Occurrences

Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gopathabrāhmaṇa
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 49.0 rūpam indro hiraṇyayam aśvineḍā na bhāratī //
MS, 3, 11, 3, 8.1 tisras tredhā sarasvaty aśvinā bhāratīḍā /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.7 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ābhara //
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
Ṛgveda
ṚV, 3, 53, 12.2 viśvāmitrasya rakṣati brahmedam bhārataṃ janam //
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 6, 16, 45.1 ud agne bhārata dyumad ajasreṇa davidyutat /
Ṛgvedakhilāni
ṚVKh, 2, 13, 2.1 jāyāketaṃ parisrutam bhāratī brahmavādinī /
Mahābhārata
MBh, 1, 1, 203.1 anukramaṇim adhyāyaṃ bhāratasyemam āditaḥ /
MBh, 1, 2, 77.5 yasya lokeṣu nāmnedaṃ prathitaṃ bhārataṃ kulam //
MBh, 1, 2, 163.5 praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api /
MBh, 1, 2, 236.11 prabandhaṃ bhāratasyemaṃ cakāra bhagavān prabhuḥ /
MBh, 1, 55, 3.1 śrotuṃ pātraṃ ca rājaṃstvaṃ prāpyemāṃ bhāratīṃ kathām /
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 1, 61, 86.24 pranaṣṭaṃ bhārataṃ vaṃśaṃ sa bhūyo dhārayiṣyati /
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 1, 89, 21.3 catvāro bhārate vaṃśe suhotrastatra vaṃśabhāk //
MBh, 1, 92, 12.3 tvadbhaktyaiva bhajiṣyāmi prakhyātaṃ bhārataṃ kulam //
MBh, 1, 99, 47.2 naṣṭaṃ ca bhārataṃ vaṃśaṃ punar eva samuddhara /
MBh, 1, 106, 10.1 bhārataṃ saha bhāryābhyāṃ bāṇakhaḍgadhanurdharam /
MBh, 1, 112, 3.1 tvam eva tu mahābāho mayyapatyāni bhārata /
MBh, 1, 113, 38.10 pāṇḍunā samanujñātā bhāratena yaśasvinā /
MBh, 1, 116, 22.66 praṇaṣṭaṃ bhārataṃ vaṃśaṃ pāṇḍunā punar uddhṛtam /
MBh, 1, 135, 17.2 kapāṭayuktam ajñātaṃ samaṃ bhūmyā ca bhārata //
MBh, 2, 5, 17.1 vijayo mantramūlo hi rājñāṃ bhavati bhārata /
MBh, 2, 16, 1.2 jātasya bhārate vaṃśe tathā kuntyāḥ sutasya ca /
MBh, 2, 30, 15.2 kṛṣṇena samupetena jahṛṣe bhārataṃ puram //
MBh, 3, 2, 77.2 tapasā siddhim anviccha yogasiddhiṃ ca bhārata //
MBh, 3, 3, 12.2 tapa āsthāya dharmeṇa dvijātīn bhara bhārata //
MBh, 3, 6, 4.2 anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata //
MBh, 3, 6, 17.1 tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ yatra śraddhā bhārata tatra yāhi /
MBh, 3, 7, 1.3 dhṛtarāṣṭro mahāprājñaḥ paryatapyata bhārata //
MBh, 3, 9, 3.2 vimokṣyanti viṣaṃ kruddhāḥ kauraveyeṣu bhārata //
MBh, 3, 9, 8.1 samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata /
MBh, 3, 12, 6.1 teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata /
MBh, 3, 12, 25.2 ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata //
MBh, 3, 12, 41.2 abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata //
MBh, 3, 12, 74.1 tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata /
MBh, 3, 13, 40.1 ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata /
MBh, 3, 15, 5.2 upāyād dvārakāṃ śūnyām ihasthe mayi bhārata //
MBh, 3, 18, 23.1 tato mohaṃ samāpanne tanaye mama bhārata /
MBh, 3, 21, 20.2 acintayantas tu śarān vayaṃ yudhyāma bhārata //
MBh, 3, 21, 25.1 na tatra viṣayas tvāsīn mama sainyasya bhārata /
MBh, 3, 21, 34.2 durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata //
MBh, 3, 22, 10.2 tvarito ratham abhyetya sauhṛdād iva bhārata //
MBh, 3, 22, 26.2 māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata //
MBh, 3, 23, 4.2 udakrośan mahārāja viṣṭhite mayi bhārata //
MBh, 3, 23, 8.1 evaṃ daśa diśaḥ sarvās tiryag ūrdhvaṃ ca bhārata /
MBh, 3, 23, 48.2 āmantrya pāṇḍavān sarvān prayayus te 'pi bhārata //
MBh, 3, 28, 7.2 tvayi bhārata niṣkrānte vanāyājinavāsasi //
MBh, 3, 28, 13.2 sā tvā paṅkamalādigdhaṃ dṛṣṭvā muhyāmi bhārata //
MBh, 3, 28, 26.2 na ca te vardhate manyus tena muhyāmi bhārata //
MBh, 3, 31, 3.1 tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham /
MBh, 3, 31, 4.1 na hi te 'dhyagamajjātu tadānīṃ nādya bhārata /
MBh, 3, 31, 11.2 yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata //
MBh, 3, 31, 23.1 ākāśa iva bhūtāni vyāpya sarvāṇi bhārata /
MBh, 3, 31, 28.2 dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata //
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 3, 33, 6.1 utthānam abhijānanti sarvabhūtāni bhārata /
MBh, 3, 33, 48.1 kurvato nārthasiddhir me bhavatīti ha bhārata /
MBh, 3, 33, 55.2 na hyātmaparibhūtasya bhūtir bhavati bhārata //
MBh, 3, 33, 56.1 evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata /
MBh, 3, 34, 8.2 dharmakāme pratītasya pratipannāḥ sma bhārata //
MBh, 3, 34, 79.1 iti nirvacanaṃ loke ciraṃ carati bhārata /
MBh, 3, 34, 84.1 na sa vīro na mātaṃgo na sadaśvo'sti bhārata /
MBh, 3, 35, 1.2 asaṃśayaṃ bhārata satyam etad yan mā tudan vākyaśalyaiḥ kṣiṇoṣi /
MBh, 3, 35, 9.1 tvāṃ cecchrutvā tāta tathā carantam avabhotsyante bhāratānāṃ carāḥ sma /
MBh, 3, 35, 10.2 bravīmi satyaṃ kurusaṃsadīha tavaiva tā bhārata pañca nadyaḥ //
MBh, 3, 37, 4.2 ārabhyante bhīmasena vyathante tāni bhārata //
MBh, 3, 37, 10.1 duryodhanahite yuktā na tathāsmāsu bhārata /
MBh, 3, 38, 25.2 svasti te 'stv āntarikṣebhyaḥ pārthivebhyaś ca bhārata /
MBh, 3, 40, 5.2 aśobhata tadā rājan sa devo 'tīva bhārata //
MBh, 3, 46, 17.2 pratibhāti vidīrṇeva sarvato bhāratī camūḥ //
MBh, 3, 48, 25.1 duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata /
MBh, 3, 52, 1.2 tebhyaḥ pratijñāya nalaḥ kariṣya iti bhārata /
MBh, 3, 56, 11.1 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata /
MBh, 3, 59, 16.1 paridhāvann atha nala itaś cetaś ca bhārata /
MBh, 3, 60, 28.2 samāśvāsya kṛtāhārām atha papraccha bhārata //
MBh, 3, 60, 30.2 sarvam etad yathāvṛttam ācacakṣe 'sya bhārata //
MBh, 3, 61, 112.2 cakrus tasyāṃ dayāṃ kecit papracchuś cāpi bhārata //
MBh, 3, 65, 31.2 sudevena sahaikānte kathayantīṃ ca bhārata //
MBh, 3, 66, 11.1 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 71, 21.1 kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata /
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 73, 23.2 mithunaṃ preṣayāmāsa keśinyā saha bhārata //
MBh, 3, 75, 16.1 tad adbhutatamaṃ dṛṣṭvā nalo rājātha bhārata /
MBh, 3, 80, 11.2 śṛṇu rājann avahito yathā bhīṣmeṇa bhārata /
MBh, 3, 80, 17.1 upasthitaṃ mahārāja pūjayāmāsa bhārata /
MBh, 3, 80, 53.2 upaspṛṣṭaṃ bhavet tena sarvatīrtheṣu bhārata /
MBh, 3, 80, 85.1 sāgarasya ca sindhoś ca saṃgamaṃ prāpya bhārata /
MBh, 3, 80, 113.2 tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata //
MBh, 3, 80, 120.3 śaśarūpapraticchannāḥ puṣkarā yatra bhārata //
MBh, 3, 80, 125.2 evaṃ samprasthitā rājann ṛṣayaḥ kila bhārata //
MBh, 3, 81, 4.2 brahmakṣetraṃ mahāpuṇyam abhigacchanti bhārata //
MBh, 3, 81, 47.1 mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata /
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 81, 58.2 brahmodumbaram ityeva prakāśaṃ bhuvi bhārata //
MBh, 3, 81, 64.1 tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata /
MBh, 3, 81, 65.2 aprameyam avāpnoti dānaṃ japyaṃ ca bhārata //
MBh, 3, 81, 68.1 tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata /
MBh, 3, 81, 73.2 agniṣṭomātirātrābhyāṃ phalaṃ vindati bhārata //
MBh, 3, 81, 80.1 kauśikyāḥ saṃgame yas tu dṛṣadvatyāś ca bhārata /
MBh, 3, 81, 116.1 kārttikeyaśca bhagavāṃs trisaṃdhyaṃ kila bhārata /
MBh, 3, 81, 123.1 tat sarvaṃ naśyate tasya snātamātrasya bhārata /
MBh, 3, 82, 9.1 sugandhāṃ śatakumbhāṃ ca pañcayajñāṃ ca bhārata /
MBh, 3, 82, 10.1 triśūlakhātaṃ tatraiva tīrtham āsādya bhārata /
MBh, 3, 82, 13.2 ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata /
MBh, 3, 82, 15.2 tat phalaṃ tasya bhavati devyāśchandena bhārata //
MBh, 3, 82, 17.2 uktaśca tripuraghnena parituṣṭena bhārata //
MBh, 3, 82, 43.1 ṛṣikulyāṃ samāsādya vāsiṣṭhaṃ caiva bhārata /
MBh, 3, 82, 46.1 kṛttikāmaghayoś caiva tīrtham āsādya bhārata /
MBh, 3, 82, 55.2 pṛthivyāṃ yāni tīrthāni naimiṣe tāni bhārata //
MBh, 3, 82, 56.2 gavāmayasya yajñasya phalaṃ prāpnoti bhārata /
MBh, 3, 82, 64.2 rāmasya ca prasādena vyavasāyācca bhārata //
MBh, 3, 82, 71.2 aśvamedham avāpnoti gamanād eva bhārata //
MBh, 3, 82, 77.3 savatsāyāḥ padāni sma dṛśyante 'dyāpi bhārata //
MBh, 3, 82, 78.2 yat kiṃcid aśubhaṃ karma tat praṇaśyati bhārata //
MBh, 3, 82, 106.2 sadā saṃnihito yatra harir vasati bhārata /
MBh, 3, 82, 118.1 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata /
MBh, 3, 83, 5.1 gaṅgāyās tvaparaṃ dvīpaṃ prāpya yaḥ snāti bhārata /
MBh, 3, 83, 35.2 agniṣṭomaśataṃ vinded gamanād eva bhārata //
MBh, 3, 83, 38.2 gosahasraphalaṃ tatra snātamātrasya bhārata //
MBh, 3, 83, 44.2 upaviṣṭo maharṣīṇām uttarīyeṣu bhārata //
MBh, 3, 83, 74.1 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata /
MBh, 3, 83, 77.2 tatra dattaṃ sūkṣmam api mahad bhavati bhārata //
MBh, 3, 83, 100.1 rakṣogaṇāvakīrṇāni tīrthānyetāni bhārata /
MBh, 3, 86, 1.2 dakṣiṇasyāṃ tu puṇyāni śṛṇu tīrthāni bhārata /
MBh, 3, 86, 1.3 vistareṇa yathābuddhi kīrtyamānāni bhārata //
MBh, 3, 86, 9.2 ramyā pāṣāṇatīrthā ca puraścandrā ca bhārata //
MBh, 3, 86, 12.2 gokarṇam iti vikhyātaṃ triṣu lokeṣu bhārata //
MBh, 3, 87, 2.2 pratyaksrotā nadī puṇyā narmadā tatra bhārata //
MBh, 3, 88, 4.2 sahadevo 'yajad yatra śamyākṣepeṇa bhārata //
MBh, 3, 89, 22.1 yacca kiṃcit tapoyuktaṃ phalaṃ tīrtheṣu bhārata /
MBh, 3, 91, 8.1 bhavān api narendrasya kārtavīryasya bhārata /
MBh, 3, 92, 7.1 tīrthāni devā viviśur nāviśan bhāratāsurāḥ /
MBh, 3, 93, 2.2 kṛtābhiṣekāḥ pradadur gāś ca vittaṃ ca bhārata //
MBh, 3, 93, 7.2 jagmuḥ pāṇḍusutā rājan brāhmaṇaiḥ saha bhārata //
MBh, 3, 93, 17.2 puṇyāni yasya karmāṇi tāni me śṛṇu bhārata //
MBh, 3, 93, 21.2 na sma prajñāyate kiṃcid brahmaśabdena bhārata //
MBh, 3, 94, 20.2 praharṣeṇa dvijātibhyo nyavedayata bhārata //
MBh, 3, 97, 15.3 sarvān rājñaḥ sahāgastyānnimeṣād iva bhārata //
MBh, 3, 103, 9.2 cakruḥ sutumulaṃ yuddhaṃ muhūrtam iva bhārata //
MBh, 3, 104, 7.1 sa haihayān samutsādya tālajaṅghāṃś ca bhārata /
MBh, 3, 106, 23.2 uvāca cainaṃ dharmātmā varado 'smīti bhārata //
MBh, 3, 106, 40.3 vanājjagāma tridivaṃ kālayogena bhārata //
MBh, 3, 109, 15.2 teṣām etāni liṅgāni dṛśyante 'dyāpi bhārata //
MBh, 3, 109, 17.1 devāśca ṛṣayaścaiva vasantyadyāpi bhārata /
MBh, 3, 111, 1.3 saṃdeśāccaiva nṛpateḥ svabuddhyā caiva bhārata //
MBh, 3, 114, 3.2 bhrātṛbhiḥ sahito vīraḥ kaliṅgān prati bhārata //
MBh, 3, 115, 10.2 ṛcīko bhārgavas tāṃ ca varayāmāsa bhārata //
MBh, 3, 116, 18.1 apratidvandvatāṃ yuddhe dīrgham āyuś ca bhārata /
MBh, 3, 117, 6.2 pratijajñe vadhaṃ cāpi sarvakṣatrasya bhārata //
MBh, 3, 118, 1.3 sarvāṇi viprair upaśobhitāni kvacit kvacid bhārata sāgarasya //
MBh, 3, 121, 13.1 sa lokān prāptavān aindrān karmaṇā tena bhārata /
MBh, 3, 125, 12.1 etad dṛṣṭvā mahīpāla sikatākṣaṃ ca bhārata /
MBh, 3, 126, 32.1 so 'bhiṣikto maghavatā svayaṃ śakreṇa bhārata /
MBh, 3, 128, 6.2 jajñe putraśataṃ pūrṇaṃ tāsu sarvāsu bhārata //
MBh, 3, 128, 7.1 jantur jyeṣṭhaḥ samabhavajjanitryām eva bhārata /
MBh, 3, 129, 11.2 dvāram etaddhi kaunteya kurukṣetrasya bhārata //
MBh, 3, 129, 17.2 pūyate duṣkṛtāccaiva samupaspṛśya bhārata //
MBh, 3, 130, 1.2 iha martyās tapas taptvā svargaṃ gacchanti bhārata /
MBh, 3, 130, 11.2 agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata //
MBh, 3, 130, 18.2 abhyagacchata rājānaṃ jñātum agniś ca bhārata //
MBh, 3, 135, 13.2 āsīd yavakrīḥ putras tu bharadvājasya bhārata //
MBh, 3, 135, 14.2 tayoś cāpyatulā prītir bālyāt prabhṛti bhārata //
MBh, 3, 135, 23.2 evam uktvā gataḥ śakro yavakrīr api bhārata /
MBh, 3, 137, 2.2 vicarantīṃ snuṣāṃ tasya kiṃnarīm iva bhārata //
MBh, 3, 137, 5.1 tata ekāntam unnīya majjayāmāsa bhārata /
MBh, 3, 137, 13.2 kamaṇḍaluṃ jahārāsya mohayitvā tu bhārata //
MBh, 3, 139, 7.1 sa tasya pretakāryāṇi kṛtvā sarvāṇi bhārata /
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 140, 1.2 uśīrabījaṃ mainākaṃ giriṃ śvetaṃ ca bhārata /
MBh, 3, 140, 10.2 yatra devāḥ samāyānti viśālā yatra bhārata //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 141, 9.2 kiṃ punaḥ sahadevaṃ ca māṃ ca kṛṣṇāṃ ca bhārata //
MBh, 3, 141, 21.3 gamiṣyāmi na saṃtāpaḥ kāryo māṃ prati bhārata //
MBh, 3, 142, 25.2 na nṛśaṃsena lubdhena nāpraśāntena bhārata //
MBh, 3, 143, 9.2 ākṛṣyamāṇā vātena sāśmacūrṇena bhārata //
MBh, 3, 143, 21.1 nirjagmus te śanaiḥ sarve samājagmuś ca bhārata /
MBh, 3, 144, 6.3 śrāntā nipatitā bhūmau tām avekṣasva bhārata //
MBh, 3, 146, 58.1 siṃhanādabhayatrastaiḥ kuñjarair api bhārata /
MBh, 3, 147, 40.3 dharṣayed vā śaped vāpi mā kaścid iti bhārata //
MBh, 3, 149, 18.1 evam etan mahābāho yathā vadasi bhārata /
MBh, 3, 149, 24.2 daivatāni prasādaṃ hi bhaktyā kurvanti bhārata //
MBh, 3, 150, 2.1 pariṣvaktasya tasyāśu bhrātrā bhīmasya bhārata /
MBh, 3, 150, 7.2 bhrātṛtvaṃ tvaṃ puraskṛtya varaṃ varaya bhārata //
MBh, 3, 150, 19.2 mattavāraṇayūthāni paṅkaklinnāni bhārata /
MBh, 3, 153, 30.3 vinayenānatāḥ sarve praṇipetuś ca bhārata //
MBh, 3, 154, 26.2 nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata //
MBh, 3, 154, 52.1 tadā śilāḥ samādāya muhūrtam iva bhārata /
MBh, 3, 156, 22.1 īṣaccapalakarmāṇaṃ manuṣyam iha bhārata /
MBh, 3, 157, 43.1 tataḥ pravavṛte yuddhaṃ teṣāṃ tasya ca bhārata /
MBh, 3, 158, 32.1 tatas taṃ hṛṣṭamanasaṃ pāṇḍavān prati bhārata /
MBh, 3, 158, 54.2 maurkhyād ajñānabhāvācca darpānmohācca bhārata /
MBh, 3, 159, 2.1 dhṛtimantaś ca dakṣāś ca sve sve karmaṇi bhārata /
MBh, 3, 159, 21.2 mānitaḥ kurute 'strāṇi śakrasadmani bhārata //
MBh, 3, 160, 22.2 tatra gatvā punar nemaṃ lokam āyānti bhārata //
MBh, 3, 160, 37.1 vibhajan sarvabhūtānām āyuḥ karma ca bhārata /
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 161, 16.2 māso 'tha kṛcchreṇa tadā vyatītas tasmin nage bhārata bhāratānām //
MBh, 3, 162, 2.1 rathanemisvanaścaiva ghaṇṭāśabdaśca bhārata /
MBh, 3, 163, 4.1 samyag vā te gṛhītāni kaccid astrāṇi bhārata /
MBh, 3, 163, 13.1 tato mām abravīt prītas tapa ātiṣṭha bhārata /
MBh, 3, 163, 27.1 punas tāni śarīrāṇi ekībhūtāni bhārata /
MBh, 3, 164, 1.2 tatas tām avasaṃ prīto rajanīṃ tatra bhārata /
MBh, 3, 164, 3.2 bhagavantaṃ mahādevaṃ sameto 'smīti bhārata //
MBh, 3, 164, 18.1 gṛhītāstras tato devair anujñāto 'smi bhārata /
MBh, 3, 164, 29.1 śikṣa me bhavanaṃ gatvā sarvāṇyastrāṇi bhārata /
MBh, 3, 164, 40.2 darśayāmāsa me rājan vimānāni ca bhārata //
MBh, 3, 164, 53.2 astrārtham avasaṃ svarge kurvāṇo 'strāṇi bhārata //
MBh, 3, 164, 57.1 tat sarvam anavajñāya tathyaṃ vijñāya bhārata /
MBh, 3, 166, 14.2 paṭṭiśaiḥ karavālaiś ca rathacakraiś ca bhārata //
MBh, 3, 166, 21.1 sa samprahāras tumulas teṣāṃ mama ca bhārata /
MBh, 3, 167, 1.2 tato nivātakavacāḥ sarve vegena bhārata /
MBh, 3, 168, 11.2 prākurvan vividhā māyā yaugapadyena bhārata //
MBh, 3, 169, 8.2 nyagṛhṇan dānavā ghorā rathacakre ca bhārata //
MBh, 3, 169, 33.1 kālasya pariṇāmena tatas tvam iha bhārata /
MBh, 3, 170, 30.2 yuyutsūnāṃ mayā sārdhaṃ paryavartanta bhārata //
MBh, 3, 170, 41.2 muktavān dānavendrāṇāṃ parābhāvāya bhārata //
MBh, 3, 170, 49.3 nyahanaṃ dānavān sarvān muhūrtenaiva bhārata //
MBh, 3, 171, 2.1 divyānyastrāṇi sarvāṇi tvayi tiṣṭhanti bhārata /
MBh, 3, 171, 9.1 evam indrasya bhavane pañca varṣāṇi bhārata /
MBh, 3, 171, 11.2 diṣṭyā dhanaṃjayāstrāṇi tvayā prāptāni bhārata /
MBh, 3, 171, 15.1 tāni tvicchāmi te draṣṭuṃ divyānyastrāṇi bhārata /
MBh, 3, 172, 3.2 astrāṇi tāni divyāni darśayāmāsa bhārata //
MBh, 3, 172, 18.1 arjunārjuna mā yuṅkṣva divyānyastrāṇi bhārata /
MBh, 3, 173, 12.1 kīrtiś ca te bhārata puṇyagandhā naśyeta lokeṣu carācareṣu /
MBh, 3, 173, 13.2 kuruṣva buddhiṃ dviṣatāṃ vadhāya kṛtāgasāṃ bhārata nigrahe ca //
MBh, 3, 176, 46.2 draupadīṃ paripapraccha kva bhīma iti bhārata //
MBh, 3, 178, 2.2 pātre dattvā priyāṇyuktvā satyam uktvā ca bhārata /
MBh, 3, 180, 39.2 tathā vadati vārṣṇeye dharmarāje ca bhārata /
MBh, 3, 186, 44.2 na tadā sarvabījāni samyag rohanti bhārata /
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 186, 60.1 tataḥ saṃvartako vahnir vāyunā saha bhārata /
MBh, 3, 186, 74.1 tataḥ samudraḥ svāṃ velām atikrāmati bhārata /
MBh, 3, 186, 76.2 ādipadmālayo devaḥ pītvā svapiti bhārata //
MBh, 3, 186, 83.2 phullapadmaviśālākṣaṃ bālaṃ paśyāmi bhārata //
MBh, 3, 186, 90.2 nirvedo jīvite dīrghe manuṣyatve ca bhārata //
MBh, 3, 186, 94.2 vasvokasārāṃ nalinīṃ narmadāṃ caiva bhārata //
MBh, 3, 188, 34.2 bhokṣyante niranukrośā rudatām api bhārata //
MBh, 3, 188, 37.1 mlecchībhūtaṃ jagat sarvaṃ bhaviṣyati ca bhārata /
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 192, 8.1 maharṣir viśrutas tāta uttaṅka iti bhārata /
MBh, 3, 195, 34.2 dṛḍhāśvaḥ kapilāśvaśca candrāśvaścaiva bhārata /
MBh, 3, 244, 5.1 vayaṃ mṛgā dvaitavane hataśiṣṭāḥ sma bhārata /
MBh, 3, 256, 24.2 jagāma rājā duḥkhārto gaṅgādvārāya bhārata //
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 5, 7, 20.1 sahasrāṇāṃ sahasraṃ tu yodhānāṃ prāpya bhārata /
MBh, 5, 7, 27.1 jāto 'si bhārate vaṃśe sarvapārthivapūjite /
MBh, 5, 51, 16.2 vitrastā bahulā senā bhāratī pratibhāti me //
MBh, 5, 54, 64.1 guṇahīnaṃ pareṣāṃ ca bahu paśyāmi bhārata /
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 6, 2, 20.1 ubhe pūrvāpare saṃdhye nityaṃ paśyāmi bhārata /
MBh, 6, 56, 1.2 vyuṣṭāṃ niśāṃ bhārata bhāratānām anīkinīnāṃ pramukhe mahātmā /
MBh, 6, 73, 31.1 evam uktvā tato vīro yayau madhyena bhāratīm /
MBh, 6, 96, 18.1 tenārditā mahārāja bhāratī sā mahācamūḥ /
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 7, 40, 11.2 śīghram abhyapatat senāṃ bhāratīṃ bharatarṣabha //
MBh, 7, 40, 12.2 madhye bhāratasainyānām ārjuniḥ paryavartata //
MBh, 7, 68, 26.2 abhyagād bhāratīṃ senāṃ nighnan pārtho varān varān //
MBh, 7, 68, 56.2 prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ /
MBh, 7, 88, 38.2 prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ //
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 102, 16.3 praviṣṭo bhāratīṃ senāṃ makaraḥ sāgaraṃ yathā //
MBh, 7, 102, 34.2 sa śūraḥ saindhavaprepsur anvayād bhāratīṃ camūm //
MBh, 7, 105, 12.2 sā purastācca paścācca gṛhītā bhāratī camūḥ //
MBh, 7, 117, 43.1 praviṣṭo bhāratīṃ senāṃ tava pāṇḍava pṛṣṭhataḥ /
MBh, 7, 129, 24.1 tataḥ sā bhāratī senā maṇihemavibhūṣitā /
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 132, 42.1 tataḥ sā bhāratī senā vadhyamānā kirīṭinā /
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 160, 22.2 haniṣyāmo 'rjunaṃ saṃkhye dvaidhīkṛtyādya bhāratīm //
MBh, 8, 43, 55.2 bhāratī bharataśreṣṭha senā kṛpaṇadarśanā //
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 53, 9.1 duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā /
MBh, 8, 54, 21.1 īkṣasvaitāṃ bhāratīṃ dīryamāṇām ete kasmād vidravante narendrāḥ /
MBh, 8, 65, 45.2 na vivyathe bhārata tatra karṇaḥ pratīpam evārjunam abhyadhāvat //
MBh, 9, 13, 32.2 dārayan pṛthivīndrāṇāṃ manaḥ śabdena bhārata //
MBh, 9, 26, 46.2 abhyagād bhāratīṃ senāṃ hataśeṣāṃ mahārathaḥ //
MBh, 12, 19, 22.1 pūrvaśāstravido hyevaṃ janāḥ paśyanti bhārata /
MBh, 12, 59, 5.1 ya eṣa rājā rājeti śabdaścarati bhārata /
MBh, 12, 131, 16.2 abhisaṃdadhate ye na vināśāyāsya bhārata /
MBh, 12, 213, 1.3 kiṃ kurvannirbhayo loke siddhaścarati bhārata //
MBh, 13, 60, 18.2 yogakṣemaśca te nityaṃ brāhmaṇeṣvastu bhārata //
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
MBh, 16, 3, 17.2 tadā ca bhārate yuddhe prāptā cādya kṣayāya naḥ //
Rāmāyaṇa
Rām, Ay, 85, 25.2 dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 483.2 bhāratād iva saṃgrāmāt saptaśeṣā hatodyamāḥ //
Liṅgapurāṇa
LiPur, 1, 86, 152.1 āsādya bhārataṃ varṣaṃ brahmavijjāyate dvijāḥ /
Matsyapurāṇa
MPur, 24, 71.3 yatra te bhāratā jātā bharatānvayavardhanāḥ //
MPur, 32, 1.3 cintayāviṣṭaduḥkhārtā śarmiṣṭhāṃ prati bhārata //
MPur, 49, 11.2 śakuntalāyāṃ bharato yasya nāmnā ca bhāratāḥ //
MPur, 69, 19.2 yadyaṣṭamīcaturdaśyordvādaśīṣvatha bhārata /
MPur, 73, 5.1 evamasyodaye kurvanyātrādiṣu ca bhārata /
MPur, 106, 19.3 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 106, 30.1 pūrvapārśve tu gaṅgāyās triṣu lokeṣu bhārata /
MPur, 106, 33.1 aśvamedhaphalaṃ tasminsnānamātreṇa bhārata /
MPur, 109, 13.1 pradhānahetuṃ vakṣyāmi śraddadhatsva ca bhārata /
MPur, 110, 10.2 tataḥ puṇyatamaṃ nāsti triṣu lokeṣu bhārata //
MPur, 113, 78.2 evameva nisargo vai varṣāṇāṃ bhārate yuge /
MPur, 114, 1.2 yadidaṃ bhārataṃ varṣaṃ yasmin svāyambhuvādayaḥ /
MPur, 121, 79.2 te bhāratasya varṣasya bhedā yena prakīrtitāḥ //
Viṣṇupurāṇa
ViPur, 2, 3, 1.3 varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //
ViPur, 5, 12, 19.2 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam /
ViPur, 5, 12, 24.2 nivṛtte bhārate yuddhe kuntyai dāsyāmyavikṣatān //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 8.1 athātra bhārate varṣe viṣaye magadhābhidhe /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 37.1 ayaṃ tu kathitaḥ kalpo dvitīyasyāpi bhārata /
BhāgPur, 3, 12, 55.1 priyavratottānapādau tisraḥ kanyāś ca bhārata /
BhāgPur, 3, 13, 19.1 tasyābhipaśyataḥ khasthaḥ kṣaṇena kila bhārata /
BhāgPur, 3, 14, 33.1 ditis tu vrīḍitā tena karmāvadyena bhārata /
BhāgPur, 3, 20, 8.3 līlāṃ hiraṇyākṣam avajñayā hataṃ saṃjātaharṣo munim āha bhārataḥ //
BhāgPur, 11, 19, 12.1 nivṛtte bhārate yuddhe suhṛnnidhanavihvalaḥ /
Bhāratamañjarī
BhāMañj, 1, 198.1 astīkacaritaṃ śrutvā pavitrāṃ bhāratīṃ kathām /
BhāMañj, 1, 280.1 śākuntalaḥ sa dauṣyantirnṛpo bhāratavaṃśakṛt /
BhāMañj, 1, 380.2 bharatastasya dāyādo 'bhimanyur bhārato nṛpaḥ //
BhāMañj, 1, 918.2 babhūva bhārate vaṃśe purā saṃvaraṇo nṛpaḥ //
BhāMañj, 5, 246.2 aho svajanavaireṇa vinaṣṭaṃ bhārataṃ kulam //
BhāMañj, 14, 93.2 ūce kaccittvayā sāmnā rakṣitaṃ bhārataṃ kulam //
Hitopadeśa
Hitop, 2, 63.4 labhate buddhyavajñānam avamānaṃ ca bhārata //
Haribhaktivilāsa
HBhVil, 2, 235.2 kadā me bhārate varṣe janma syād bhūtadhāriṇi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 111, 42.2 atra bhāratavarṣe tu jāyate vimale kule //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //