Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 3, 44.2 tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //
RRS, 4, 70.2 amlabhāṇḍagataṃ svedyaṃ saptāhād dravatām vrajet //
RRS, 4, 72.2 indragopakasaṃyuktaṃ sarvaṃ bhāṇḍe vinikṣipet /
RRS, 5, 56.2 kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam //
RRS, 5, 57.2 samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /
RRS, 5, 58.2 piṣṭvā tulyena balinā bhāṇḍamadhye vinikṣipet //
RRS, 5, 214.1 tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /
RRS, 8, 97.1 kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /
RRS, 8, 98.1 rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ /
RRS, 9, 3.1 dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /
RRS, 9, 7.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
RRS, 9, 7.1 adhobhāṇḍe mukhaṃ tasya bhāṇḍasyopari vartinaḥ /
RRS, 9, 14.1 bhāṇḍakaṇṭhādadhaś chidre veṇunālaṃ vinikṣipet /
RRS, 9, 24.2 cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet //
RRS, 9, 34.1 bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /
RRS, 9, 34.2 tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet //
RRS, 9, 35.1 bhāṇḍavaktraṃ maṇikayā saṃdhiṃ limpen mṛdā pacet /
RRS, 9, 36.1 pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /
RRS, 9, 38.2 liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca //
RRS, 9, 39.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
RRS, 9, 40.1 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūrite /
RRS, 10, 27.1 kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
RRS, 10, 60.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
RRS, 12, 13.2 bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram //
RRS, 12, 39.1 dantabhāṇḍe 'tha vā śārṅge kāṣṭhe naiva kadācana /
RRS, 12, 132.1 navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
RRS, 12, 146.2 taṃ golakaṃ bhāṇḍamadhye pācayeddīpavahninā //
RRS, 13, 69.1 cūrṇaṃ pāṭhendravāruṇyorbhāṇḍe dattvātha kunaṭīm /
RRS, 14, 16.1 piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet /
RRS, 14, 24.2 varāṭānmṛṇmaye bhāṇḍe ruddhvā gajapuṭe pacet //
RRS, 14, 33.2 bhāṇḍe cūrṇapralipte'tha kṣiptvā rundhīta mṛtsnayā //
RRS, 15, 14.2 nato bhāṇḍatṛtīyāṃśe sikatāparipūrite //
RRS, 15, 21.1 gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
RRS, 16, 27.2 nirudhya cūrṇalipte'tha bhāṇḍe dadyātpuṭaṃ tataḥ //
RRS, 16, 30.2 varāṭānāṃ prayatnena ruddhvā bhāṇḍe puṭe pacet //
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
RRS, 16, 144.1 drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /