Occurrences

Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgvedakhilāni
Mahābhārata
Viṣṇupurāṇa

Maitrāyaṇīsaṃhitā
MS, 3, 11, 2, 49.0 rūpam indro hiraṇyayam aśvineḍā na bhāratī //
MS, 3, 11, 3, 8.1 tisras tredhā sarasvaty aśvinā bhāratīḍā /
MS, 3, 16, 2, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Taittirīyasaṃhitā
TS, 5, 1, 11, 8.1 ādityair no bhāratī vaṣṭu yajñaṃ sarasvatī saha rudrair na āvīt /
Ṛgvedakhilāni
ṚVKh, 2, 13, 2.1 jāyāketaṃ parisrutam bhāratī brahmavādinī /
Mahābhārata
MBh, 1, 69, 49.1 bharatād bhāratī kīrtir yenedaṃ bhārataṃ kulam /
MBh, 3, 46, 17.2 pratibhāti vidīrṇeva sarvato bhāratī camūḥ //
MBh, 5, 51, 16.2 vitrastā bahulā senā bhāratī pratibhāti me //
MBh, 6, 96, 18.1 tenārditā mahārāja bhāratī sā mahācamūḥ /
MBh, 6, 116, 7.2 śuśubhe bhāratī dīptā divīvādityamaṇḍalam //
MBh, 7, 98, 8.1 śocyeyaṃ bhāratī senā rājā caiva suyodhanaḥ /
MBh, 7, 105, 12.2 sā purastācca paścācca gṛhītā bhāratī camūḥ //
MBh, 7, 129, 24.1 tataḥ sā bhāratī senā maṇihemavibhūṣitā /
MBh, 7, 129, 27.1 sā niśīthe mahārāja senādṛśyata bhāratī /
MBh, 7, 132, 42.1 tataḥ sā bhāratī senā vadhyamānā kirīṭinā /
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 8, 43, 55.2 bhāratī bharataśreṣṭha senā kṛpaṇadarśanā //
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 51, 48.2 hīnā sūryendunakṣatrair dyaur ivābhāti bhāratī //
MBh, 8, 53, 9.1 duḥśāsano bhārata bhāratī ca saṃśaptakānāṃ pṛtanā samṛddhā /
Viṣṇupurāṇa
ViPur, 2, 3, 1.3 varṣaṃ tad bhārataṃ nāma bhāratī yatra saṃtatiḥ //