Occurrences

Carakasaṃhitā
Rāmāyaṇa
Kāmasūtra
Suśrutasaṃhitā
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Cik., 4, 106.2 vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ //
Rāmāyaṇa
Rām, Ki, 49, 27.2 haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān //
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
Suśrutasaṃhitā
Su, Utt., 42, 74.1 śiśirodakapūrṇānāṃ bhājanānāṃ ca dhāraṇam /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 93.1 tatra kānicid guḍabhājanāni bhavanti kānicid ghṛtabhājanāni kānicid dadhikṣīrabhājanāni kānicid hīnānyaśucibhājanāni bhavanti na ca mṛttikāyā nānātvam atha ca dravyaprakṣepamātreṇa bhājanānāṃ nānātvaṃ prajñāyate //