Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 1, 22, 4.0 agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
Baudhāyanadharmasūtra
BaudhDhS, 2, 18, 27.1 saptavyāhṛtibhir brahmabhājanaṃ prakṣālayed iti /
BaudhDhS, 3, 2, 11.4 bhājanāni saṃprakṣālya nyubjatīti saṃprakṣālanī //
Gopathabrāhmaṇa
GB, 2, 4, 5, 10.0 patnībhājanaṃ vai neṣṭā //
Jaiminīyabrāhmaṇa
JB, 1, 198, 21.0 bhrātṛvyabhājanam iva hy eṣā yad rātriḥ //
JB, 1, 229, 15.0 bhrātṛvyabhājanam iva hy eṣā yad rātrī //
Kauṣītakibrāhmaṇa
KauṣB, 10, 7, 15.0 asṛgbhājanāni ha vai rakṣāṃsi bhavanti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 13, 8, 4, 8.5 agna āyūṃṣi pavasa iti puronuvākyābhājanam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 12, 15.0 uṣṇīṣaṃ bhājanaṃ dakṣiṇāṃ gāṃ dadāti //
ŚāṅkhGS, 6, 3, 8.0 eṣa vidhir yadi tu glāyerann eka eṣām aśūnyaṃ śāntibhājanaṃ kuryāt //
Arthaśāstra
ArthaŚ, 2, 7, 33.1 vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 11, 40.1 sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam //
ArthaŚ, 14, 3, 81.1 teṣvannapānabhājanāni nyastāni na kṣīyante //
Avadānaśataka
AvŚat, 1, 5.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 2, 6.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 3, 9.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 4, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 6, 7.8 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 7, 8.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 8, 5.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 9, 7.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 10, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 17, 6.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 20, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 22, 2.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
AvŚat, 23, 4.9 te nirmite cittam abhiprasādya tan narakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisandhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti /
Aṣṭasāhasrikā
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
Buddhacarita
BCar, 12, 9.1 tad vijñātum imaṃ dharmaṃ paramaṃ bhājanaṃ bhavān /
Carakasaṃhitā
Ca, Sū., 14, 12.1 muktāvalībhiḥ śītābhiḥ śītalairbhājanairapi /
Ca, Sū., 24, 45.1 durge 'mbhasi yathā majjadbhājanaṃ tvarayā budhaḥ /
Ca, Nid., 4, 15.1 yasya paryuṣitaṃ mūtraṃ sāndrībhavati bhājane /
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Cik., 1, 52.1 kṣaudrapramāṇaṃ snehārdhaṃ tatsarvaṃ ghṛtabhājane /
Ca, Cik., 2, 7.1 āmalakasahasraṃ pippalīsahasrasamprayuktaṃ palāśataruṇakṣārodakottaraṃ tiṣṭhet tadanugatakṣārodakam anātapaśuṣkam anasthi cūrṇīkṛtaṃ caturguṇābhyāṃ madhusarpirbhyāṃ saṃnīya śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ ṣaṇmāsān sthāpayedantarbhūmeḥ /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 9.0 viḍaṅgataṇḍulacūrṇānām āḍhakamāḍhakaṃ pippalītaṇḍulānām adhyardhāḍhakaṃ sitopalāyāḥ sarpistailamadhvāḍhakaiḥ ṣaḍbhir ekīkṛtaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśāv iti sarvaṃ samānaṃ pūrveṇa yāvad āśīḥ //
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Ca, Cik., 2, 4, 26.2 tatsarvaṃ mūrchitaṃ tiṣṭhen mārttike ghṛtabhājane //
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 21.1 yatraiva bhājane 'smin maṇiratnaṃ tiṣṭhate bhavati śrīmān /
LalVis, 3, 49.1 yathā ca māyā pratirūpabhājanaṃ yathāryasattvaḥ paramaṃ virājate /
LalVis, 5, 8.1 ye ca rājñaḥ śuddhodanasya gṛhavare bhājanaviṣaye sarpistailamadhuphāṇitaśarkarādyānāṃ te paribhujyamānāḥ kṣayaṃ na gacchanti sma /
LalVis, 5, 10.1 yāni ca rājñaḥ śuddhodanasya gṛhavarapradhāne suvarṇarūpyamaṇimuktāvaiḍūryaśaṅkhaśilāpravālādīnāṃ ratnānāṃ bhājanāni tāni sarvāṇi niravaśeṣaṃ vivṛtavimalaviśuddhaparipūrṇānyevaṃ virocante sma /
LalVis, 6, 50.1 tamenaṃ mahābrahmā śubhe vaiḍūryabhājane prakṣipya bodhisattvasyopanāmayati sma /
LalVis, 13, 2.2 ye cāsyeme dīrgharātraṃ paripācitāḥ sattvāścaturbhiḥ saṃgrahavastubhirdānena priyavākyenārthakriyayā samānārthatayā yasya bodhiprāptasya dharmadeśitamājñāsyanti tatsahaiva ca tāni dharmabhājanāni sarvāṇyantarhitāni bhaviṣyanti /
Mahābhārata
MBh, 1, 74, 5.2 yaśca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam //
MBh, 1, 101, 21.3 puṣpabhājanadhārī syād iti cintāparo 'bhavat /
MBh, 1, 190, 16.5 haimāni śayyāsanabhājanāni /
MBh, 1, 191, 15.2 vaiḍūryavajracitrāṇi śataśo bhājanāni ca //
MBh, 1, 199, 11.13 haimāni śayyāsanabhājanāni dravyāṇi cānyāni ca godhanāni /
MBh, 1, 212, 27.1 ko hi tatraiva bhuktvānnaṃ bhājanaṃ bhettum arhati /
MBh, 1, 213, 52.6 padmarāgendranīlādibhājaneṣu vyavasthitam /
MBh, 3, 31, 12.1 āraṇyakebhyo lauhāni bhājanāni prayacchasi /
MBh, 3, 197, 8.2 śaucaṃ tu yāvat kurute bhājanasya kuṭumbinī //
MBh, 5, 37, 47.2 sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati //
MBh, 5, 98, 14.2 ratnavanti mahārhāṇi bhājanānyāsanāni ca //
MBh, 9, 3, 41.1 rakṣa duryodhanātmānam ātmā sarvasya bhājanam /
MBh, 9, 3, 41.2 bhinne hi bhājane tāta diśo gacchati tadgatam //
MBh, 12, 36, 27.2 rajasā tā viśudhyante bhasmanā bhājanaṃ yathā //
MBh, 12, 87, 25.1 āśrameṣu yathākālaṃ celabhājanabhojanam /
MBh, 12, 97, 20.1 agnihotrāṇyagniśeṣaṃ havir bhājanam eva ca /
MBh, 12, 176, 11.1 yathā bhājanam acchidraṃ niḥśabdam iva lakṣyate /
MBh, 12, 179, 5.2 mahārṇavavimuktatvād anyat salilabhājanam //
MBh, 12, 221, 59.1 kuddālapāṭīpiṭakaṃ prakīrṇaṃ kāṃsyabhājanam /
MBh, 12, 287, 23.1 mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ /
MBh, 12, 290, 32.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane /
MBh, 12, 329, 49.4 tam abravīd bhṛgur yasmāt tvayāhaṃ kanyāvaraṇakṛtabhāvaḥ pratyākhyātastasmānna ratnānāṃ bhavān bhājanaṃ bhaviṣyatīti /
MBh, 12, 334, 14.1 tapasāṃ nidhiḥ sumahatāṃ mahato yaśasaśca bhājanam ariṣṭakahā /
MBh, 13, 48, 24.2 mṛtacelapraticchannaṃ bhinnabhājanabhojinam //
MBh, 13, 112, 99.2 rājataṃ bhājanaṃ hṛtvā kapotaḥ samprajāyate //
MBh, 14, 4, 24.3 kārayāmāsa śubhrāṇi bhājanāni sahasraśaḥ //
MBh, 14, 64, 13.1 bahūni ca vicitrāṇi bhājanāni sahasraśaḥ /
MBh, 14, 64, 14.2 trilakṣaṃ bhājanaṃ rājaṃstulārdham abhavannṛpa //
MBh, 15, 34, 14.1 bhājanāni ca lauhāni pātrīśca vividhā nṛpa /
MBh, 16, 4, 31.2 yuyudhānam athābhyaghnann ucchiṣṭair bhājanaistadā //
Manusmṛti
ManuS, 3, 202.1 rājatair bhājanair eṣām atho vā rajatānvitaiḥ /
ManuS, 4, 65.1 na pādau dhāvayet kāṃsye kadācid api bhājane /
ManuS, 10, 54.1 annam eṣāṃ parādhīnaṃ deyaṃ syād bhinnabhājane /
ManuS, 11, 148.1 apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
Rāmāyaṇa
Rām, Bā, 52, 4.2 bhājanāni supūrṇāni gauḍāni ca sahasraśaḥ //
Rām, Ay, 85, 32.1 upakalpitasarvānnaṃ dhautanirmalabhājanam /
Rām, Ay, 85, 68.2 dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ //
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ki, 15, 16.2 ārtānāṃ saṃśrayaś caiva yaśasaś caikabhājanam //
Rām, Ki, 49, 27.2 haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān //
Rām, Su, 1, 21.1 pānabhūmigataṃ hitvā haimam āsanabhājanam /
Rām, Su, 5, 7.1 bahuratnasamākīrṇaṃ parārdhyāsanabhājanam /
Rām, Su, 5, 39.2 bhājanāni ca śubhrāṇi dadarśa hariyūthapaḥ //
Rām, Su, 5, 40.1 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam /
Rām, Su, 9, 12.1 raukmeṣu ca viśāleṣu bhājaneṣvardhabhakṣitān /
Rām, Su, 9, 16.1 pānabhājanavikṣiptaiḥ phalaiśca vividhair api /
Rām, Su, 9, 20.2 hiraṇmayaiśca karakair bhājanaiḥ sphāṭikair api /
Rām, Su, 9, 22.2 rājatāni ca pūrṇāni bhājanāni mahākapiḥ //
Saundarānanda
SaundĀ, 8, 56.1 śrutavān matimān kulodgataḥ paramasya praśamasya bhājanam /
SaundĀ, 9, 45.2 tathā śarīre bahuduḥkhabhājane rameta mohād viṣayābhikāṅkṣayā //
SaundĀ, 15, 56.2 parasparaviruddhānāmahīnāmiva bhājanam //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Abhidharmakośa
AbhidhKo, 1, 22.2 yathaudārikasaṃkleśabhājanādyarthadhātutaḥ //
Amarakośa
AKośa, 2, 619.1 ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam /
AKośa, 2, 620.1 sarvamāvapanaṃ bhāṇḍaṃ pātrāmatre ca bhājanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 31.1 pānakaṃ pañcasāraṃ vā navamṛdbhājane sthitam /
AHS, Sū., 30, 16.1 śuktīḥ kṣīrapakaṃ śaṅkhanābhīścāyasabhājane /
AHS, Cikitsitasthāna, 4, 30.1 kalkitair lepite rūḍhe niḥkṣiped ghṛtabhājane /
AHS, Cikitsitasthāna, 8, 44.2 mathitaṃ bhājane kṣudrabṛhatīphalalepite //
AHS, Cikitsitasthāna, 8, 66.2 dattvā prasthaṃ ca dhātakyāḥ sthāpayed ghṛtabhājane //
AHS, Cikitsitasthāna, 8, 149.1 droṇaṃ pīlurasasya vastragalitaṃ nyastaṃ havirbhājane /
AHS, Cikitsitasthāna, 12, 30.2 tat kṣaudrapippalīcūrṇapradigdhe ghṛtabhājane //
AHS, Cikitsitasthāna, 19, 73.2 tailena yuktam uṣitaṃ saptāhaṃ bhājane tāmre //
AHS, Kalpasiddhisthāna, 6, 28.2 āḍhakaṃ bhājanaṃ kaṃso droṇaḥ kumbho ghaṭo 'rmaṇam //
AHS, Utt., 11, 40.1 dhātrīphalāmbunā piṣṭair lepitaṃ tāmrabhājanam /
AHS, Utt., 39, 20.2 tataḥ khajena mathitaṃ nidadhyād ghṛtabhājane //
Bhallaṭaśataka
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 310.2 trāsotkampitadikcakraḥ kṛtavāñchāpabhājanam //
BKŚS, 16, 69.1 pārśve pāyasapātryāś ca tejasvimaṇibhājane /
BKŚS, 18, 321.1 tatra vāṇijam adrākṣaṃ mahādraviṇabhājanam /
BKŚS, 20, 77.1 apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam /
BKŚS, 21, 100.2 pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
DKCar, 2, 3, 123.1 athāham āvirbhūya vivṛtadīpabhājanaḥ bhāmini nanu bahvaparāddhaṃ bhavatyā cittajanmano yadamuṣya jīvitabhūtā ratirākṛtyā kadarthitā dhanuryaṣṭirbhrūlatābhyām bhramaramālāmayī jyā nīlālakadyutibhiḥ astrāṇyapāṅgavīkṣitavṛṣṭibhiḥ mahārajanarañjitadhvajapaṭāṃśukaṃ dantacchadamayūkhajālaiḥ prathamasuhṛnmalayamārutaḥ parimalapaṭīyasā niḥśvāsapavanena parabhṛto 'timañjulaiḥ pralāpaiḥ puṣpamayī patākā bhujayaṣṭibhyām digvijayārambhapūrṇakumbhamithunam urojakumbhayugalena krījāsaro nābimamḍalena saṃnāhyarathaḥ śroṇimaṇḍalena bhavanaratnatoraṇastambhayugalam ūruyugalena līlākarṇakisalayaṃ caraṇatalaprabhābhiḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Divyāvadāna
Divyāv, 2, 517.0 yāvat patracārikā ṛddhyā haritacārikā bhājanacārikāścāgatāḥ //
Divyāv, 2, 518.0 tān dṛṣṭvā rājā kathayati bhadanta pūrṇa kiṃ bhagavānāgataḥ āyuṣmān pūrṇaḥ kathayati mahārāja patracārikā haritacārikā bhājanacārikāścaite na tāvat bhagavān //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 12, 274.1 adrākṣuste ṛṣayo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ mūrtimantamiva dharmaṃ havyāvasiktamiva hutavahaṃ kāñcanabhājanasthamiva pradīpaṃ jaṅgamamiva suvarṇaparvataṃ nānāratnavicitramiva suvarṇarūpaṃ sphuṭapaṭumahāvimalaviśuddhabuddhiṃ buddhaṃ bhagavantam //
Divyāv, 18, 138.1 yadā ca viśiṣṭe vayasi sthitaḥ tadā tasya mātāpitṛbhyāṃ bhaikṣabhājanaṃ dattam //
Divyāv, 18, 139.1 gaccha vatsa idaṃ te bhaikṣabhājanam //
Divyāv, 18, 141.1 yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Kirātārjunīya
Kir, 11, 44.1 śreyaso 'py asya te tāta vacaso nāsmi bhājanam /
Kumārasaṃbhava
KumSaṃ, 8, 75.1 lohitārkamaṇibhājanārpitaṃ kalpavṛkṣamadhu bibhratī svayam /
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
Kātyāyanasmṛti
KātySmṛ, 1, 859.2 savarṇā asavarṇās tu grāsācchādanabhājanāḥ //
Kūrmapurāṇa
KūPur, 2, 19, 21.1 na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
KūPur, 2, 22, 39.1 dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
KūPur, 2, 26, 74.1 yastu yācanako nityaṃ na sa svargasya bhājanam /
Laṅkāvatārasūtra
LAS, 2, 120.1 raṅge na vidyate citraṃ na bhūmau na ca bhājane /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
Liṅgapurāṇa
LiPur, 1, 7, 10.1 tatratatra vibhoḥ śiṣyāś catvāraḥ śamabhājanāḥ /
LiPur, 1, 73, 24.1 bhavasaṃsmaraṇodyuktā na te duḥkhasya bhājanam /
LiPur, 1, 83, 5.1 pṛthivīṃ bhājanaṃ kṛtvā bhuktvā parvasu mānavaḥ /
LiPur, 1, 108, 12.2 naraiḥ striyātha vā kāryaṃ maṣībhājanalekhanīm //
LiPur, 2, 45, 80.2 vāhanaṃ śayanaṃ yānaṃ kāṃsyatāmrādibhājanam //
Matsyapurāṇa
MPur, 17, 21.2 rājatair bhājanaireṣāmathavā rajatānvitaiḥ //
MPur, 28, 5.2 yaśca tapto na tapati bhṛśaṃ so 'rthasya bhājanam //
MPur, 54, 22.2 śayyāṃ tathopaskarabhājanādiyuktāṃ pradadyāddvijapuṃgavāya //
MPur, 55, 23.1 bhājanopānahachattracāmarāsanadarpaṇaiḥ /
MPur, 57, 21.2 savastrabhājanāṃ dhenuṃ tathā śaṅkhaṃ ca śobhanam //
MPur, 63, 25.2 savastrabhājanaṃ dadyādbhavānī prīyatāmiti //
MPur, 70, 51.1 sakāṃsyabhājanopetamikṣudaṇḍasamanvitam /
MPur, 71, 12.2 dīpānnabhājanairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
MPur, 71, 16.2 patnyāstu bhājanaṃ dadyādbhakṣyabhojyasamanvitam //
MPur, 78, 9.1 bhājanāsanadīpādīndadyād iṣṭānupaskarān /
MPur, 80, 8.2 sopadhānakaviśrāmaṃ bhājanāsanasaṃyutam //
MPur, 101, 81.1 dattvā sitadvitīyāyāmindorlavaṇabhājanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 67.0 tathā prāṇanirmocanaṃ nāma vastraśikyabhasmādhārabhaikṣyabhājanādīni muhurmuhur vivecayitavyāni //
PABh zu PāśupSūtra, 1, 9, 109.2 kaḍebare mūtrapurīṣabhājane ramanti mūrkhā na ramanti paṇḍitāḥ //
Suśrutasaṃhitā
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Sū., 45, 7.8 śuciśuklavitatapaṭaikadeśacyutamathavā harmyatalaparibhraṣṭamanyair vā śucibhir bhājanair gṛhītaṃ sauvarṇe rājate mṛnmaye vā pātre nidadhyāt /
Su, Sū., 46, 421.2 sarvānupāneṣu varaṃ vadanti medhyaṃ yadambhaḥ śucibhājanastham //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 38, 35.1 gambhīre bhājane 'nyasminmathnīyāttaṃ khajena ca /
Su, Utt., 15, 27.2 cūrṇāñjanaṃ kārayitvā bhājane meṣaśṛṅgaje //
Su, Utt., 17, 30.2 purāṇasarpistimireṣu sarvaśo hitaṃ bhavedāyasabhājanasthitam //
Su, Utt., 18, 61.1 teṣāṃ tulyaguṇānyeva vidadhyādbhājanānyapi /
Su, Utt., 18, 91.2 etaccūrṇāñjanaṃ śreṣṭhaṃ nihitaṃ bhājane śubhe //
Su, Utt., 21, 21.1 yattailaṃ cyavate tebhyo dhṛtebhyo bhājanopari /
Su, Utt., 42, 74.1 śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam /
Su, Utt., 42, 105.1 maṇirājatatāmrāṇi bhājanāni ca sarvaśaḥ /
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 5.2, 1.0 ye hi tiryañcaḥ svarge sambhavanti te tadbhājanalokasukhasaṃvartanīyena karmaṇā tatra sambhūtās tajjaṃ sukhaṃ pratyanubhavanti //
Viṣṇupurāṇa
ViPur, 2, 13, 52.1 gṛhīto viṣṭinā vipraḥ sarvajñānaikabhājanaḥ /
ViPur, 5, 16, 28.2 viveśa gokulaṃ gopīnetrapānaikabhājanam //
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 5, 20, 1.2 rājamārge tataḥ kṛṣṇaḥ sānulepanabhājanām /
ViPur, 5, 20, 5.2 bhavatyahamatīvāsya prasādadhanabhājanam //
Viṣṇusmṛti
ViSmṛ, 71, 39.1 na kāṃsyabhājane dhāvayet //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
Yājñavalkyasmṛti
YāSmṛ, 1, 230.1 yavair anvavakīryātha bhājane sapavitrake /
YāSmṛ, 1, 237.1 hutaśeṣaṃ pradadyāt tu bhājaneṣu samāhitaḥ /
YāSmṛ, 3, 6.2 surāpya ātmatyāginyo nāśaucodakabhājanāḥ //
Śatakatraya
ŚTr, 2, 79.1 śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām /
Bhāgavatapurāṇa
BhāgPur, 2, 6, 3.3 tadgātraṃ vastusārāṇāṃ saubhagasya ca bhājanam //
BhāgPur, 3, 16, 27.2 atha te munayo dṛṣṭvā nayanānandabhājanam /
BhāgPur, 4, 14, 33.2 prāpta īdṛśamaiśvaryaṃ yadanugrahabhājanaḥ //
BhāgPur, 8, 8, 37.2 nīyamāne 'suraistasmin kalase 'mṛtabhājane //
BhāgPur, 11, 7, 45.1 tejasvī tapasā dīpto durdharṣodarabhājanaḥ /
Bhāratamañjarī
BhāMañj, 1, 44.2 gururetya tadā cakre taṃ nijajñānabhājanam //
BhāMañj, 1, 272.1 snehasyāyatanaṃ pūrvaṃ paścāddākṣiṇyabhājanam /
BhāMañj, 1, 302.2 yenābhūtso 'kṣayayaśāḥ kratubhāgasya bhājanam //
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1338.2 etāvadeva jāne 'haṃ yatprīterbhājanaṃ striyaḥ //
BhāMañj, 19, 34.1 parvatairmerumādāya dogdhāraṃ śailabhājane /
Garuḍapurāṇa
GarPur, 1, 48, 40.1 madhusarpiḥsamāyuktaṃ kāṃsye vā tāmrabhājane /
GarPur, 1, 99, 11.2 yavairannaṃ vikīryātha bhājane sapavitrake //
GarPur, 1, 99, 17.2 hutaśeṣaṃ pradadyācca bhājaneṣu samāhitaḥ //
GarPur, 1, 101, 11.2 dadyād grahakramād etān grahebhyo bhājanaṃ tataḥ //
GarPur, 1, 106, 7.1 surāpyas tvātmaghātinyo nāśaucodakabhājanāḥ /
GarPur, 1, 109, 31.2 tāḍitā mārdavaṃ yānti na te satkārabhājanam //
GarPur, 1, 113, 25.2 vasiṣṭhakṛtalagnāpi jānakī duḥkhabhājanam //
GarPur, 1, 113, 26.2 ghanakeśī yadā sītā trayaste duḥkhabhājanam //
GarPur, 1, 113, 36.2 tānyeva yadi dharmārtho na bhūyaḥ kleśabhājanam //
GarPur, 1, 113, 59.1 yatra sneho bhayaṃ tatra sneho duḥkhasya bhājanam /
GarPur, 1, 114, 2.1 śokatrāṇaṃ bhayatrāṇaṃ prītiviśvāsabhājanam /
GarPur, 1, 127, 13.2 ghaṭopari nave pātre kṛtvā vai tāmrabhājane //
Hitopadeśa
Hitop, 0, 8.1 yan nave bhājane lagnaḥ saṃskāro nānyathā bhavet /
Hitop, 1, 151.3 parārthabhāravāhīva sa kleśasyaiva bhājanam //
Hitop, 1, 198.2 śokārātibhayatrāṇaṃ prītiviśrambhabhājanam /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 2, 125.2 bhogasya bhājanaṃ rājā na rājā kāryabhājanam /
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Kathāsaritsāgara
KSS, 1, 3, 47.2 idaṃ bhājanameṣā ca yaṣṭirete ca pāduke //
KSS, 1, 3, 50.2 bhājane yo ya āhāraścintyate sa sa tiṣṭhati //
KSS, 1, 3, 52.2 adhyāsyodapatadvyoma gṛhītvā yaṣṭibhājane //
KSS, 3, 4, 72.2 bhājanaṃ sarvaratnānāmamburāśirivāmbhasām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 53.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
Madanapālanighaṇṭu
MPālNigh, 4, 67.1 kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam /
Maṇimāhātmya
MaṇiMāh, 1, 15.1 kedāraṃ pūjayed yas tu puṇyātmā bhāgyabhājanam /
Narmamālā
KṣNarm, 1, 147.1 yā papau yācitaṃ cāmaṃ bhagnasyūtāśmabhājane /
KṣNarm, 2, 128.1 bhūrjapeṭalaḍatklinnamaṣī subhṛtabhājanaḥ /
KṣNarm, 2, 145.2 kakṣe sumahatī bhastrā śaṭidīnārabhājanam //
Rasahṛdayatantra
RHT, 3, 7.1 sarjīkṣitikhagaṭaṅkaṇalavaṇānvitam arkabhājane tridinam /
Rasamañjarī
RMañj, 4, 12.1 viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane /
RMañj, 5, 53.1 yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /
RMañj, 6, 59.2 vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane //
RMañj, 6, 297.2 veṣṭayennāgavallyā ca niḥkṣipet kācabhājane //
RMañj, 6, 298.1 bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /
Rasaprakāśasudhākara
RPSudh, 2, 62.1 kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām /
RPSudh, 2, 62.2 bhājanāni ca catvāri caturdikṣu gatāni ca //
RPSudh, 3, 32.2 karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ //
RPSudh, 3, 40.2 drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm //
RPSudh, 6, 50.1 vidrutaḥ patate gaṃdho binduśaḥ kācabhājane /
RPSudh, 8, 7.1 lepayecca ravibhājanodare cāṃgulārdhamapi mānameva hi /
RPSudh, 8, 7.2 tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ //
Rasaratnasamuccaya
RRS, 3, 30.3 druto nipatito gandho binduśaḥ kācabhājane //
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RRS, 9, 16.2 yāvaduṣṇaṃ bhavet sarvaṃ bhājanaṃ tāvadeva hi /
RRS, 11, 37.1 tāmreṇa piṣṭikāṃ kṛtvā pātayedūrdhvabhājane /
RRS, 11, 39.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayeccordhvabhājane /
RRS, 15, 26.1 bhājane mṛṇmaye sthāpya varākvāthena bhāvayet /
RRS, 15, 31.2 āyase bhājane snigdhe piṣṭikāṃ tāṃ niveśya ca //
RRS, 16, 70.2 tata ācchādya saṃcūrṇya nidhāyāyasabhājane //
RRS, 16, 114.1 cūrṇānyetāni saṃyojya sthāpayecchuddhabhājane /
RRS, 16, 130.2 tato vicūrṇya yatnena nikṣipyāyasabhājane //
Rasaratnākara
RRĀ, R.kh., 10, 14.1 saptavāraṃ tato gharme lepayetkāṃsyabhājanam /
RRĀ, Ras.kh., 4, 47.2 bhāgaikaṃ bhakṣayennityaṃ bhuñjīta kāntabhājane //
RRĀ, Ras.kh., 5, 59.2 bhāṇḍe sarvaṃ pacetkiṃcittaṃ kṣipellohabhājane //
RRĀ, V.kh., 6, 125.4 dharmakāmasukhabhājanair janaiḥ sādhyatām akhilalokarakṣaṇe //
RRĀ, V.kh., 19, 50.1 palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /
RRĀ, V.kh., 19, 96.2 karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane /
RRĀ, V.kh., 19, 102.2 tatsarvaṃ mathitaṃ pūrvaṃ samyagjāvādibhājane //
RRĀ, V.kh., 19, 108.2 kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane //
RRĀ, V.kh., 19, 130.1 mṛtpātre dhārayed gharme ramye vā kācabhājane /
Rasendracintāmaṇi
RCint, 2, 8.0 hastaikamātrapramāṇavasudhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyuccamukhīṃ maṣībhājanaprāyāṃ kharparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛṇmayīṃ vā ghaṭīṃ vidhāya karīṣairupari puṭo deya ityanyadyantram //
RCint, 7, 21.1 viṣabhāgān caṇakavatsthūlān kṛtvā tu bhājane /
RCint, 8, 34.1 ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji /
RCint, 8, 67.2 tataḥ saṃśoṣya vidhivaccūrṇayellauhabhājane //
RCint, 8, 73.1 aṣṭau palāni dattvā tu sarpiṣo lohabhājane /
Rasendracūḍāmaṇi
RCūM, 5, 92.1 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ kiṃcideva hi /
RCūM, 11, 18.1 druto vinipatedgandho binduśaḥ kācabhājane /
RCūM, 14, 176.2 krimikoṭiharaṃ vātapittaghnaṃ bhājane hitam //
RCūM, 14, 218.1 dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet /
RCūM, 16, 22.2 tato nikṣipya lohāśmakambūnāmeva bhājane //
Rasendrasārasaṃgraha
RSS, 1, 340.1 yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane /
RSS, 1, 367.1 viṣabhāgāṃścaṇakavat sthūlān kṛtvā tu bhājane /
Rasārṇava
RArṇ, 2, 36.2 devadeva mahādeva samastajñānabhājana /
RArṇ, 2, 88.1 saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam /
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 7, 70.1 tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /
RArṇ, 12, 59.3 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
RArṇ, 18, 53.2 tādṛśyāḥ surataṃ devi bhājanaṃ tu rasāyane //
Ratnadīpikā
Ratnadīpikā, 1, 39.1 cūrṇamāyatanaṃ yatra tadratnaṃ koṭibhājanam /
Rājanighaṇṭu
RājNigh, Gr., 5.2 anabhyāsena dhānuṣkas trayo hāsyasya bhājanam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 1.0 abhayāmalakānāṃ sahasraṃ dṛḍhaṃ kaṇāsahasrānvitam ajīrṇapalāśakṣāradravīkṛtaṃ bhājane sthāpayet //
Tantrasāra
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 15.0 na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, Dvāviṃśam āhnikam, 43.1 tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ /
Tantrāloka
TĀ, 1, 303.1 viśeṣanyāsavaicitryaṃ saviśeṣārghabhājanam /
TĀ, 12, 10.2 tathāntarjalpayogena vimṛśañjapabhājanam //
TĀ, 12, 24.2 śaṅkayā jāyate glāniḥ śaṅkayā vighnabhājanam //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 30.1 maṇipūre japādeva bhavet svargasya bhājanam /
Ānandakanda
ĀK, 1, 4, 146.1 abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
ĀK, 1, 6, 81.2 tādṛśastu bhago devi bhājane tu rasāyane //
ĀK, 1, 16, 105.2 palaṃ caitatsarvasamaṃ kāñjikaṃ lohabhājane //
ĀK, 1, 23, 289.2 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
ĀK, 1, 26, 88.2 yāvaduṣṇaṃ bhavetsarvaṃ bhājanaṃ tāvadeva hi //
ĀK, 1, 26, 122.1 mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 10.0 bhājanena yathā traiphalenāyasīṃ pātrīṃ kalkenālepayet ityādau //
Śukasaptati
Śusa, 1, 6.2 abhavatkīrtimāṃlloke parataḥ kīrtibhājanam //
Śusa, 23, 26.5 sāhasī sarvakāryeṣu lakṣmībhājanamuttamam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 8.2 yantropari svabhāge'sti rase tatsarvabhājane /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 9.2 tulābhājanaṃ tacca dvividhaṃ tulā ghaṇṭakaṃ ceti khalvabhājanaṃ tacca trividhaṃ pāṣāṇakhalvaṃ lohakhalvaṃ tāmrakhalvaṃ ca kaṇḍanī sā ca dvividhā śilākaṇḍanī pāṣāṇakaṇḍanī ca vicitrakharparāṇi tāmrādīnāṃ bhājanāni mṛṇmayāni ca koṣṭhikā sā ca trividhā jālakoṣṭhikā kharparakoṣṭhikā bhūmikoṣṭhikā ceti bhastrikā sā ca trividhā carmabhastrikā karparabhastrikā mukhabhastrikā ceti nalikā sā ca dvividhā nalikā vakranalikā ceti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 14.0 yantrāṇi ca tadyathā śilāyantraṃ pāṣāṇayantraṃ bhūdharayantraṃ vaṃśanalikāyantraṃ gajadantabhājanayantraṃ dolāyantram adhaḥpātanayantram ūrdhvapātanayantraṃ niyāmakayantraṃ ḍamarukayantraṃ kaṭāhayantraṃ kāṃsyabhājanayantraṃ pātālayantraṃ tulāyantraṃ kacchapayantraṃ cakrayantraṃ cākīyantraṃ vālukāyantram agnisomayantraṃ gandhakaṭahikāyantraṃ mūṣāyantraṃ bāṇayantraṃ garuḍayantraṃ sāraṇayantraṃ jālikāyantraṃ cāraṇayantrādīni anyānyapi yathāyogyaṃ bhavanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 14.0 yantrāṇi ca tadyathā śilāyantraṃ pāṣāṇayantraṃ bhūdharayantraṃ vaṃśanalikāyantraṃ gajadantabhājanayantraṃ dolāyantram adhaḥpātanayantram ūrdhvapātanayantraṃ niyāmakayantraṃ ḍamarukayantraṃ kaṭāhayantraṃ kāṃsyabhājanayantraṃ pātālayantraṃ tulāyantraṃ kacchapayantraṃ cakrayantraṃ cākīyantraṃ vālukāyantram agnisomayantraṃ gandhakaṭahikāyantraṃ mūṣāyantraṃ bāṇayantraṃ garuḍayantraṃ sāraṇayantraṃ jālikāyantraṃ cāraṇayantrādīni anyānyapi yathāyogyaṃ bhavanti //
Agastīyaratnaparīkṣā
AgRPar, 1, 40.2 uttamaṃ mauktikaṃ tamru koṭimūlyasya bhājanam //
Bhāvaprakāśa
BhPr, 7, 3, 162.2 naṣṭapiṣṭaṃ rasaṃ kṛtvā lepayed ūrdhvabhājanam //
Gorakṣaśataka
GorŚ, 1, 56.2 mūlabandhaṃ ca yo vetti sa yogī siddhibhājanam //
Haribhaktivilāsa
HBhVil, 1, 70.1 yady ete hy upakalperan devatākrośabhājanāḥ /
HBhVil, 2, 86.2 sadīpān paiṣṭikān nyasyet sabījāṅkurabhājanāt //
HBhVil, 3, 24.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
HBhVil, 4, 103.2 āvāhayed dvādaśabhir nāmabhir jalabhājane //
HBhVil, 4, 143.3 śaṅkhe kṛtvā tu nikṣiptaṃ snānārthaṃ tāmrabhājane /
HBhVil, 5, 29.1 tulasīgandhapuṣpādibhājanāni ca dakṣiṇe /
HBhVil, 5, 34.2 sauvarṇaṃ rājataṃ kāṃsyaṃ yena dīyate bhājanam /
HBhVil, 5, 37.2 tāmrātiriktam icchanti madhuparkasya bhājanam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 83.2 vajrolīṃ yo vijānāti sa yogī siddhibhājanam //
HYP, Tṛtīya upadeshaḥ, 120.1 yena saṃcālitā śaktiḥ sa yogī siddhibhājanam /
Mugdhāvabodhinī
MuA zu RHT, 3, 9.2, 3.0 arkabhājane tāmrapātre //
MuA zu RHT, 3, 18.2, 4.0 kiṃ kṛtvā lohapātre muṇḍādibhājane prakṣipya madhye sthāpya //
MuA zu RHT, 5, 12.2, 4.0 punaretad ayaḥpātre lohabhājane saṃsthāpayet //
MuA zu RHT, 5, 49.2, 3.0 tadauṣadhaṃ puṭitaṃ kṛtvā punastatpuṭitamauṣadhaṃ tatpādaśeṣaṃ caturthāṃśaṃ lavaṇaṃ saindhavaṃ dattvā haṇḍikāpākena haṇḍikāyāṃ mṛdbhājane yaḥ pākastena pācitaṃ vahnau puṭitaṃ tāvatkuryād yāvat sindūrasaṃprabhaṃ sindūratulyavarṇaṃ bhavati //
MuA zu RHT, 6, 7.2, 4.0 uddhṛtamātramiti yantrād bahir gṛhītamātraṃ tatpātre bhājane mṛnmaye kāñjikena prakṣālya //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 18, 50.2, 3.0 kva sthālyāṃ mṛdbhājane ityarthaḥ //
MuA zu RHT, 18, 55.2, 2.0 triguṇaṃ yathā syāt tathā pādayuktena rasena caturthāṃśasahitasūtena saha nāgaṃ sīsakaṃ kharparakasthaṃ mṛdbhājanakhaṇḍasthitaṃ kṛtvā vidhinā rasajñopadeśena dṛḍhaṃ tāpyaṃ vahniyutaṃ sat nihataṃ kuryāditi vākyārthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 66.1 svam ucchiṣṭam asau bhuṅkte pāṇinā muktabhājane /
ParDhSmṛti, 7, 24.2 gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane //
ParDhSmṛti, 7, 26.1 dantam asthi tathā bhṛṅgaṃ rūpyaṃ sauvarṇabhājanam /
ParDhSmṛti, 9, 15.1 pāde vastrayugaṃ caiva dvipāde kāṃsyabhājanam /
ParDhSmṛti, 11, 40.1 pibataḥ patitaṃ toyaṃ bhājane mukhaniḥsṛtam /
Rasakāmadhenu
RKDh, 1, 1, 57.2 athordhvabhājane liptasthāpitasya jale sudhīḥ //
RKDh, 1, 1, 148.7 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RKDh, 1, 1, 159.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RKDh, 1, 2, 41.1 tathā cānyad yantraṃ rasendracintāmaṇau hastaikapramāṇamātrabhūgarbhāntarnikhātāṃ prāgvatkācaghaṭīṃ nāticipiṭamukhīṃ nātyucchūnamukhīṃ maṣībhājanaprāyāṃ karparacakrikayā kācacakrikayā vā niruddhavadanavivarāṃ mṛnmayīṃ vā vidhāya karīṣairupari puṭo deya ityanyadyantram /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
Rasasaṃketakalikā
RSK, 2, 27.1 mṛdbhājane drute vaṅge ciñcāśvatthatvaco rajaḥ /
RSK, 4, 126.2 putrajīvakamajjā ca nimbukenārkabhājane //
Rasataraṅgiṇī
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
Rasārṇavakalpa
RAK, 1, 122.2 pātālayantre tattailaṃ gṛhṇīyāttāmrabhājane //
RAK, 1, 401.1 yastu dadhipayoyuktaṃ marditaṃ lohabhājane /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 92.4 tadyathā kāśyapa kumbhakāraḥ samāsu mṛttikāsu bhājanāni karoti //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //
SDhPS, 5, 179.1 yādṛk prakṣipyate dravyaṃ bhājanaṃ tena lakṣyate /
SDhPS, 18, 118.1 yasyāṃ ca diśi sa kulaputro vā kuladuhitā vā vihariṣyati tasyāṃ diśi tathāgatābhimukhaṃ dharmaṃ deśayiṣyati buddhadharmāṇāṃ ca bhājanabhūto bhaviṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 8.1 pure janāśca dṛśyante bhājanairannapūritaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 9.1 sākṣatair bhājanais tatra śatasāhasrayoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 81, 4.1 kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam /
SkPur (Rkh), Revākhaṇḍa, 133, 37.2 śāpadoṣeṇa kauberyāṃ saṃjātā duḥkhabhājanāḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 76.2 kuryātsadroṇaśikhara āsīnāṃ tāmrabhājane //
SkPur (Rkh), Revākhaṇḍa, 172, 76.2 pādukopānahau chatraṃ bhājanaṃ raktavāsasī //
Uḍḍāmareśvaratantra
UḍḍT, 5, 3.3 etāni samabhāgāni sthāpayet tāmrabhājane //
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
UḍḍT, 15, 5.1 bhūrjapattrapuṭakaṃ tilatailena dīpayitvā vividhabhakṣyānnaṃ sādhayet yathā lauhabhājane sādhyate /
UḍḍT, 15, 8.1 nimbatālake samatāmrabhājane yāmamātramarditena vidhir astu samabhāgatā yathā āmalakīharītakīvibhītakanimbakhādirāṇām nīrākhyārājakaravīrarasaiḥ samastarasakajjalamuktamardanaprakāreṇa yāmamātreṇa pratyekaṃ yena prakāreṇa masidravyaṃ jāyate /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 13.6 masṛṇakarpaṭaṃ nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati //
Yogaratnākara
YRā, Dh., 403.2 tālakārdhena saṃmiśraṃ mūṣāyāṃ sthirabhājane /