Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rājanighaṇṭu
Tantrasāra
Ānandakanda
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 24.1 pauṣabhādrapadajyeṣṭhāsv ārdrākāśātapāśrayāt /
Mahābhārata
MBh, 13, 63, 31.1 pūrvabhādrapadāyoge rājamāṣān pradāya tu /
Amarakośa
AKośa, 1, 110.2 samā dhaniṣṭhāḥ syuḥ proṣṭhapadā bhādrapadāḥ striyaḥ //
AKośa, 1, 143.2 syur nabhasyaprauṣṭhapadabhādrabhādrapadāḥ samāḥ //
Kūrmapurāṇa
KūPur, 2, 39, 98.1 upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
Liṅgapurāṇa
LiPur, 1, 81, 20.2 māsi bhādrapade liṅgaṃ padmarāgamayaṃ śubham //
LiPur, 1, 83, 40.2 prāpte bhādrapade māse kṛtvaivaṃ naktabhojanam //
LiPur, 1, 84, 48.2 kṛtvā bhādrapade māsi śobhanaṃ śāliparvatam //
Matsyapurāṇa
MPur, 17, 6.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 62, 26.2 etadbhādrapadādyaṃ tu prāśanaṃ samudāhṛtam //
MPur, 63, 16.2 śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā //
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Viṣṇupurāṇa
ViPur, 2, 10, 10.2 umlocā śaṅkhapālaśca vyāghro bhādrapade tathā //
ViPur, 3, 14, 17.1 tatraiva cedbhādrapadāstu pūrvāḥ kāle tadā yatkriyate pitṛbhyaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 29.1 pūrvottarā bhādrapadā dṛśyaḥ proṣṭhapadāśca tāḥ /
Garuḍapurāṇa
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā //
GarPur, 1, 58, 13.2 anumlocāśaṅkhapālau vyāghro bhādrapade tatā //
GarPur, 1, 59, 9.1 ājaṃ bhādrapadā pūrvā ahirbudhnyastathottarā /
GarPur, 1, 117, 10.1 sadyojātaṃ bhādrapade bakulaiḥ pūpakairyajet /
GarPur, 1, 120, 8.2 padmairyajedbhādrapade śṛṅgadāśo gṛḍādidaḥ //
GarPur, 1, 130, 1.2 evaṃ bhādrapade māsi kārtikeyaṃ prapūjayet /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 136, 5.1 māsi bhādrapade śuklā dvādaśī śravaṇānvitā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 67.0 bhādro bhādrapado'pi prauṣṭhapadaḥ syānnabho nabhasyaśca //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Ānandakanda
ĀK, 1, 22, 78.2 uttarāsvarkavandākaṃ hṛtaṃ bhādrapadāsu tat //
Dhanurveda
DhanV, 1, 52.1 prāpte bhādrapade māse tvagarkasya praśasyate /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 26.3 māsi bhādrapade kṛṣṇaṣaṣṭhī bhaumārkasaṃyutā //
Haribhaktivilāsa
HBhVil, 2, 14.2 prajāhānir bhādrapade sarvatra śubham āśvine //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 4.2 tṛtīyā caitramāsasya tathā bhādrapadasya ca //
SkPur (Rkh), Revākhaṇḍa, 72, 65.1 bhādrapadyāṃ ca yatṣaṣṭhyāṃ puṇyaṃ sūryasya darśane /
SkPur (Rkh), Revākhaṇḍa, 78, 17.1 māsi bhādrapade pārtha kṛṣṇapakṣe caturdaśī /
SkPur (Rkh), Revākhaṇḍa, 149, 11.1 hṛṣīkeśaṃ bhādrapade padmanābhaṃ tathāśvine /
SkPur (Rkh), Revākhaṇḍa, 201, 3.1 viśeṣādbhādrapade tu kṛṣṇapakṣe trayodaśīm /
SkPur (Rkh), Revākhaṇḍa, 203, 3.1 kṛṣṇapakṣe caturdaśyāṃ māsi bhādrapade nṛpa /
SkPur (Rkh), Revākhaṇḍa, 204, 11.1 tatra bhādrapade māsi kṛṣṇapakṣe viśeṣataḥ /