Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //