caturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
Rasamañjarī
RMañj, 7, 25.1 haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk /
Rasaprakāśasudhākara
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
Rasaratnasamuccaya
RRS, 6, 2.2 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk //
RRS, 13, 47.2 āmāśayodbhavam imaṃ vidadhāty urasthaḥ śvāsaṃ ca vakragamano hi śarīrabhājām //
RRS, 16, 115.1 adyātpathyaṃ tataḥ svalpaṃ tatastāṃbūlabhāgbhavet /
Rasaratnākara
RRĀ, V.kh., 1, 12.1 śāstraṃ kramayutaṃ jñātvā yaḥ karoti sa siddhibhāk /
Rasendracintāmaṇi
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
RCint, 8, 127.2 mṛllavaṇasalilabhājā kiṃ tu svacchāmbusaṃplutayā //
Rasādhyāya
RAdhy, 1, 24.2 mahīyān iha loke syātparatra svargabhāg bhavet //
Rasārṇava
RArṇ, 2, 27.2 tasmādguruśca śiṣyaśca pūrvoktaḥ siddhibhāgbhavet //
Rājanighaṇṭu
RājNigh, 2, 35.1 yadi striyaḥ strīṣu kṛtā guṇāḍhyāḥ klībāni tu klībaśarīrabhājām /
RājNigh, Āmr, 221.1 pañcāsrā cābhayā jñeyā jīvantī svarṇavarṇabhāk /
RājNigh, 13, 218.2 yāś ceha santi khalu saṃskṛtayas tadetan nātrābhyadhāyi bahuvistarabhītibhāgbhiḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 22.0 ahno'vasāne saṃhārabhājaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 19.0 aṣṭadigbhāñji aṣṭāśāśritāni //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 29.0 aṣṭadigbhāktvenāṣṭatvam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
Tantrāloka
TĀ, 1, 8.1 traiyambakābhihitasantatitāmraparṇīsanmauktikaprakarakāntiviśeṣabhājaḥ /
TĀ, 1, 254.2 prasarānantarodbhūtasaṃhārodayabhāgapi //
TĀ, 2, 11.2 sa sarvastanmukhaprekṣī tatropāyatvabhāk katham //
TĀ, 2, 23.2 ekaśabdasya na tvarthaḥ saṃkhyā cidvyaktibhedabhāk //
TĀ, 3, 151.2 yā tūktā jñeyakāluṣyabhākkṣipracarayogataḥ //
TĀ, 4, 49.2 sa siddhibhāgbhavennityaṃ sa yogī sa ca dīkṣitaḥ //
TĀ, 4, 68.2 na ca tattvaṃ vidustena doṣabhāja iti sphuṭam //
TĀ, 4, 250.2 bādhate yo vaiparītyātsamūḍhaḥ pāpabhāgbhavet //
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 6, 236.2 sarvavarṇodayādyantasandhiṣūdayabhāgvibhuḥ //
TĀ, 7, 41.2 padeṣu kṛtvā mantrajño japādau phalabhāgbhavet //
TĀ, 7, 55.2 mantravidyācakragaṇāḥ siddhibhājo bhavanti hi //
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 276.2 pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni //
TĀ, 11, 30.1 iti sthite naye śaktitattvānte 'pyasti saukṣmyabhāk /
TĀ, 11, 39.1 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
TĀ, 11, 46.2 pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu //
TĀ, 11, 74.2 śukavatsa paṭhatyeva paraṃ tatkramitaikabhāk //
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
TĀ, 26, 8.1 svasaṃvidgurusaṃvittyostulyapratyayabhāgapi /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
Ānandakanda
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 9, 193.1 vyādhijanmajarāmṛtyuvarjitaḥ sarvasiddhibhāk /
ĀK, 1, 12, 107.2 evaṃ gatabhayaś cīraḥ kuryāccet siddhibhāgbhavet //
ĀK, 1, 15, 264.2 bhakṣayedroganirmuktastejasvī dehasiddhibhāk //
ĀK, 1, 15, 399.2 karṣaṃ prabhāte seveta maṇḍalātsiddhibhāgbhavet //
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 608.1 saptāhāt kinnaradhvāno vatsarāt siddhibhāgbhavet /
ĀK, 1, 15, 625.2 krameṇārdhadvitriniṣkaṃ sevetābdaṃ sa siddhibhāk //
ĀK, 1, 19, 110.1 tathā nocedbhaved dhātuśoṣo 'ntardāhamohabhāk /
ĀK, 1, 20, 83.1 mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
ĀK, 1, 21, 92.2 ekamaṇḍalamātreṇa bāhyāntaḥ śucibhāg bhavet //
ĀK, 1, 21, 98.2 maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ //
ĀK, 2, 1, 198.2 sattvalohasvarūpāste viṣo haritalohabhāk //
ĀK, 2, 8, 207.1 atisthito vītihotraḥ sarvataḥ sarvarūpabhāk /
Āryāsaptaśatī
Āsapt, 1, 40.1 kāvyasyākṣaramaitrībhājo na ca karkaśā na ca grāmyāḥ /
Āsapt, 2, 68.1 apy ekavaṃśajanuṣoḥ paśyata pūrṇatvatucchatābhājoḥ /
Āsapt, 2, 263.2 api bhūtibhāji maline nāgaraśabdo viḍambāya //
Āsapt, 2, 281.1 darśitayamunocchrāye bhrūvibhramabhāji valati tava nayane /
Āsapt, 2, 396.1 bandhanabhājo 'muṣyāś cikurakalāpasya muktamānasya /
Āsapt, 2, 527.1 vaibhavabhājāṃ dūṣaṇam api bhūṣaṇapakṣa eva nikṣiptam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
Śukasaptati
Śusa, 9, 1.14 bālapaṇḍitā prāha tarhi kathamidaṃ daṇḍaṃ kurvanpāpabhāk na bhavasi /
Gheraṇḍasaṃhitā
GherS, 3, 76.2 etanmudrāprasādena sa jīvati na mṛtyubhāk //
GherS, 7, 4.1 ahaṃ brahma na cānyo 'smi brahmaivāhaṃ na śokabhāk /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 33.1 kalpānte 'py āvartarūpaṃ varuṇālayamadhyabhāk /
Haribhaktivilāsa
HBhVil, 1, 104.2 pādāmbujaikabhāg eva dīkṣā grāhyā manīṣibhiḥ //
HBhVil, 3, 222.2 mukhe paryuṣite yasmād bhaved aśucibhāg naraḥ /
HBhVil, 3, 352.3 āpātam ācarecchaucaṃ bhāvaduṣṭo na śuddhibhāk //
HBhVil, 4, 220.4 madhye chidram ūrdhvapuṇḍraṃ yo dhārayati sa muktibhāg bhavati //
HBhVil, 5, 191.2 gurukucabharabhaṅgurāvalagnatrivalivijṛmbhitaromarājibhājām //
HBhVil, 5, 310.2 khaṇḍitaṃ truṭitaṃ bhagnaṃ śālagrāme na doṣabhāk /
HBhVil, 5, 410.2 yaḥ kuryān mānavo bhaktyā puṣpe puṣpe'śvamedhabhāk //
HBhVil, 5, 411.2 bhaktyā vā yadi vābhaktyā yaḥ karoti sa puṇyabhāk //
Haṃsadūta
Haṃsadūta, 1, 62.2 parānando yasminnayanapadavībhāji bhavitā tvayā vijñātavyo madhurarava so'yaṃ madhuripuḥ //
Haṃsadūta, 1, 95.1 pratīkārārambhaślathamatibhir udyatpariṇater vimuktāyā vyaktasmarakadanabhājaḥ parijanaiḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 81.1 nādānusaṃdhānasamādhibhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam /
Janmamaraṇavicāra
JanMVic, 1, 6.3 vicitraphalakarmaughavaśāt tattaccharīrabhāk //
JanMVic, 1, 156.3 samyagyuktaḥ pare tattve na bhūyo janmabhāg bhavet //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 99.0 yajurbhājo 'nye devatā āhutibhājo 'nye //
KaṭhĀ, 2, 5-7, 99.0 yajurbhājo 'nye devatā āhutibhājo 'nye //
KaṭhĀ, 3, 2, 23.0 atra bhūyiṣṭhabhāja iha te syāmeti vedānām evainaṃ bhāginaṃ karoti //
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
KokSam, 1, 90.2 saṃsevyā syāt sarasamadhurā sānukūlāvatīrṇair durgāhānyairiti hi saraṇiḥ kāpi gāmbhīryabhājām //
KokSam, 2, 10.1 yasyāṃ meghā harimaṇiśilāharmyaparyantabhājo na jñāyeran śravaṇasubhagaṃ garjitaṃ cenna dadyuḥ /
Rasasaṃketakalikā
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
Rasārṇavakalpa
RAK, 1, 322.2 anenaiva vidhānena sādhakaḥ siddhibhāg bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 38.1 teṣāṃ vibhāgo na hi kartumarho mahātmanām ekaśarīrabhājām /
SkPur (Rkh), Revākhaṇḍa, 20, 66.1 tataścārohiṇīṃ prāpya gogajāśvanṛjanmabhāk /
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 58, 22.2 sa muktaḥ sarvapāpebhyaḥ sarvakalyāṇabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 84, 10.1 tatas tadālāpakutūhalī haro nijāṃśabhājaṃ kapim ugratejasam /
SkPur (Rkh), Revākhaṇḍa, 195, 14.1 somagrahe kulaśataṃ sa samuddhṛtya nākabhāk /
SkPur (Rkh), Revākhaṇḍa, 197, 10.2 evaṃ kṛte mahīpāla na bhaved ugraduḥkhabhāk //
SkPur (Rkh), Revākhaṇḍa, 200, 21.2 yadanyat kurute kiṃcinna tasya phalabhāg bhavet //
SkPur (Rkh), Revākhaṇḍa, 210, 2.2 tapaḥ kṛtvā suvipulaṃ narmadottaratīrabhāk //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //