Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasārṇava
Rājanighaṇṭu
Āryāsaptaśatī
Abhinavacintāmaṇi
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Rasakāmadhenu

Aitareyabrāhmaṇa
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
Atharvaveda (Śaunaka)
AVŚ, 9, 3, 24.1 mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 9, 9, 11.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na chidyate sanābhiḥ //
Gautamadharmasūtra
GautDhS, 3, 4, 23.1 ṣaṇḍhe palālabhāraḥ sīsamāṣaś ca //
Gopathabrāhmaṇa
GB, 2, 2, 8, 3.0 upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
Ṛgveda
ṚV, 1, 164, 13.2 tasya nākṣas tapyate bhūribhāraḥ sanād eva na śīryate sanābhiḥ //
ṚV, 10, 102, 4.2 pra muṣkabhāraḥ śrava icchamāno 'jiram bāhū abharat siṣāsan //
Arthaśāstra
ArthaŚ, 2, 19, 19.1 viṃśatitauliko bhāraḥ //
Mahābhārata
MBh, 1, 65, 24.1 menake tava bhāro 'yaṃ viśvāmitraḥ sumadhyame /
MBh, 1, 145, 7.7 tasya bhāraḥ śataguṇaḥ kumbhakāram atoṣayat /
MBh, 2, 50, 25.2 eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ //
MBh, 3, 38, 8.2 tvayi vyapāśrayo 'smākaṃ tvayi bhāraḥ samāhitaḥ /
MBh, 3, 135, 38.3 aśakyaṃ tadvad asmābhir ayaṃ bhāraḥ samudyataḥ //
MBh, 3, 231, 17.3 yenāsmākaṃ hṛto bhāra āsīnānāṃ sukhāvahaḥ //
MBh, 3, 287, 18.1 so 'yaṃ vatse mahābhāra āhitastvayi sāmpratam /
MBh, 5, 55, 11.2 tathā dhvajo vihito bhauvanena na ced bhāro bhavitā nota rodhaḥ //
MBh, 5, 61, 4.2 tatastad astraṃ mama sāvaśeṣaṃ tasmāt samartho 'smi mamaiṣa bhāraḥ //
MBh, 5, 61, 6.2 yathāpradhānena balena yātvā pārthān haniṣyāmi mamaiṣa bhāraḥ //
MBh, 5, 75, 18.1 asmin yuddhe bhīmasena tvayi bhāraḥ samāhitaḥ /
MBh, 5, 103, 23.1 yāvān hi bhāraḥ kṛtsnāyāḥ pṛthivyāḥ parvataiḥ saha /
MBh, 5, 160, 10.2 ahaṃ hantā pāṇḍavānām anīkaṃ śālveyakāṃśceti mamaiṣa bhāraḥ //
MBh, 5, 166, 1.2 samudyato 'yaṃ bhāro me sumahān sāgaropamaḥ /
MBh, 6, 102, 67.2 mamaiṣa bhāraḥ sarvo hi haniṣyāmi yatavratam //
MBh, 6, 103, 37.1 athavā phalgunasyaiṣa bhāraḥ parimito raṇe /
MBh, 7, 116, 30.1 so 'yaṃ gurutaro bhāraḥ saindhavānme samāhitaḥ /
MBh, 7, 123, 29.1 tavaiva bhāro vārṣṇeya tavaiva vijayaḥ prabho /
MBh, 7, 165, 19.2 tvarasva prāgvadhāyaiva tvayi bhāraḥ samāhitaḥ //
MBh, 8, 28, 7.2 bhāraś cāpy atibhāraś ca śalyānāṃ ca pratikriyā //
MBh, 8, 57, 25.2 tavaiṣa bhāro rādheya pratyudyāhi dhanaṃjayam //
MBh, 8, 62, 14.1 bhāro hi dhārtarāṣṭreṇa tvayi sarvaḥ samarpitaḥ /
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 12, 92, 44.2 bhāro hi sumahāṃstāta rājyaṃ nāma suduṣkaram //
MBh, 12, 165, 28.2 hāṭakasyābhirūpasya bhāro 'yaṃ sumahānmayā /
MBh, 12, 208, 13.1 prakīrṇameṣabhāro hi yadvad dhāryeta dasyubhiḥ /
MBh, 12, 327, 84.3 tvayyāveśitabhāro 'haṃ dhṛtiṃ prāpsyāmyathāñjasā //
Rāmāyaṇa
Rām, Bā, 12, 4.1 voḍhavyo bhavatā caiva bhāro yajñasya codyataḥ /
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 101, 19.2 bhāraḥ satpuruṣācīrṇas tadartham abhinandyate //
Rām, Ay, 107, 16.1 tato nikṣiptabhāro 'haṃ rāghaveṇa samāgataḥ /
Rām, Ār, 48, 17.1 sa bhāraḥ saumya bhartavyo yo naraṃ nāvasādayet /
Rām, Yu, 20, 8.1 gṛhīto vā na vijñāto bhāro jñānasya vohyate /
Rām, Utt, 1, 14.1 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ /
Rām, Utt, 94, 8.1 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 29.1 tulā palaśataṃ tāni viṃśatir bhāra ucyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 25.2 śilāpādapaśatrūṇāṃ ko 'sya bhāro bhaved iti //
BKŚS, 9, 27.1 tasmād asiddhavidyāsya bhāro vidyādharī yataḥ /
BKŚS, 20, 253.2 etat te gṛham ity uktvā aṃsabhāro vrajam avrajat //
Daśakumāracarita
DKCar, 2, 5, 95.1 tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye //
Harṣacarita
Harṣacarita, 1, 254.1 tatra pāśupatasyaika evābhavad bhūbhāra ivācalakulasthitiḥ sthiraś caturudadhigambhīro 'rthapatiriti nāmnā samagrāgrajanmacakracūḍāmaṇirmahātmā sūnuḥ //
Kirātārjunīya
Kir, 16, 15.2 na barhabhāraḥ patitasya śaṅkor niṣādivakṣaḥsthalam ātanoti //
Kāvyālaṃkāra
KāvyAl, 5, 4.2 jāyate yanna kāvyāṅgamaho bhāro mahān kaveḥ //
Liṅgapurāṇa
LiPur, 2, 28, 78.2 tulādhārau samau vṛttau tulābhāraḥ sadā bhavet //
Meghadūta
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Suśrutasaṃhitā
Su, Sū., 4, 3.1 adhigatam apy adhyayanam aprabhāṣitam arthataḥ kharasya candanabhāra iva kevalaṃ pariśramakaraṃ bhavati //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Viṣṇupurāṇa
ViPur, 2, 13, 63.2 skandhāśriteyaṃ śibikā mama bhāro 'tra kiṃ kṛtaḥ //
ViPur, 2, 13, 69.2 śibikeyaṃ yadā skandhe tadā bhāraḥ samastvayā //
ViPur, 2, 13, 71.2 voḍhavyastu tadā bhāraḥ katamo nṛpate mayā //
ViPur, 5, 37, 18.1 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ /
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
Viṣṇusmṛti
ViSmṛ, 1, 47.2 tvāṃ dhare dhārayiṣyanti teṣāṃ tvadbhāra āhitaḥ //
Śatakatraya
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 35.2 bhūbhāraḥ kṣapito yena jahau tacca kalevaram //
BhāgPur, 1, 19, 17.2 udaṅmukho dakṣiṇakūla āste samudrapatnyāḥ svasutanyastabhāraḥ //
BhāgPur, 2, 3, 21.1 bhāraḥ paraṃ paṭṭakirīṭajuṣṭam apyuttamāṅgaṃ na namen mukundam /
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 11, 6, 28.3 kṛtaṃ vaḥ kāryam akhilaṃ bhūmer bhāro 'vatāritaḥ //
Bhāratamañjarī
BhāMañj, 7, 373.2 bhāraḥ kasmin asahyo 'yaṃ dhuraṃdhara nidhīyatām //
BhāMañj, 7, 590.2 rājanbhāraḥ kramāyāto mamaivāyaṃ kimucyate //
Hitopadeśa
Hitop, 1, 18.3 durbhagābharaṇaprāyo jñānaṃ bhāraḥ kriyāṃ vinā //
Kathāsaritsāgara
KSS, 3, 6, 229.1 evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ /
KSS, 6, 1, 98.2 ārūḍhā cāvarūḍhaśca vipadbhāro mamātmanaḥ //
Rasaratnasamuccaya
RRS, 11, 12.2 catvāriṃśatpalaśatatulā bhāraḥ prakīrtitaḥ //
Rasārṇava
RArṇ, 10, 35.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 106.2 niṣko niṣkayugaṃ tu sārdham uditaḥ karṣaḥ palaṃ tac catus tadvat tacchatakena cātha ca tulā bhārastulāviṃśatiḥ //
Āryāsaptaśatī
Āsapt, 2, 167.2 dayitavahanena vakṣasi yadi bhāras tad idam acikitsyam //
Āsapt, 2, 317.2 bhāra iva viṣamabhāryaḥ sudurvaho bhavati gṛhavāsaḥ //
Abhinavacintāmaṇi
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
Kokilasaṃdeśa
KokSam, 1, 66.1 vyarthaṃ karṇe navakuvalayaṃ vidyamāne kaṭākṣe bhāro hāraḥ stanakalaśayorbhāsure mandahāse /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 31.1 rodhanaṃ bandhanaṃ caiva bhāraḥ praharaṇaṃ tathā /
Rasakāmadhenu
RKDh, 1, 2, 64.2 śubhasya tu sahasre dve bhāra ekaḥ prakīrtitaḥ //