Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 251.1 bhavato nindakaiḥ sārdhaṃ bhāṇḍapakvānnamiśraṇam /
ĀK, 1, 4, 46.1 tatkalkena lipedūrdhvaṃ bhāṇḍaṃ samyak nirodhayet /
ĀK, 1, 4, 46.2 ūrdhvabhāṇḍasya pṛṣṭhe tu dadyāllaghupuṭaṃ tataḥ //
ĀK, 1, 4, 76.2 bhāṇḍe trisaptadivasaṃ punastaṃ taptakhalvake //
ĀK, 1, 4, 87.2 gomūtrapūrite bhāṇḍe ḍolāyantre pacedrasam //
ĀK, 1, 4, 113.1 bhāṇḍamadhye vinikṣipya ḍolāyantre pacettryaham /
ĀK, 1, 4, 446.2 bhāṇḍe sarvaṃ vinikṣipya gavāṃ mūtre caturguṇe //
ĀK, 1, 15, 7.2 nikṣiptaṃ snigdhabhāṇḍe ca dhānyarāśau vinikṣipet //
ĀK, 1, 15, 24.2 kuryānnūtanabhāṇḍe ca nikṣipecca prayatnataḥ //
ĀK, 1, 15, 29.2 cūrṇayedgālayedvastre navabhāṇḍe vinikṣipet //
ĀK, 1, 15, 49.2 bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat //
ĀK, 1, 15, 120.2 nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet //
ĀK, 1, 15, 129.2 snigdhabhāṇḍe dhānyarāśau trimāsaṃ sthāpayettataḥ //
ĀK, 1, 15, 179.1 snigdhabhāṇḍe vinikṣipya dhānyarāśau suyantritam /
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 247.2 sarvaṃ ca madhunāloḍya snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 261.2 ṣaṭpalaṃ sarvamekatra kṛtvā bhāṇḍe vinikṣipet //
ĀK, 1, 15, 275.1 ekīkṛtyāvaloḍyātha snehabhāṇḍe vinikṣipet /
ĀK, 1, 15, 275.2 triḥ saptavāsaraṃ dhānyarāśau bhāṇḍe vinikṣipet //
ĀK, 1, 15, 362.1 nikṣipennūtane bhāṇḍe tatparṇāni sucūrṇayet /
ĀK, 1, 15, 399.1 madhutrayeṇa lulitaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 404.2 madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 460.1 madhunāloḍayet paścāt snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 584.1 ekīkṛtya ca tatsarvaṃ snigdhabhāṇḍe vinikṣipet /
ĀK, 1, 15, 619.2 śuṣkaṃ ghṛtaplutaṃ bhāṇḍe snigdhe dhānyacaye sthitaḥ //
ĀK, 1, 16, 61.2 āloḍya bhāṇḍe nikṣipya māsaṃ dhānyamaye kṣipet //
ĀK, 1, 16, 70.2 āloḍyainaṃ samaṃ bhāṇḍe māsamekaṃ nirodhayet //
ĀK, 1, 16, 85.1 snigdhabhāṇḍe ca tattailaṃ māsaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 99.1 lohabhāṇḍagataṃ kuryātpakṣaṃ bhūmau vinikṣipet /
ĀK, 1, 16, 99.2 haredbhāṇḍagataṃ kalkaṃ kalkāttailaṃ caturguṇam //
ĀK, 1, 19, 116.2 saṃsthāpya navamṛdbhāṇḍe hyanyedyur vastraśodhitam //
ĀK, 1, 19, 120.1 elayā vāsitaṃ śuddhaṃ mṛdbhāṇḍe sthāpite nave /
ĀK, 1, 19, 121.2 atha nūtanabhāṇḍāntaḥ pūritaṃ svādu nirmalam //
ĀK, 1, 22, 22.3 tadvalayopari vinihitabhāṇḍasthitamodakaṃ kṣayaṃ naiti //
ĀK, 1, 23, 255.1 ghṛtena madhunāloḍyaṃ navabhāṇḍe vinikṣipet /
ĀK, 1, 23, 508.2 madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet //
ĀK, 1, 23, 704.1 vaṅgaṃ tu dāpayet paścādbhāṇḍe caiva tu mṛṇmaye /
ĀK, 1, 24, 7.1 jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet /
ĀK, 1, 25, 112.2 kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ //
ĀK, 1, 25, 113.2 rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ //
ĀK, 1, 26, 30.2 viśālavadane bhāṇḍe toyapūrṇe niveśayet //
ĀK, 1, 26, 36.2 tale pravihatacchidraṃ bhāṇḍaṃ kṛtvā hyadhomukham //
ĀK, 1, 26, 66.1 sthūlabhāṇḍodarasyāntarvālukāṃ nikṣipecchubhām /
ĀK, 1, 26, 73.1 bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam /
ĀK, 1, 26, 76.1 pañcāḍhavālukācūrṇaṃ bhāṇḍe nikṣipya yatnataḥ /
ĀK, 1, 26, 86.1 bhāṇḍakaṇṭhādadhaśchidre veṇunālaṃ vinikṣipet /
ĀK, 1, 26, 90.2 lohanālagataṃ sūtaṃ bhāṇḍe lavaṇapūritam //
ĀK, 1, 26, 91.2 susaṃdhisaṃdhitaṃ kṛtvā divyabhāṇḍe tu sammukham //
ĀK, 1, 26, 100.1 dravadravyeṇa bhāṇḍasya pūritārdhodarasya ca /
ĀK, 1, 26, 101.2 cullīṃ caturmukhīṃ kṛtvā tatra bhāṇḍaṃ niveśayet //
ĀK, 1, 26, 126.2 bhāṇḍe vitastigambhīre vālukāsu pratiṣṭhitā //
ĀK, 1, 26, 127.2 bhāṇḍavaktraṃ maṇikayā sandhiṃ limpenmṛdā pacet //
ĀK, 1, 26, 130.1 liptvā mṛllavaṇenaiva sandhiṃ bhāṇḍatalasya ca /
ĀK, 1, 26, 130.2 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //
ĀK, 1, 26, 137.2 bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 1, 26, 173.1 kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /
ĀK, 1, 26, 233.1 sthūlabhāṇḍe tuṣāpūrṇe madhye mūṣāsamanvite /
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 15.1 bhāṇḍaṃ nikṣipya bhūmyantarūrdhvaṃ deyaṃ puṭaṃ laghu /
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 1, 24.1 taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhāpayet /
ĀK, 2, 1, 38.2 tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //
ĀK, 2, 1, 40.1 yadvā bhāṇḍodare kṣiptvā gandhakaṃ pūrvaśodhitam /
ĀK, 2, 1, 101.2 sarvaṃ sampūrayed bhāṇḍe bhāgaikaṃ mākṣikaṃ pacet //
ĀK, 2, 1, 224.2 bhūnāgamṛttikāṃ bhāṇḍe bhūnāgaiḥ saha nikṣipet //
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 4, 41.1 tridinaṃ tadviśoṣyātha bhāṇḍāntastanniveśayet /
ĀK, 2, 6, 33.2 piṣṭvāgastyaṃ ca bhūnāgaṃ liptvā bhāṇḍaṃ viśodhayet //
ĀK, 2, 6, 34.1 tadbhāṇḍe drāvayennāgaṃ drute nāge vinikṣipet /
ĀK, 2, 7, 20.2 tadbhāṇḍasādhitaṃ sarvamanyavyañjanapūrvakam //
ĀK, 2, 8, 63.2 kṣiptvā bhāṇḍe pacettasmin vyāghrīkandagataṃ pavim //
ĀK, 2, 8, 135.1 amlabhāṇḍagataṃ secyaṃ saptāhād dravatāṃ vrajet /
ĀK, 2, 8, 192.2 indragopasamaṃ yuktaṃ sarvaṃ bhāṇḍe vinikṣipet //