Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasaratnasamuccaya
Rasaratnākara
Agastīyaratnaparīkṣā
Gokarṇapurāṇasāraḥ
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 5, 87, 9.2 pracalantīva bhāreṇa dṛśyante sma mahītale //
MBh, 5, 92, 25.2 pracalantīva bhāreṇa yoṣidbhir bhavanānyuta //
MBh, 12, 39, 3.2 prākampanteva bhāreṇa strīṇāṃ pūrṇāni bhārata //
MBh, 12, 249, 4.2 saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati //
Rāmāyaṇa
Rām, Ay, 36, 16.2 śokabhāreṇa cākrāntāḥ śayanaṃ na jahus tadā //
Rām, Ār, 10, 46.2 saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ //
Rām, Ār, 10, 46.2 saṃnatāḥ phalabhāreṇa puṣpabhāreṇa ca drumāḥ //
Rām, Ār, 33, 29.1 tasya tāṃ sahasā śākhāṃ bhāreṇa patagottamaḥ /
Saundarānanda
SaundĀ, 14, 5.1 yathā bhāreṇa namate laghunonnamate tulā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 14.1 gālayed ardhabhāreṇa mahatā vāsasā ca tat /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 42.1 sā gatvā manyubhāreṇa sphurantīva tvarāvatī /
Matsyapurāṇa
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 82, 6.1 ardhabhāreṇa vatsaḥ syātkaniṣṭhā bhārakeṇa tu /
MPur, 88, 2.3 bhāreṇālpadhano dadyādvittaśāṭhyavivarjitaḥ //
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
MPur, 92, 3.1 bhāreṇa vārdhabhāreṇa kuryādyaḥ svalpavittavān /
Śatakatraya
ŚTr, 2, 17.1 guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 34.2 sīdantyā bhūribhāreṇa jāto hy ātmabhuvārthitaḥ //
BhāgPur, 8, 6, 35.2 cūrṇayāmāsa mahatā bhāreṇa kanakācalaḥ //
BhāgPur, 8, 8, 45.1 bibhrat sukeśabhāreṇa mālāmutphullamallikām /
BhāgPur, 10, 1, 17.2 ākrāntā bhūribhāreṇa brahmāṇaṃ śaraṇaṃ yayau //
Bhāratamañjarī
BhāMañj, 1, 1124.2 prajābhāreṇa sampūrṇā pīḍitā vītamṛtyunā //
BhāMañj, 13, 945.2 apsu pratiṣṭhitā hyeṣā bhūmirbhāreṇa majjati //
Gītagovinda
GītGov, 1, 46.1 pīnapayodharabhāreṇa harim parirabhya sarāgam /
Kathāsaritsāgara
KSS, 2, 2, 48.2 sahāsurāṅganāduḥkhabhāreṇādarśanaṃ yayau //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 222.1 kiṃ tena jātamātreṇa bhūbhāreṇānnaśatruṇā /
Rasaratnasamuccaya
RRS, 6, 33.1 saṃkīrṇahṛdayā pīnastanabhāreṇa namritā /
Rasaratnākara
RRĀ, V.kh., 1, 45.1 saṃkīrṇaradanā pīnastanabhāreṇa cānatā /
Agastīyaratnaparīkṣā
AgRPar, 1, 40.1 guñjānāṃ catuḥṣaṣṭyā bhāreṇa ca mitaṃ ca tat /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 11.1 bhāreṇa duḥkhito'tyantaṃ dṛṣṭvādhastāt tapovane /
GokPurS, 9, 11.1 magnam āsīt tadā cakraṃ bhāreṇa mahatā nṛpa /
Kokilasaṃdeśa
KokSam, 1, 48.1 tāmāyāntīṃ stanabharaparitrastabhugnāvalagnāṃ svedacchedacchuritavadanāṃ śroṇibhāreṇa khinnām /
KokSam, 1, 48.2 kiṃciccañcūkalitakalikāśīthubhāreṇa siñceś cañcaccillīcalanasubhagān lapsyase 'syāḥ kaṭākṣān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 55.1 tataḥ sā tatkṣaṇādeva garbhabhāreṇa pīḍitā /
SkPur (Rkh), Revākhaṇḍa, 209, 3.2 bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ //