Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 56.3 tatra vivṛtavadanaḥ ko'pi rūpī kopa iva vyāghraḥ śīghraṃ māmāghrātumāgatavān /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 274.1 yato 'hamekadā rāgamañjaryāḥ praṇayakopapraśamanāya sānunayaṃ pāyitāyāḥ punaḥ punaḥ praṇayasamarpitamukhamadhugaṇḍūṣam āsvādam āsvādaṃ madenāspṛśye //
DKCar, 2, 3, 193.1 gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahalir alīkavādaśīlam avalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat //
DKCar, 2, 4, 131.0 ato 'traiva katipayānyahāni sthitvā bāhyābhyantaraṅgān kopān utpādayiṣyāmaḥ //
DKCar, 2, 4, 174.0 prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 8, 51.0 bāhyābhyantarāṃśca kopān gūḍham utpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti //