Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 2.0 prayājabhāja evainās tat karoti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 21, 82.2 duṣṭān vātān āśu śāntiṃ nayeyur vandhyā nārīḥ putrabhājaśca kuryuḥ //
Kirātārjunīya
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //