Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 14, 13.2 sopasvedeṣu bhāṇḍeṣu pañca varṣaśatāni ca //
MBh, 1, 33, 22.1 srugbhāṇḍaṃ niśi gatvā vā apare bhujagottamāḥ /
MBh, 1, 110, 36.7 hemabhāṇḍāni divyāni paryaṅkāstaraṇāni ca /
MBh, 1, 145, 7.8 cakre cakre ca mṛdbhāṇḍān satataṃ bhaikṣam āharan /
MBh, 2, 3, 2.3 kṛtaṃ maṇimayaṃ bhāṇḍaṃ ramyaṃ bindusaraḥ prati //
MBh, 2, 47, 14.1 aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn /
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 2, 54, 19.2 rathāstāvanta eveme hemabhāṇḍāḥ patākinaḥ /
MBh, 3, 145, 27.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ /
MBh, 3, 222, 25.1 pramṛṣṭabhāṇḍā mṛṣṭānnā kāle bhojanadāyinī /
MBh, 3, 279, 1.3 samāninye ca tat sarvaṃ bhāṇḍaṃ vaivāhikaṃ nṛpaḥ //
MBh, 5, 152, 17.1 susaṃgrāhāḥ susaṃtoṣā hemabhāṇḍaparicchadāḥ /
MBh, 5, 197, 8.1 bhāṇḍaṃ samāropayatāṃ caratāṃ saṃpradhāvatām /
MBh, 6, 22, 5.2 yudhiṣṭhiraḥ kāñcanabhāṇḍayoktraṃ samāsthito nāgakulasya madhye //
MBh, 6, 85, 30.2 te hayāḥ kāñcanāpīḍā rukmabhāṇḍaparicchadāḥ /
MBh, 7, 2, 26.2 taptair bhāṇḍaiḥ kāñcanair abhyupetāñ śīghrāñ śīghraṃ sūtaputrānayasva //
MBh, 7, 26, 23.1 vipraviddhakuthāvalgāśchinnabhāṇḍāḥ parāsavaḥ /
MBh, 7, 28, 43.1 sa hemamālī tapanīyabhāṇḍāt papāta nāgād girisaṃnikāśāt /
MBh, 7, 35, 9.2 nātihṛṣṭamanāḥ sūto hemabhāṇḍaparicchadān //
MBh, 7, 35, 38.2 hatārohān bhinnabhāṇḍān kravyādagaṇamodanān //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 87, 58.2 yojayāmāsa vidhivaddhemabhāṇḍavibhūṣitān //
MBh, 7, 122, 45.2 hayodagrair mahāvegair hemabhāṇḍavibhūṣitaiḥ //
MBh, 7, 122, 79.1 aśvair vātajavair yuktaṃ hemabhāṇḍaparicchadaiḥ /
MBh, 8, 27, 7.1 hemabhāṇḍaparicchannān sumṛṣṭamaṇikuṇḍalān /
MBh, 8, 27, 9.2 kāñcanair vividhair bhāṇḍair ācchannān hemamālinaḥ /
MBh, 8, 36, 20.1 hayāś ca nihatā bāṇaiḥ svarṇabhāṇḍaparicchadāḥ /
MBh, 9, 34, 31.2 ayasmayaṃ tāmramayaṃ ca bhāṇḍaṃ dadau dvijātipravareṣu rāmaḥ //
MBh, 9, 36, 25.2 tāmrāyasāni bhāṇḍāni vastrāṇi vividhāni ca //
MBh, 9, 36, 56.2 dattvā dāyān dvijātibhyo bhāṇḍāni vividhāni ca /
MBh, 9, 44, 17.2 ābhiṣecanikaṃ bhāṇḍaṃ maṅgalāni ca sarvaśaḥ //
MBh, 11, 3, 9.1 yathā ca mṛnmayaṃ bhāṇḍaṃ cakrārūḍhaṃ vipadyate /
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 40, 9.2 ābhiṣecanikaṃ bhāṇḍaṃ sarvasaṃbhārasaṃbhṛtam //
MBh, 12, 69, 52.1 bhāṇḍāgārāyudhāgārān dhānyāgārāṃśca sarvaśaḥ /
MBh, 12, 87, 12.1 bhāṇḍāgārāyudhāgāraṃ prayatnenābhivardhayet /
MBh, 12, 160, 35.1 kāñcanair yajñabhāṇḍaiśca bhrājiṣṇubhir alaṃkṛtam /
MBh, 12, 165, 19.2 yeṣu yeṣu ca bhāṇḍeṣu bhuktaṃ vo dvijasattamāḥ /
MBh, 12, 167, 13.1 sabhāṇḍopaskaraṃ rājaṃstam āsādya bakādhipaḥ /
MBh, 12, 220, 113.2 saṃkaraṃ kāṃsyabhāṇḍaiśca baliṃ cāpi kupātrakaiḥ //
MBh, 12, 232, 24.1 saṃniyamyendriyagrāmaṃ goṣṭhe bhāṇḍamanā iva /
MBh, 12, 253, 46.1 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ /
MBh, 12, 279, 10.1 sauvarṇaṃ rājataṃ vāpi yathā bhāṇḍaṃ niṣicyate /
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 112, 100.1 hṛtvā tu kāñcanaṃ bhāṇḍaṃ kṛmiyonau prajāyate /
MBh, 13, 130, 17.1 srugbhāṇḍaparamā nityaṃ tretāgniśaraṇāḥ sadā /
MBh, 14, 8, 32.4 sauvarṇāni ca bhāṇḍāni saṃcakrustatra śilpinaḥ //
MBh, 14, 19, 42.1 yathā svakoṣṭhe prakṣipya koṣṭhaṃ bhāṇḍamanā bhavet /
MBh, 14, 78, 15.2 sucakropaskaraṃ dhīmān hemabhāṇḍapariṣkṛtam //
MBh, 14, 96, 4.1 tat kṣīraṃ sthāpayāmāsa nave bhāṇḍe dṛḍhe śucau /