Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 24.1 mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
AVŚ, 9, 10, 23.2 garbho bhāraṃ bharaty ā cid asyā ṛtaṃ piparti anṛtaṃ ni pāti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 30.2 vṛddhāya bhārataptāya garbhiṇyai durbalāya ca //
Gautamadharmasūtra
GautDhS, 3, 4, 21.1 anasthimatām anaḍuḍbhāre ca //
GautDhS, 3, 4, 23.1 ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca //
Gopathabrāhmaṇa
GB, 1, 5, 3, 13.0 tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati //
GB, 2, 2, 8, 3.0 upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 9.2 apsu bhūmīḥ śiśyire bhūribhārāḥ kiṃ svin mahīr adhitiṣṭhanty āpa iti //
JUB, 1, 10, 10.2 apsu bhūmīḥ śiśyire bhūribhārāḥ satyam mahīr adhitiṣṭhanty āpa iti //
Jaiminīyabrāhmaṇa
JB, 1, 65, 1.0 mā no asmin mahādhane parā varg bhārabhṛd yathā saṃ vargaṃ saṃ rayiṃ jayeti //
Taittirīyasaṃhitā
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
Vaitānasūtra
VaitS, 7, 1, 30.2 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /
Āpastambadharmasūtra
ĀpDhS, 2, 11, 7.0 yānasya bhārābhinihitasyāturasya striyā iti sarvair dātavyaḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 26.5 yo vā asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 14, 2, 1.0 sthāṇur ayaṃ bhārahāraḥ kilābhūt //
Ṛgveda
ṚV, 1, 31, 3.2 arejetāṃ rodasī hotṛvūrye 'saghnor bhāram ayajo maho vaso //
ṚV, 1, 152, 3.2 garbho bhāram bharaty ā cid asya ṛtam piparty anṛtaṃ ni tārīt //
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 3, 56, 2.1 ṣaḍ bhārāṁ eko acaran bibharty ṛtaṃ varṣiṣṭham upa gāva āguḥ /
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 7, 34, 7.1 ud asya śuṣmād bhānur nārta bibharti bhāram pṛthivī na bhūma //
ṚV, 8, 75, 12.1 mā no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 10, 102, 4.2 pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan //
Arthaśāstra
ArthaŚ, 2, 19, 19.1 viṃśatitauliko bhāraḥ //
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān vā grāhayeyuḥ //
Aṣṭasāhasrikā
ASāh, 1, 1.2 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhamardhatrayodaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśiparamapāramiprāptairekaṃ pudgalaṃ sthāpayitvā yaduta āyuṣmantamānandam //
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 50.0 taddharati vahaty āvahati bhārād vaṃśādibhyaḥ //
Aṣṭādhyāyī, 6, 2, 38.0 mahān vrīhyaparāhṇagṛṣṭīṣvāsajābālabhārabhāratahailihilarauravapravṛddheṣu //
Aṣṭādhyāyī, 6, 2, 42.0 kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaittilakadrūḥ paṇyakambalo dāsībhārāṇāṃ ca //
Aṣṭādhyāyī, 6, 3, 60.0 manthaudanasaktubinduvajrabhārahāravīvadhagāheṣu ca //
Buddhacarita
BCar, 2, 2.2 tadā hi naikānsa nidhīnavāpa manorathasyāpy atibhārabhūtān //
BCar, 5, 54.1 aparāḥ śayitā yathopaviṣṭāḥ stanabhārair avanamyamānagātrāḥ /
Carakasaṃhitā
Ca, Sū., 13, 47.1 vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ /
Ca, Sū., 17, 17.2 bāṣpaśokabhayatrāsād bhāramārgātikarśanāt //
Ca, Sū., 17, 92.2 jihmavyāyāmaśayanādatibhārādhvamaithunāt //
Ca, Sū., 21, 39.1 gītādhyayanamadyastrīkarmabhārādhvakarśitāḥ /
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Indr., 8, 22.1 na bibharti śiro grīvā na pṛṣṭhaṃ bhāramātmanaḥ /
Ca, Cik., 4, 62.1 balamāṃsaparikṣīṇaṃ śokabhārādhvakarśitam /
Mahābhārata
MBh, 1, 13, 43.1 apahṛtya guruṃ bhāraṃ pitṝṇāṃ saṃśitavrataḥ /
MBh, 1, 26, 3.5 guruṃ bhāraṃ samāsādyoḍḍīna eṣa vihaṃgamaḥ /
MBh, 1, 27, 7.1 śakrastu vīryasadṛśam idhmabhāraṃ giriprabham /
MBh, 1, 58, 37.1 tato mahī mahīpāla bhārārtā bhayapīḍitā /
MBh, 1, 58, 46.1 asyā bhūmer nirasituṃ bhāraṃ bhāgaiḥ pṛthak pṛthak /
MBh, 1, 64, 10.1 teṣāṃ tatra pravāleṣu puṣpabhārāvanāmiṣu /
MBh, 1, 65, 24.1 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame /
MBh, 1, 67, 23.4 tato 'sya bhāraṃ jagrāha āsanaṃ cāpyakalpayat /
MBh, 1, 67, 30.2 vinidhāya tato bhāraṃ saṃnidhāya phalāni ca //
MBh, 1, 69, 44.5 bharate bhāram āveśya kṛtakṛtyo 'bhavan nṛpaḥ /
MBh, 1, 71, 31.6 samidhaśca kuśādīni kāṣṭhabhāraṃ ca bhāmini /
MBh, 1, 71, 31.7 gṛhītvā śramabhārārto vaṭavṛkṣaṃ samāśritaḥ /
MBh, 1, 89, 24.1 mamajjeva mahī tasya bhūribhārāvapīḍitā /
MBh, 1, 117, 23.6 sa laṅghayitvā hariṇā bhuvo bhārān niyojitaḥ /
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 1, 142, 26.2 atha vā manyase bhāraṃ tvam imaṃ rākṣasaṃ yudhi /
MBh, 1, 145, 7.6 tasyādbhutaṃ karma kṛtvā mahanmṛdbhāram ādade /
MBh, 1, 145, 7.7 tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat /
MBh, 1, 191, 16.5 pīvarastanabhārārtāḥ śaṅkhakaṇṭhyaḥ sunāsikāḥ /
MBh, 1, 199, 41.1 manoharaiḥ puṣpitaiśca phalabhārāvanāmitaiḥ /
MBh, 1, 210, 2.17 yogabhāraṃ vahan pārtho vaṭavṛkṣasya koṭaram /
MBh, 1, 210, 2.39 yogabhāraṃ vahann eva mānasaṃ duḥkham āptavān /
MBh, 1, 213, 15.3 subaddhasyāpi bhārasya pūrvabandhaḥ ślathāyate //
MBh, 1, 213, 46.2 manuṣyabhārān dāśārho dadau daśa janārdanaḥ /
MBh, 1, 213, 46.3 bhūṣaṇānāṃ tu mukhyānāṃ śatabhāraṃ dadau dhanam /
MBh, 2, 3, 5.3 suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā /
MBh, 2, 3, 5.4 svarṇabhārasahasreṇa nirmitā śatrughātinī //
MBh, 2, 48, 9.1 candanāgurukāṣṭhānāṃ bhārān kālīyakasya ca /
MBh, 2, 50, 25.2 eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ //
MBh, 3, 10, 12.3 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava //
MBh, 3, 10, 13.2 naiva śaknoti taṃ bhāram udvoḍhuṃ paśya vāsava //
MBh, 3, 19, 24.1 bhāraṃ hi mayi saṃnyasya yāto madhunihā hariḥ /
MBh, 3, 23, 18.1 tataḥ parvatabhārārtā mandaprāṇaviceṣṭitāḥ /
MBh, 3, 38, 8.2 tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ /
MBh, 3, 45, 21.2 bhūmer bhārāvataraṇaṃ mahāvīryau kariṣyataḥ //
MBh, 3, 84, 15.2 draṣṭāro na hi bībhatsur bhāram udyamya sīdati //
MBh, 3, 90, 22.2 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ /
MBh, 3, 97, 24.3 idhmānāṃ bhāram ājahre idhmavāhas tato 'bhavat //
MBh, 3, 106, 34.2 pautre bhāraṃ samāveśya jagāma tridivaṃ tadā //
MBh, 3, 135, 38.3 aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ //
MBh, 3, 146, 2.2 pādapaiḥ puṣpavikacaiḥ phalabhārāvanāmitaiḥ //
MBh, 3, 154, 19.2 sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat //
MBh, 3, 155, 39.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
MBh, 3, 155, 39.2 paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān //
MBh, 3, 183, 30.2 daśa koṭyo hiraṇyasya rukmabhārāṃs tathā daśa /
MBh, 3, 186, 40.1 karabhārabhayāt puṃso gṛhasthāḥ parimoṣakāḥ /
MBh, 3, 188, 61.2 kurājabhiśca satataṃ karabhāraprapīḍitāḥ //
MBh, 3, 188, 70.2 karabhārabhayād viprā bhajiṣyanti diśo daśa //
MBh, 3, 222, 53.1 tam ahaṃ bhāram āsaktam anādhṛṣyaṃ durātmabhiḥ /
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 281, 103.1 kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam /
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 4, 38, 3.1 bhāraṃ vāpi guruṃ hartuṃ kuñjaraṃ vā pramarditum /
MBh, 4, 38, 8.2 alaṃ bhāraṃ guruṃ voḍhuṃ dāruṇaṃ cārudarśanam /
MBh, 4, 38, 32.2 hematsarur anādhṛṣyo naiṣadhyo bhārasādhanaḥ //
MBh, 4, 38, 54.2 arjunasyaiṣa saṃgrāme gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 55.2 gurubhārasaho divyaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 4, 38, 57.2 nakulasyaiṣa nistriṃśo gurubhārasaho dṛḍhaḥ //
MBh, 4, 38, 58.2 sahadevasya viddhyenaṃ sarvabhārasahaṃ dṛḍham //
MBh, 4, 44, 4.2 bhāraṃ hi rathakārasya na vyavasyanti paṇḍitāḥ //
MBh, 4, 53, 28.2 śatrughnaṃ vegavaddhṛṣṭo bhārasādhanam uttamam /
MBh, 4, 53, 54.1 vidhunvānau tu tau vīrau dhanuṣī bhārasādhane /
MBh, 4, 55, 22.1 tato 'syāśvāñśaraistīkṣṇair bībhatsur bhārasādhanaiḥ /
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 35, 23.3 yāṃ ca bhārābhitaptāṅgo durvivaktā sma tāṃ vaset //
MBh, 5, 35, 64.2 tāni jaṅghājaghanyāni bhārapratyavarāṇi ca //
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 36, 34.2 evaṃ yuktā bhārasahā bhavanti mahākulīnā na tathānye manuṣyāḥ //
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 57, 11.2 anyeṣu vā tāvakeṣu bhāraṃ kṛtvā samāhvaye //
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 6.2 yathāpradhānena balena yātvā pārthān haniṣyāmi mamaiṣa bhāraḥ //
MBh, 5, 61, 15.1 satyapratijñaḥ kila sūtaputras tathā sa bhāraṃ viṣaheta kasmāt /
MBh, 5, 73, 7.1 ekānte niṣṭanañ śeṣe bhārārta iva durbalaḥ /
MBh, 5, 75, 18.1 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ /
MBh, 5, 87, 9.2 pracalantīva bhāreṇa dṛśyante sma mahītale //
MBh, 5, 92, 25.2 pracalantīva bhāreṇa yoṣidbhir bhavanānyuta //
MBh, 5, 99, 1.3 vikrame gamane bhāre naiṣām asti pariśramaḥ //
MBh, 5, 103, 14.1 ko 'nyo bhārasaho hyasti ko 'nyo 'sti balavattaraḥ /
MBh, 5, 103, 22.2 nipapāta sa bhārārto vihvalo naṣṭacetanaḥ //
MBh, 5, 103, 23.1 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha /
MBh, 5, 103, 23.2 ekasyā dehaśākhāyāstāvad bhāram amanyata //
MBh, 5, 103, 25.2 mumoca patrāṇi tadā gurubhāraprapīḍitaḥ //
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 162, 21.1 saṃyantāraḥ prahartāraḥ kṛtāstrā bhārasādhanāḥ /
MBh, 5, 166, 1.2 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ /
MBh, 6, 15, 71.1 mahāntaṃ bhāram udyamya viśrutaṃ sārvalaukikam /
MBh, 6, 50, 36.2 gurubhārasahaskandhe nāgasyāsim apātayat //
MBh, 6, 55, 69.2 bhāram etaṃ vineṣyāmi pāṇḍavānāṃ mahātmanām //
MBh, 6, 70, 1.3 vikṛṣya cāpaṃ samare bhārasādhanam uttamam //
MBh, 6, 75, 44.1 athānyad dhanur ādāya bhārasādhanam uttamam /
MBh, 6, 78, 15.2 anyad ādatta vegena dhanur bhārasahaṃ dṛḍham /
MBh, 6, 79, 17.2 dhanur gṛhītvā navamaṃ bhārasādhanam uttamam //
MBh, 6, 97, 44.1 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam /
MBh, 6, 98, 12.2 phalabhāranataṃ yadvat svāduvṛkṣaṃ vihaṃgamāḥ //
MBh, 6, 102, 67.2 mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam //
MBh, 6, 103, 37.1 athavā phalgunasyaiṣa bhāraḥ parimito raṇe /
MBh, 6, 107, 30.1 so 'nyat kārmukam ādāya samare bhārasādhanam /
MBh, 6, 110, 27.1 athānyad dhanur ādāya samare bhārasādhanam /
MBh, 6, 117, 14.1 iṣvastre bhārasaṃdhāne lāghave 'strabale tathā /
MBh, 7, 2, 14.1 samāhitaṃ cātmani bhāram īdṛśaṃ jagat tathānityam idaṃ ca lakṣaye /
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 27, 19.2 ārchat pārtho guruṃ bhāraṃ sarvabhārasaho yudhi //
MBh, 7, 30, 14.2 pravartatā balaughena mahatā bhārapīḍitā //
MBh, 7, 34, 12.2 aviṣahyaṃ guruṃ bhāraṃ saubhadre samavāsṛjat //
MBh, 7, 37, 16.1 dūram asyan guruṃ bhāraṃ sādhayaṃśca punaḥ punaḥ /
MBh, 7, 41, 20.1 dṛṣṭvā tu kṣatriyā bhāraṃ saindhave sarvam arpitam /
MBh, 7, 46, 5.1 dṛṣṭvā tu saindhave bhāram atimātraṃ samāhitam /
MBh, 7, 51, 6.2 asahyam api taṃ bhāraṃ voḍhum evopacakrame //
MBh, 7, 81, 26.3 ādade 'nyad dhanur divyaṃ bhāraghnaṃ vegavattaram //
MBh, 7, 83, 19.2 vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam /
MBh, 7, 85, 45.1 so 'haṃ bhāraṃ samādhāsye tvayi taṃ voḍhum arhasi /
MBh, 7, 86, 27.2 na sa jātu mahābāhur bhāram udyamya sīdati //
MBh, 7, 88, 55.1 saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca /
MBh, 7, 91, 30.1 tataḥ kruddho maheṣvāso mārgaṇair bhārasādhanaiḥ /
MBh, 7, 101, 61.1 tatrādhāya śaraṃ tīkṣṇaṃ bhāraghnaṃ vimalaṃ dṛḍham /
MBh, 7, 107, 36.2 atibhāram amanyetāṃ bhīme kṛṣṇadhanaṃjayau //
MBh, 7, 114, 16.2 anyat kārmukam ādatta vegaghnaṃ bhārasādhanam //
MBh, 7, 116, 30.1 so 'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ /
MBh, 7, 121, 31.1 sarvabhārasahaṃ śaśvadgandhamālyārcitaṃ śaram /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 124, 3.1 diṣṭyā paśyāmi saṃgrāme tīrṇabhārau mahārathau /
MBh, 7, 131, 94.1 tato 'nyad drauṇir ādāya dhanur bhārasahaṃ mahat /
MBh, 7, 133, 26.2 tat tad vikatthamānānāṃ bhāraṃ codvahatāṃ mṛdhe //
MBh, 7, 133, 27.1 yaṃ bhāraṃ puruṣo voḍhuṃ manasā hi vyavasyati /
MBh, 7, 133, 28.1 vyavasāyadvitīyo 'haṃ manasā bhāram udvahan /
MBh, 7, 150, 79.1 athānyad dhanur ādāya dṛḍhaṃ bhārasahaṃ mahat /
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 7, 165, 20.1 sa tathokto mahābāhuḥ sarvabhārasahaṃ navam /
MBh, 8, 4, 93.2 dhanuś citraṃ sumahad bhārasāhaṃ vyavasthito yotsyamānaḥ pragṛhya //
MBh, 8, 28, 7.2 bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā //
MBh, 8, 32, 56.1 suṣeṇas tu dhanur gṛhya bhārasādhanam uttamam /
MBh, 8, 32, 57.1 nakulas taṃ tu viṃśatyā viddhvā bhārasahair dṛḍhaiḥ /
MBh, 8, 34, 37.1 sa kārmuke mahāvegaṃ bhārasādhanam uttamam /
MBh, 8, 40, 25.2 anyad ādatta vegena dhanur bhārasahaṃ navam //
MBh, 8, 57, 25.2 tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam //
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 8, 62, 29.1 tasyāyasaṃ niśitaṃ tīkṣṇadhāram asiṃ vikośaṃ gurubhārasāham /
MBh, 9, 3, 15.1 yeṣu bhāraṃ samāsajya rājye matim akurmahi /
MBh, 9, 7, 20.2 vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram //
MBh, 9, 9, 33.1 athānyad dhanur ādāya vegaghnaṃ bhārasādhanam /
MBh, 9, 12, 6.2 vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam //
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 29, 22.2 māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā //
MBh, 9, 29, 23.2 māṃsabhārān upājahrur bhaktyā paramayā vibho //
MBh, 9, 29, 34.2 māṃsabhārān upādāya prayayuḥ śibiraṃ prati //
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 11, 3, 8.2 tato vahati taṃ bhāram avaśaḥ svavaśo 'pi vā //
MBh, 11, 8, 26.1 tataste bhavitā devi bhārasya yudhi nāśanam /
MBh, 12, 15, 51.2 kṛṣanti bahavo bhārān badhnanti damayanti ca //
MBh, 12, 17, 7.2 mucyasva mahato bhārāt tyāgam evābhisaṃśraya //
MBh, 12, 39, 3.2 prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata //
MBh, 12, 56, 2.2 mahāntam etaṃ bhāraṃ ca manye tad brūhi pārthiva //
MBh, 12, 68, 38.1 tasya yo vahate bhāraṃ sarvalokasukhāvaham /
MBh, 12, 76, 26.1 kāle dhuri niyuktānāṃ vahatāṃ bhāra āhite /
MBh, 12, 82, 24.1 sarva eva guruṃ bhāram anaḍvān vahate same /
MBh, 12, 82, 24.2 durge pratīkaḥ sugavo bhāraṃ vahati durvaham //
MBh, 12, 89, 7.1 damayann iva damyānāṃ śaśvad bhāraṃ pravardhayet /
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 113, 18.2 tāni jaṅghājaghanyāni bhārapratyavarāṇi ca //
MBh, 12, 120, 53.2 yad eva mitraṃ gurubhāram āvahet tad eva susnigdham udāhared budhaḥ //
MBh, 12, 137, 105.1 nityodvignāḥ prajā yasya karabhāraprapīḍitāḥ /
MBh, 12, 162, 42.1 vakrāṅgabhārahastaṃ taṃ dhanuṣpāṇiṃ kṛtāgasam /
MBh, 12, 165, 24.2 gautamo 'pi suvarṇasya bhāram ādāya satvaraḥ //
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 202, 10.3 bhārārtām apakṛṣṭāṃ ca duḥkhitāṃ saṃnimajjatīm //
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 249, 4.2 saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati //
MBh, 12, 254, 37.2 vahanti mahato bhārān badhnanti damayanti ca //
MBh, 12, 287, 31.1 yathā bhārāvasaktā hi naur mahāmbhasi tantunā /
MBh, 12, 293, 25.1 bhāraṃ sa vahate tasya granthasyārthaṃ na vetti yaḥ /
MBh, 12, 312, 24.1 manasā taṃ vahan bhāraṃ tam evārthaṃ vicintayan /
MBh, 12, 326, 92.1 kṛtvā bhārāvataraṇaṃ vasudhāyā yathepsitam /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
MBh, 12, 328, 33.2 bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum //
MBh, 12, 331, 20.3 hṛdayenodvahan bhāraṃ yad uktaṃ paramātmanā //
MBh, 12, 337, 29.3 jātā hīyaṃ vasumatī bhārākrāntā tapasvinī //
MBh, 12, 337, 31.3 tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā //
MBh, 12, 344, 1.2 atibhārodyatasyaiva bhārāpanayanaṃ mahat /
MBh, 12, 344, 1.2 atibhārodyatasyaiva bhārāpanayanaṃ mahat /
MBh, 13, 82, 19.2 vahanti vividhān bhārān kṣuttṛṣṇāparipīḍitāḥ //
MBh, 13, 107, 50.2 vṛddhāya bhārataptāya garbhiṇyai durbalāya ca //
MBh, 13, 118, 11.2 vahatāṃ sumahābhāraṃ saṃnikarṣe svanaṃ prabho /
MBh, 13, 148, 12.1 vṛddhānāṃ bhārataptānāṃ strīṇāṃ bālāturasya ca /
MBh, 14, 15, 10.2 apahṛtyātmano bhāraṃ viśaśrāmeva sātvataḥ //
MBh, 14, 55, 8.2 uttaṅkaḥ kāṣṭhabhāraṃ ca mahāntaṃ samupānayat //
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 14, 55, 9.1 sa tu bhārābhibhūtātmā kāṣṭhabhāram ariṃdama /
MBh, 14, 55, 11.1 tataḥ sa bhāraniṣpiṣṭaḥ kṣudhāviṣṭaśca bhārgavaḥ /
MBh, 14, 57, 19.1 sa kasmiṃścit kṣudhāviṣṭaḥ phalabhārasamanvitam /
MBh, 14, 64, 17.2 ṣoḍaśāṣṭau caturviṃśat sahasraṃ bhāralakṣaṇam //
MBh, 14, 64, 20.2 kṛcchrād draviṇabhārārtā harṣayantī kurūdvahān //
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /
Rāmāyaṇa
Rām, Bā, 12, 4.1 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ /
Rām, Bā, 24, 16.1 rājyabhāraniyuktānām eṣa dharmaḥ sanātanaḥ /
Rām, Bā, 70, 13.2 kuśadhvajaṃ samāveśya bhāraṃ mayi vanaṃ gataḥ //
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 36, 16.2 śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā //
Rām, Ay, 36, 17.2 cacāla ghoraṃ bhayabhārapīḍitā sanāgayodhāśvagaṇā nanāda ca //
Rām, Ay, 46, 16.2 kāmabhārāvasannaś ca tasmād etad bravīmi te //
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 67, 13.1 so 'haṃ katham imaṃ bhāraṃ mahādhuryasamudyatam /
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 93, 19.1 śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ /
Rām, Ay, 93, 32.2 so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham //
Rām, Ay, 101, 19.2 bhāraḥ satpuruṣācīrṇas tadartham abhinandyate //
Rām, Ay, 107, 16.1 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ /
Rām, Ār, 10, 46.2 saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ //
Rām, Ār, 10, 46.2 saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ //
Rām, Ār, 33, 29.1 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ /
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Ār, 50, 42.2 apaśyatī rāghavalakṣmaṇāv ubhau vivarṇavaktrā bhayabhārapīḍitā //
Rām, Ār, 53, 4.1 aśrupūrṇamukhīṃ dīnāṃ śokabhārāvapīḍitām /
Rām, Ār, 69, 17.1 teṣāṃ bhārābhitaptānāṃ vanyam āharatāṃ guroḥ /
Rām, Ki, 1, 20.2 puṣpabhārasamṛddhānāṃ vanānāṃ śiśirātyaye //
Rām, Ki, 7, 10.2 sa majjaty avaśaḥ śoke bhārākrānteva naur jale //
Rām, Ki, 13, 5.1 te vīkṣamāṇā vṛkṣāṃś ca puṣpabhārāvalambinaḥ /
Rām, Ki, 16, 22.2 gurubhārasamākrāntā sāgare naur ivābhavat //
Rām, Su, 2, 11.1 puṣpabhāranibaddhāṃśca tathā mukulitān api /
Rām, Su, 13, 7.2 puṣpabhārātibhāraiśca spṛśadbhir iva medinīm //
Rām, Su, 15, 3.2 śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi //
Rām, Su, 15, 3.2 śokabhārair iva nyastāṃ bhārair nāvam ivāmbhasi //
Rām, Su, 45, 31.1 sa tasya tān aṣṭahayānmahājavān samāhitān bhārasahān vivartane /
Rām, Yu, 20, 8.1 gṛhīto vā na vijñāto bhāro jñānasya vohyate /
Rām, Yu, 45, 6.2 indrajid vā nikumbho vā vaheyur bhāram īdṛśam //
Rām, Yu, 53, 24.1 sa kāñcanaṃ bhārasahaṃ nivātaṃ vidyutprabhaṃ dīptam ivātmabhāsā /
Rām, Yu, 55, 47.1 kṛtaṃ bhārasahasrasya śūlaṃ kālāyasaṃ mahat /
Rām, Yu, 55, 87.1 apyayaṃ durmatiḥ kāle gurubhāraprapīḍitaḥ /
Rām, Yu, 113, 28.1 samunnatajaṭābhāraṃ valkalājinavāsasaṃ /
Rām, Yu, 116, 3.2 kiśoravad guruṃ bhāraṃ na voḍhum aham utsahe //
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 47, 15.1 sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ /
Rām, Utt, 47, 18.1 sā duḥkhabhārāvanatā tapasvinī yaśodharā nātham apaśyatī satī /
Rām, Utt, 48, 7.1 tāṃ sitāṃ śokabhārārtāṃ vālmīkir munipuṃgavaḥ /
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Saundarānanda
SaundĀ, 6, 25.2 papāta śīrṇākulahārayaṣṭiḥ phalātibhārādiva cūtayaṣṭiḥ //
SaundĀ, 14, 5.1 yathā bhāreṇa namate laghunonnamate tulā /
SaundĀ, 14, 12.1 bhārasyodvahanārthaṃ ca rathākṣo 'bhyajyate yathā /
Agnipurāṇa
AgniPur, 4, 12.2 uddhatān kṣatriyān matvā bhūbhāraharaṇāya saḥ //
AgniPur, 12, 4.1 bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ /
AgniPur, 12, 11.2 sarvasvabhūto devānāṃ bhūbhāraharaṇāya saḥ //
AgniPur, 13, 1.3 bhūbhāramaharadviṣṇur nimittīkṛtya pāṇḍavān //
AgniPur, 15, 2.2 evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //
AgniPur, 15, 4.1 yādavānāṃ bhārakaraṃ vajraṃ rājye 'bhyaṣecayat /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 39.1 sarvathekṣeta nādityaṃ na bhāraṃ śirasā vahet /
AHS, Sū., 7, 57.2 muktvā tu bhāṣyayānādhvamadyastrībhārakarmabhiḥ //
AHS, Sū., 14, 8.2 bhārādhvoraḥkṣatakṣīṇarūkṣadurbalavātalān //
AHS, Sū., 16, 10.1 vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu /
AHS, Sū., 30, 14.1 gālayed ardhabhāreṇa mahatā vāsasā ca tat /
AHS, Śār., 1, 44.1 ativyavāyam āyāsaṃ bhāraṃ prāvaraṇaṃ guru /
AHS, Śār., 5, 11.2 śiraḥ śirodharā voḍhuṃ pṛṣṭhaṃ vā bhāram ātmanaḥ //
AHS, Nidānasthāna, 11, 28.2 dhāraṇeraṇabhārādhvaviṣamāṅgapravartanaiḥ //
AHS, Nidānasthāna, 15, 32.1 śirasā bhāraharaṇād atihāsyaprabhāṣaṇāt /
AHS, Nidānasthāna, 16, 21.2 gurubhārātiruditahāsyādyair vikṛto gadān //
AHS, Cikitsitasthāna, 3, 105.2 dhanuḥstrīmadyabhārādhvakhinnānāṃ balamāṃsadaḥ //
AHS, Cikitsitasthāna, 14, 23.1 pañcamūlaṃ mahaccāmbubhārārdhe tad vipācayet /
AHS, Kalpasiddhisthāna, 2, 33.1 teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet /
AHS, Kalpasiddhisthāna, 6, 29.1 tulā palaśataṃ tāni viṃśatir bhāra ucyate /
AHS, Utt., 17, 21.2 gurvābharaṇabhārādyaiḥ śyāvo rugdāhapākavān //
AHS, Utt., 39, 19.1 sitopalārdhabhāraṃ ca pātrāṇi trīṇi sarpiṣaḥ /
Bhallaṭaśataka
BhallŚ, 1, 54.1 āmrāḥ kiṃ phalabhāranamraśiraso ramyā kim ūṣmacchidaḥ sacchāyāḥ kadalīdrumāḥ surabhayaḥ kiṃ puṣpitāś campakāḥ /
BhallŚ, 1, 97.1 vātā vāntu kadambareṇuśabalā nṛtyantu sarpadviṣaḥ sotsāhā navatoyabhāraguravo muñcantu nādaṃ ghanāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 25.1 bhārākrāntaḥ sa cety ukte bhūyo hariśikho 'bravīt /
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 27.1 tasmād asiddhavidyāsya bhāro vidyādharī yataḥ /
BKŚS, 12, 51.2 vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum //
BKŚS, 14, 42.1 sā gatvā manyubhāreṇa sphurantīva tvarāvatī /
BKŚS, 15, 125.2 pratijñābhāravikṣepād yāsyāmi laghutām iti //
BKŚS, 20, 110.2 phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ //
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
BKŚS, 22, 159.2 vayaṃ tu kharadharmāṇo bhāramātrasya bhāginaḥ //
BKŚS, 22, 182.2 tadbhāraparikhinnāni gātrāṇi paryavāhayat //
BKŚS, 24, 55.2 tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti //
BKŚS, 28, 101.2 te jātā mañjarībhārabharabhaṅgurapallavāḥ //
Daśakumāracarita
DKCar, 2, 2, 117.1 āpatacca dīpikālokaparilupyamānatimirabhāraṃ yaṣṭikṛpāṇapāṇi nāgarikabalam analpam //
DKCar, 2, 3, 98.1 śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī //
DKCar, 2, 5, 95.1 tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye //
DKCar, 2, 5, 112.1 sa tāvadeva tvatpādayornipatya sāmātyo narapatir anūnair arthaistvām upacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
Divyāvadāna
Divyāv, 1, 90.0 atha śroṇaḥ koṭikarṇaḥ kṛtakautūhalamaṅgalasvastyayanaḥ śakaṭairbhārairmoṭaiḥ piṭakairuṣṭrairgobhirgardabhaiḥ prabhūtaṃ samudragamanīyaṃ paṇyamāropya mahāsamudraṃ samprasthitaḥ //
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 13, 289.1 nīlotpalānāṃ bhāramādāya bhagavataḥ sakāśamāgataḥ //
Harivaṃśa
HV, 22, 19.2 paravān abhavad rājā bhāram āveśya bandhuṣu //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 43.1 kva mahātapobhāravaivadhikatā kva purobhāgitvam atiroṣaṇaścakṣuṣmānandha eva janaḥ //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 231.1 utkaṇṭhābhārabhṛtā ca tāmyatā cetasā kalpāyitaṃ kathaṃ kathamapi divasaśeṣamanaiṣīt //
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Kirātārjunīya
Kir, 4, 37.2 vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ //
Kir, 8, 17.1 kalatrabhāreṇa vilolanīvinā galaddukūlastanaśālinorasā /
Kir, 8, 24.2 dadhanti madhyeṣu valīvibhaṅgiṣu stanātibhārād udarāṇi namratām //
Kir, 8, 29.1 gataiḥ sahāvaiḥ kalahaṃsavikramaṃ kalatrabhāraiḥ pulinaṃ nitambibhiḥ /
Kir, 9, 21.2 niḥsṛtas timirabhāranirodhād ucchvasann iva rarāja digantaḥ //
Kir, 9, 48.2 maṇḍalīkṛtapṛthustanabhāraṃ sasvaje dayitayā hṛdayeśaḥ //
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Kir, 10, 60.2 sthitam urujaghanasthalātibhārād uditapariśramajihmitekṣaṇaṃ vā //
Kir, 14, 6.1 samasya sampādayatā guṇair imāṃ tvayā samāropitabhāra bhāratīm /
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kir, 17, 14.1 tasmai hi bhāroddharaṇe samarthaṃ pradāsyatā bāhum iva pratāpam /
Kumārasaṃbhava
KumSaṃ, 6, 48.2 avaterur jaṭābhārair likhitānalaniścalaiḥ //
KumSaṃ, 8, 81.1 tāṃ vilambitapanīyamekhalām udvahañ jaghanabhāradurvahām /
Kāmasūtra
KāSū, 2, 2, 25.1 stanābhyām uraḥ praviśya tatraiva bhāram āropayed iti stanāliṅganam //
Kātyāyanasmṛti
KātySmṛ, 1, 625.1 bhāṇḍapiṇḍavyayoddhārabhārasārārthavīkṣaṇam /
Kāvyādarśa
KāvĀ, 1, 62.2 tathāpyagrāmyataivaitaṃ bhāraṃ vahati bhūyasā //
Kāvyālaṃkāra
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
Kūrmapurāṇa
KūPur, 1, 25, 53.2 bhārāvataraṇārthāya jāto vṛṣṇikule prabhuḥ //
KūPur, 1, 47, 59.1 stanabhāravinamraiśca madaghūrṇitalocanaiḥ /
KūPur, 2, 12, 51.2 vṛddhāya bhārabhugnāya rogiṇe durbalāya ca //
KūPur, 2, 22, 6.2 bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam //
KūPur, 2, 32, 52.2 palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam //
Liṅgapurāṇa
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 9, 40.1 parvatādimahābhāraskandhenodvahanaṃ punaḥ /
LiPur, 1, 48, 11.2 stanabhāravinamraiś ca madaghūrṇitalocanaiḥ //
LiPur, 1, 67, 14.2 prītimānabhavadrājā bhāram āveśya bandhuṣu //
LiPur, 1, 69, 55.1 bhūbhāranigrahārthaṃ ca hyavatīrṇaṃ jagadgurum /
LiPur, 1, 80, 31.2 stanabhārāvanamraiś ca madāghūrṇitalocanaiḥ //
LiPur, 1, 84, 19.2 dadyātkṛṣṇatilānāṃ ca bhāramekam atandritā //
LiPur, 2, 8, 10.2 khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ //
LiPur, 2, 28, 78.2 tulādhārau samau vṛttau tulābhāraḥ sadā bhavet //
LiPur, 2, 30, 5.1 tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ /
LiPur, 2, 31, 2.2 tanmadhye nikṣipeddhīmāṃstilabhāratrayaṃ śubham //
Matsyapurāṇa
MPur, 23, 29.2 bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm //
MPur, 69, 7.2 bhārāvataraṇārthāya tridhā viṣṇurbhaviṣyati //
MPur, 70, 11.1 tataḥ kālena mahatā bhārāvataraṇe kṛte /
MPur, 82, 5.1 uttamā guḍadhenuḥ syātsadā bhāracatuṣṭayam /
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 82, 6.1 ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu /
MPur, 85, 2.1 uttamo daśabhirbhārairmadhyamaḥ pañcabhirmataḥ /
MPur, 85, 2.2 tribhirbhāraiḥ kaniṣṭhaḥ syāttadardhenālpavittavān //
MPur, 88, 2.1 kārpāsaparvatas tadvad viṃśadbhārair ihottamaḥ /
MPur, 88, 2.3 bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ //
MPur, 92, 2.1 aṣṭābhiḥ śarkarābhārairuttamaḥ syānmahācalaḥ /
MPur, 92, 2.2 caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ //
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 146, 51.1 parasya gauravānmuktaḥ śatrūṇāṃ bhāramāvahet /
MPur, 151, 24.1 dṛḍhaṃ bhārasahaṃ sāramanyadādāya kārmukam /
MPur, 153, 77.1 anyatkārmukamādāya vegavadbhārasādhanam /
MPur, 154, 87.1 kiṃcic chyāmamukhodagrastanabhārāvanāmitām /
MPur, 174, 14.2 maṇiśyāmottamavapurharibhārārpito varaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Megh, Uttarameghaḥ, 22.2 śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvatīviṣaye sṛṣṭir ādyaiva dhātuḥ //
Megh, Uttarameghaḥ, 44.1 śyāmāsv aṅgaṃ cakitahariṇīprekṣaṇe dṛṣṭipātaṃ vaktracchāyāṃ śaśini śikhināṃ barhabhāreṣu keśān /
Nāradasmṛti
NāSmṛ, 2, 1, 185.2 yāṃ ca bhārābhitaptāṅgo durvivaktā sa tāṃ vaset //
NāSmṛ, 2, 3, 4.1 bhāṇḍapiṇḍavyayoddhārabhārasārānvavekṣaṇam /
Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Sū., 4, 4.2 yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /
Su, Sū., 4, 4.2 yathā kharaścandanabhāravāhī bhārasya vettā na tu candanasya /
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Nid., 1, 68.3 hasato jṛmbhato bhārādviṣamācchayanād api //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Śār., 5, 33.2 bhārakṣamā bhaved apsu nṛyuktā susamāhitā //
Su, Śār., 5, 34.2 snāyubhir bahubhir baddhāstena bhārasahā narāḥ //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Utt., 41, 24.1 vyāyāmabhārādhyayanair abhighātātimaithunaiḥ /
Su, Utt., 47, 15.2 vyāyāmabhārādhvaparikṣatena vegāvarodhābhihatena cāpi //
Su, Utt., 50, 4.1 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ /
Su, Utt., 52, 11.1 vakṣo 'timātraṃ vihataṃ tu yasya vyāyāmabhārādhyayanābhighātaiḥ /
Tantrākhyāyikā
TAkhy, 2, 161.1 uttiṣṭha kṣaṇam ekam udvaha sakhe dāridryabhāraṃ guruṃ kliṣṭo yāvad ahaṃ ciraṃ maraṇajaṃ seve tvadīyaṃ sukham //
Vaikhānasadharmasūtra
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 12, 8.2 na śaśāka dharā bhāram udvoḍhuṃ bhūtadhāriṇī //
ViPur, 1, 14, 46.2 praṇipetuḥ śirobhis taṃ bhaktibhārāvanāmitaiḥ //
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 2, 13, 63.2 skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 71.2 voḍhavyastu tadā bhāraḥ katamo nṛpate mayā //
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 4, 13, 25.1 pratidinaṃ tan maṇiratnam aṣṭau kanakabhārān sravati //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 14, 51.1 śiśupālatve 'pi bhagavato bhūbhārāvatāraṇāyāvatīrṇāṃśasya puṇḍarīkanayanākhyasyopari dveṣānubandham atitarāṃ cakāra //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 1, 12.1 etasmineva kāle tu bhūribhārāvapīḍitā /
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 1, 28.1 kriyatāṃ tanmahābhāgā mama bhārāvatāraṇam /
ViPur, 5, 1, 29.3 bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ //
ViPur, 5, 1, 57.2 parāyaṇaṃ tvāṃ jagatām upaiti bhārāvatārārthamapārapāram //
ViPur, 5, 1, 61.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
ViPur, 5, 7, 38.1 jagatyarthe jagannātha bhārāvataraṇecchayā /
ViPur, 5, 9, 17.1 asahanrauhiṇeyasya sa bhāraṃ dānavottamaḥ /
ViPur, 5, 9, 25.2 bhārāvatāraṇārthāya martyalokam upāgatau //
ViPur, 5, 12, 7.1 bhārāvatāraṇārthāya pṛthivyāḥ pṛthivītalam /
ViPur, 5, 12, 16.2 yadbravīmi mahābhāga bhārāvataraṇecchayā //
ViPur, 5, 12, 18.1 bhārāvataraṇe sāhyaṃ sa te vīraḥ kariṣyati /
ViPur, 5, 12, 22.2 tatra viddhi sahasrākṣa bhārāvataraṇaṃ kṛtam //
ViPur, 5, 16, 25.2 bhārāvatārakartā tvaṃ pṛthivyāḥ pṛthivīdhara //
ViPur, 5, 20, 38.2 avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ //
ViPur, 5, 26, 6.2 vipakṣabhāramāsajya rāmādyeṣvatha bandhuṣu //
ViPur, 5, 29, 25.1 bhārāvataraṇārthāya mamaiva bhagavānimam /
ViPur, 5, 33, 2.2 bhaviṣyati vinā yuddhaṃ bhārāya mama kiṃ bhujaiḥ //
ViPur, 5, 37, 2.1 kṣiteśca bhāraṃ bhagavānphālgunena samaṃ vibhuḥ /
ViPur, 5, 37, 3.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān /
ViPur, 5, 37, 17.1 bhārāvatāraṇārthāya varṣāṇāmadhikaṃ śatam /
ViPur, 5, 37, 18.1 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ /
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
ViPur, 5, 37, 25.1 jarāsaṃdhādayo ye 'nye nihatā bhārahetavaḥ /
ViPur, 5, 37, 26.1 tadenaṃ sumahābhāramavatārya kṣiteraham /
ViPur, 5, 38, 58.2 bhārāvatārakāryārtham avatīrṇaḥ sa medinīm //
ViPur, 5, 38, 59.1 bhārākrāntā dharā yātā devānāṃ samitiṃ purā /
ViPur, 5, 38, 74.1 ā kaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim /
Viṣṇusmṛti
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
Śatakatraya
ŚTr, 1, 13.2 te martyaloke bhuvi bhārabhūtā manuṣyarūpeṇa mṛgāś caranti //
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
ŚTr, 2, 92.2 unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam //
ŚTr, 3, 45.1 ādityasya gatāgatair aharahaḥ saṃkṣīyate jīvitaṃ vyāpārair bahukāryabhāragurubhiḥ kālo 'pi na jñāyate /
ŚTr, 3, 58.2 nṛpam īkṣitum atra ke vayaṃ stanabhārānamitā na yoṣitaḥ //
ŚTr, 3, 74.2 muktvaikaṃ bhavaduḥkhabhāraracanāvidhvaṃsakālānalaṃ svātmānandapadapraveśakalanaṃ śeṣair vaṇigvṛttibhiḥ //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 2.2 saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 25.1 tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā /
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 1, 11, 35.1 evaṃ nṛpāṇāṃ kṣitibhārajanmanām akṣauhiṇībhiḥ parivṛttatejasām /
BhāgPur, 1, 15, 26.2 yadūn yadubhiranyonyaṃ bhūbhārān saṃjahāra ha //
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 1, 15, 35.2 bhūbhāraḥ kṣapito yena jahau tacca kalevaram //
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 2, 3, 21.1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
BhāgPur, 3, 2, 18.2 yo visphuradbhrūviṭapena bhūmer bhāraṃ kṛtāntena tiraścakāra //
BhāgPur, 3, 2, 32.2 vittasya corubhārasya cikīrṣan sadvyayaṃ vibhuḥ //
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 4, 1, 58.2 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 26, 23.1 sā tvaṃ mukhaṃ sudati subhrvanurāgabhāravrīḍāvilambavilasaddhasitāvalokam /
BhāgPur, 8, 6, 34.1 dūrabhārodvahaśrāntāḥ śakravairocanādayaḥ /
BhāgPur, 8, 6, 35.2 cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ //
BhāgPur, 8, 8, 44.1 navayauvananirvṛttastanabhārakṛśodaram /
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 11, 1, 1.3 bhuvo 'vatārayad bhāraṃ javiṣṭhaṃ janayan kalim //
BhāgPur, 11, 1, 2.2 kṛtvā nimittam itaretarataḥ sametān hatvā nṛpān niraharat kṣitibhāram īśaḥ //
BhāgPur, 11, 1, 3.1 bhūbhārarājapṛtanā yadubhir nirasya guptaiḥ svabāhubhir acintayad aprameyaḥ /
BhāgPur, 11, 1, 3.2 manye 'vaner nanu gato 'py agataṃ hi bhāraṃ yad yādavaṃ kulam aho aviṣahyam āste //
BhāgPur, 11, 5, 50.1 bhūbhārāsurarājanyahantave guptaye satām /
BhāgPur, 11, 6, 21.2 bhūmer bhārāvatārāya purā vijñāpitaḥ prabho /
BhāgPur, 11, 6, 28.3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ //
Bhāratamañjarī
BhāMañj, 1, 138.1 idhmabhāraṃ samādāya svayaṃ parvatasaṃnibham /
BhāMañj, 1, 139.2 palāśatūlikāmātrabhārasaṃpīḍitāṅgakān //
BhāMañj, 1, 217.1 tadbhārapīḍitā pṛthvī brahmāṇaṃ śaraṇaṃ gatā /
BhāMañj, 1, 348.2 śarīrabhāravāho hi jarī sarvāpadāṃ padam //
BhāMañj, 1, 874.2 bhūbhāraśāntyai jāteti punaḥ khādaśṛṇonnṛpaḥ //
BhāMañj, 1, 1124.2 prajābhāreṇa sampūrṇā pīḍitā vītamṛtyunā //
BhāMañj, 1, 1138.2 pañcānāṃ mānuṣe loke janma bhūbhāraśāntaye //
BhāMañj, 5, 218.2 arthitau pārthagovindau jātau bhūbhāraśāntaye //
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 6, 319.1 purā bhūbhāraśāntyarthaṃ svayaṃbhūrmunisaṃsadi /
BhāMañj, 6, 324.2 nareṇa sākaṃ bhūbhāraśāntyai kṣitimavātarat //
BhāMañj, 7, 267.2 pratijñābhāramakhilaṃ hṛṣṭaḥ svalpamamanyata //
BhāMañj, 7, 373.2 bhāraḥ kasmin asahyo 'yaṃ dhuraṃdhara nidhīyatām //
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
BhāMañj, 8, 137.2 bhāraṃ vinyasya vipulaṃ bhīmasene dhanurdharaḥ //
BhāMañj, 12, 7.1 satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ /
BhāMañj, 12, 61.1 lakṣmīkareṇukālāne bhūbhārabhujageśvare /
BhāMañj, 13, 234.2 vīryāyānantamahase jagadbhārabhṛte namaḥ //
BhāMañj, 13, 691.2 hemabhāranataḥ suptaṃ jaghāna saralāśayam //
BhāMañj, 13, 945.2 apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati //
BhāMañj, 14, 121.2 hemabhāṇḍasahasrāṇi ratnabhāraśatāni ca //
Garuḍapurāṇa
GarPur, 1, 96, 26.1 vṛddhārtānāṃ samādeyaḥ panthā vai bhāravāhinām /
GarPur, 1, 144, 4.2 bhārāvataraṇaṃ cakre pratijñāṃ kṛtavānhariḥ //
GarPur, 1, 145, 1.2 bhārataṃ sampravakṣyāmi bhārāvataraṇaṃ bhuvaḥ /
GarPur, 1, 166, 30.2 śirasā bhāraharaṇādatihāsyaprabhāṣaṇāt //
GarPur, 1, 168, 3.1 uccairbhāṣātibhārācca karmayogātikarṣaṇāt /
Gītagovinda
GītGov, 1, 46.1 pīnapayodharabhāreṇa harim parirabhya sarāgam /
GītGov, 2, 27.2 ślathakusumākulakuntalayā nakhalikhitaghanastanabhāram //
GītGov, 4, 19.2 sā manute kṛśatanuḥ atibhāram //
GītGov, 11, 4.1 ghanajaghanastanabhārabhare daramantharacaraṇavihāram /
GītGov, 11, 54.1 śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram /
Hitopadeśa
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Hitop, 1, 151.3 parārthabhāravāhīva sa kleśasyaiva bhājanam //
Hitop, 3, 10.4 tasya gardabho 'tibhāravahanād durbalo mumūrṣur ivābhavat /
Kathāsaritsāgara
KSS, 2, 1, 12.2 saṃbhogaireva rājābhūnna tu bhūbhāracintanaiḥ //
KSS, 2, 2, 48.2 sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau //
KSS, 3, 1, 4.2 senāpatī rumaṇvāṃśca rājyabhāramudūhatuḥ //
KSS, 3, 3, 46.1 sā mantritā ca yad rājyakāryabhāraikacintanam /
KSS, 3, 4, 277.2 latāmanucitasphītapuṣpabhārānatām iva //
KSS, 3, 6, 229.1 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ /
KSS, 4, 1, 3.1 vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe /
KSS, 4, 2, 96.2 bhūri bhāraśatair hāryam asmadgṛham athāyayau //
KSS, 4, 2, 156.2 grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān //
KSS, 4, 2, 160.2 kuṭumbabhārodvahane vanaṃ vāñchann ayojayam //
KSS, 5, 3, 218.1 sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte /
KSS, 6, 1, 98.2 ārūḍhā cāvarūḍhaśca vipadbhāro mamātmanaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
KAM, 1, 222.1 kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā /
Mukundamālā
MukMā, 1, 2.2 jayatu jayatu meghaśyāmalaḥ komalāṅgo jayatu jayatu pṛthvībhāranāśo mukundaḥ //
Narmamālā
KṣNarm, 2, 69.1 bhrānto gṛhaśataṃ tūrṇaṃ bhārākrānta ivocchvasan /
Rasahṛdayatantra
RHT, 16, 16.2 antarūrdhvaṃ bhārākrāntāṃ sarati raso nātra saṃdehaḥ //
Rasamañjarī
RMañj, 3, 89.2 sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ //
RMañj, 3, 90.1 pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ /
Rasaprakāśasudhākara
RPSudh, 6, 16.2 śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet //
RPSudh, 6, 72.2 śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //
RPSudh, 6, 73.0 pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā //
RPSudh, 7, 15.1 nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam /
Rasaratnasamuccaya
RRS, 2, 11.1 snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /
RRS, 2, 120.0 mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //
RRS, 3, 92.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RRS, 3, 93.1 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
RRS, 3, 138.1 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RRS, 3, 138.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RRS, 4, 49.2 kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //
RRS, 5, 170.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
RRS, 6, 33.1 saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
RRS, 11, 12.2 catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //
RRS, 13, 66.3 vyāyāmakarmabhārādhvavegāghātāpatarpaṇaiḥ /
RRS, 14, 63.1 karīṣabhāre ca pacedatha māṣadvayaṃ tataḥ /
Rasaratnākara
RRĀ, V.kh., 1, 45.1 saṃkīrṇaradanā pīnastanabhāreṇa cānatā /
RRĀ, V.kh., 12, 85.2 saṃsārya tadrasavare varavārtikendraḥ kuryānmahākanakabhārasahasrasaṃkhyam //
RRĀ, V.kh., 20, 119.1 grasate bhārasaṃkhyā tu mūṣā lepyā punaḥ punaḥ /
RRĀ, V.kh., 20, 123.2 bhārasaṃkhyā grasatyevaṃ guhyavaṅgamiti smṛtam //
Rasendracintāmaṇi
RCint, 7, 114.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /
RCint, 7, 114.3 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
Rasendracūḍāmaṇi
RCūM, 10, 11.1 snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam /
RCūM, 10, 73.1 mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate /
RCūM, 11, 55.1 śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /
RCūM, 11, 56.1 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /
RCūM, 11, 99.1 sārdhaniṣkamitā śreṣṭhā niṣkabhārā ca madhyamā /
RCūM, 11, 99.2 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //
RCūM, 12, 44.3 kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //
RCūM, 14, 10.1 ghṛṣṭaṃ varṇe ghusṛṇasadṛśaṃ raktavarṇaṃ ca dāhe chede kiṃcit sitam akapilaṃ nirdalaṃ bhūribhāram /
RCūM, 14, 145.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
Rasendrasārasaṃgraha
RSS, 1, 220.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
RSS, 1, 221.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
Rasārṇava
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
RArṇ, 16, 27.2 vedhayet sarvalohāni bhārasaṃkhyāni pārvati //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 5.0 palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet //
Ānandakanda
ĀK, 1, 2, 50.1 kapardabhāraruciraṃ mandahāsānanaṃ śivam /
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 7, 160.1 bhārayuktaṃ pṛthudalaṃ snigdhaṃ mocyadalaṃ sukham /
ĀK, 1, 17, 54.1 mūrdhni bhāravahaścāṃbhastaraṇaṃ copavāsakam /
ĀK, 2, 1, 75.2 śyāmā raktā kharāṅgā ca bhārāḍhyā śyāmikā matā //
ĀK, 2, 1, 76.2 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā //
ĀK, 2, 1, 306.2 sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //
ĀK, 2, 1, 307.1 pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā /
ĀK, 2, 6, 20.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
Āryāsaptaśatī
Āsapt, 2, 65.1 ayam andhakārasindhurabhārākrāntāvanībharākrāntaḥ /
Āsapt, 2, 167.2 dayitavahanena vakṣasi yadi bhāras tad idam acikitsyam //
Āsapt, 2, 218.1 ghaṭitajaghanaṃ nipīḍitapīnoru nyastanikhilakucabhāram /
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Abhinavacintāmaṇi
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 40.1 guñjānāṃ catuḥṣaṣṭyā bhāreṇa ca mitaṃ ca tat /
Caurapañcaśikā
CauP, 1, 3.1 adyāpi tāṃ yadi punaḥ kamalāyatākṣīṃ paśyāmi pīvarapayodharabhārakhinnām /
CauP, 1, 7.2 tanvīṃ viśālajaghanastanabhāranamrāṃ vyālolakuntalakalāpavatīṃ smarāmi //
CauP, 1, 20.1 adyāpi tāṃ vihasitāṃ kucabhāranamrāṃ muktākalāpadhavalīkṛtakaṇṭhadeśām /
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 82.2 tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ //
GokPurS, 3, 9.2 trailokyabhāraṃ bhagavān ātmany ādhāya satvaram //
GokPurS, 3, 11.1 bhāreṇa duḥkhito'tyantaṃ dṛṣṭvādhastāt tapovane /
GokPurS, 3, 16.2 trailokyabhāraṃ bhagavan voḍhum icchāmy ayatnataḥ /
GokPurS, 3, 17.2 trailokyabhāravahane śaktis te syād ayatnataḥ /
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.1 dravadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
Haribhaktivilāsa
HBhVil, 5, 188.1 hambāravakṣubhitadigvalayair mahadbhirapy ukṣabhiḥ pṛthukakudbharabhārakhinnaiḥ /
Kokilasaṃdeśa
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 1, 48.1 tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām /
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
Mugdhāvabodhinī
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 32.1 bhāraprahāramūrcchābhayaśokaviṣūcikābhavā nāḍī /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 31.1 rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
Rasakāmadhenu
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 30.2, 2.0 dhānyabhāraṃ sahata ityarthaḥ //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 30.2, 5.0 tasya svayam ūnam ūnabhāraṃ laghvapi yallohaṃ svāpekṣayā gurudravyaṃ gurudhānyaṃ vā māti sahata iti vyutpattyā kliṣṭārthabodhakaḥ sa pāṭho nātipriyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.1 ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñair ājāneyair mahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptair abhijñātābhijñātair mahāśrāvakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 53.1 bhavabhārārtajantūnāṃ revātīranivāsinām /
SkPur (Rkh), Revākhaṇḍa, 38, 35.1 keśabhāraparibhraṣṭā kācidevāsanotthitā /
SkPur (Rkh), Revākhaṇḍa, 48, 67.1 āyasīṃ laguḍīṃ gṛhya prabhur bhārasahasrajām /
SkPur (Rkh), Revākhaṇḍa, 54, 43.1 viśramya ca punar gacched bhārākrānto mahīpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 149, 17.1 te bhāgyahīnā manujāḥ suśocyāste bhūmibhārāya kṛtāvatārāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 18.1 ekaṃ yogasamādhinā mukulitaṃ cakṣurdvitīyaṃ punaḥ pārvatyā jaghanasthalastanataṭe śṛṅgārabhārālasam /
SkPur (Rkh), Revākhaṇḍa, 157, 14.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 169, 25.2 haṃsalīlāgatiḥ subhrūḥ stanabhārāvanāmitā //
SkPur (Rkh), Revākhaṇḍa, 171, 46.2 kṣiptaṃ tu jholikābhāraṃ kiṃvāgamanakāraṇam /
SkPur (Rkh), Revākhaṇḍa, 189, 5.2 avocadbhārakhinnāhaṃ gamiṣyāmi rasātalam //
SkPur (Rkh), Revākhaṇḍa, 189, 9.2 dharā dharitrī bhūtānāṃ bhārodvignā nimajjati /
SkPur (Rkh), Revākhaṇḍa, 192, 15.2 tayor gaur iva bhārārtā pṛthivī pṛthivīpate //
SkPur (Rkh), Revākhaṇḍa, 193, 71.1 bhavajaladhigatānāṃ dvandvavātāhatānāṃ sutaduhitṛkalatratrāṇabhārārditānām /
SkPur (Rkh), Revākhaṇḍa, 209, 3.2 bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 41.2 bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara //
SkPur (Rkh), Revākhaṇḍa, 209, 48.2 muktvā bhāraṃ tu devena chādayitvā tu tāndvijān //
SkPur (Rkh), Revākhaṇḍa, 209, 109.2 sa tā yonīranuprāpya dhuryo 'bhūdbhāravāhakaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 162.1 ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 6.2 bhārākrāntaṃ gṛhaṃ pārtha tatratatra vinaśyati //
Yogaratnākara
YRā, Dh., 106.1 drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 2.1 ūrdhvām enām ucchrayatād girau bhāraṃ harann iva /